"ऋग्वेदः सूक्तं ४.९" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann ४, । : replace
(लघु) Yann regex ४ : regexp
पङ्क्तिः १: पङ्क्तिः १:
{{Rig Veda|४}}

<div class="verse">
<pre>
अग्ने मर्ळ महां असि य ईम आ देवयुं जनम ।
अग्ने मर्ळ महां असि य ईम आ देवयुं जनम ।
इयेथ बर्हिर आसदम ॥
इयेथ बर्हिर आसदम ॥
पङ्क्तिः १६: पङ्क्तिः २०:
परि ते दूळभो रथो ऽसमां अश्नोतु विश्वतः ।
परि ते दूळभो रथो ऽसमां अश्नोतु विश्वतः ।
येन रक्षसि दाशुषः ॥
येन रक्षसि दाशुषः ॥
</pre>
</div>

१०:१०, २४ जनवरी २००६ इत्यस्य संस्करणं


ऋग्वेदः सूक्तं ४.९


अग्ने मर्ळ महां असि य ईम आ देवयुं जनम । 
इयेथ बर्हिर आसदम ॥ 
स मानुषीषु दूळभो विक्षु परावीर अमर्त्यः । 
दूतो विश्वेषाम भुवत ॥ 
स सद्म परि णीयते होता मन्द्रो दिविष्टिषु । 
उत पोता नि षीदति ॥ 
उत गना अग्निर अध्वर उतो गर्हपतिर दमे । 
उत बरह्मा नि षीदति ॥ 

वेषि हय अध्वरीयताम उपवक्ता जनानाम । 
हव्या च मानुषाणाम ॥ 
वेषीद व अस्य दूत्यं यस्य जुजोषो अध्वरम । 
हव्यम मर्तस्य वोळ्हवे ॥ 
अस्माकं जोष्य अध्वरम अस्माकं यज्ञम अङगिरः । 
अस्माकं शर्णुधी हवम ॥ 
परि ते दूळभो रथो ऽसमां अश्नोतु विश्वतः । 
येन रक्षसि दाशुषः ॥
"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.९&oldid=6502" इत्यस्माद् प्रतिप्राप्तम्