"ऋग्वेदः सूक्तं ४.९" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
(भेदः नास्ति)

२०:१३, २५ अक्टोबर् २००४ इत्यस्य संस्करणं

अग्ने मर्ळ महां असि य ईम आ देवयुं जनम | इयेथ बर्हिर आसदम || स मानुषीषु दूळभो विक्षु परावीर अमर्त्यः | दूतो विश्वेषाम भुवत || स सद्म परि णीयते होता मन्द्रो दिविष्टिषु | उत पोता नि षीदति || उत गना अग्निर अध्वर उतो गर्हपतिर दमे | उत बरह्मा नि षीदति ||

वेषि हय अध्वरीयताम उपवक्ता जनानाम | हव्या च मानुषाणाम || वेषीद व अस्य दूत्यं यस्य जुजोषो अध्वरम | हव्यम मर्तस्य वोळ्हवे || अस्माकं जोष्य अध्वरम अस्माकं यज्ञम अङगिरः | अस्माकं शर्णुधी हवम || परि ते दूळभो रथो ऽसमां अश्नोतु विश्वतः | येन रक्षसि दाशुषः ||

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.९&oldid=6498" इत्यस्माद् प्रतिप्राप्तम्