"ऋग्वेदः सूक्तं ४.७" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann ४, ॥ : replace
(लघु) Yann ४, । : replace
पङ्क्तिः १: पङ्क्तिः १:
अयम इह परथमो धायि धात्र्भिर होता यजिष्ठो अध्वरेष्व ईड्यः |
अयम इह परथमो धायि धात्र्भिर होता यजिष्ठो अध्वरेष्व ईड्यः
यम अप्नवानो भर्गवो विरुरुचुर वनेषु चित्रं विभ्वं विशे-विशे ॥
यम अप्नवानो भर्गवो विरुरुचुर वनेषु चित्रं विभ्वं विशे-विशे ॥
अग्ने कदा त आनुषग भुवद देवस्य चेतनम |
अग्ने कदा त आनुषग भुवद देवस्य चेतनम
अधा हि तवा जग्र्भ्रिरे मर्तासो विक्ष्व ईड्यम ॥
अधा हि तवा जग्र्भ्रिरे मर्तासो विक्ष्व ईड्यम ॥
रतावानं विचेतसम पश्यन्तो दयाम इव सत्र्भिः |
रतावानं विचेतसम पश्यन्तो दयाम इव सत्र्भिः
विश्वेषाम अध्वराणां हस्कर्तारं दमे-दमे ॥
विश्वेषाम अध्वराणां हस्कर्तारं दमे-दमे ॥
आशुं दूतं विवस्वतो विश्वा यश चर्षणीर अभि |
आशुं दूतं विवस्वतो विश्वा यश चर्षणीर अभि
आ जभ्रुः केतुम आयवो भर्गवाणं विशे-विशे ॥
आ जभ्रुः केतुम आयवो भर्गवाणं विशे-विशे ॥
तम ईं होतारम आनुषक चिकित्वांसं नि षेदिरे |
तम ईं होतारम आनुषक चिकित्वांसं नि षेदिरे
रण्वम पावकशोचिषं यजिष्ठं सप्त धामभिः ॥
रण्वम पावकशोचिषं यजिष्ठं सप्त धामभिः ॥


तं शश्वतीषु मात्र्षु वन आ वीतम अश्रितम |
तं शश्वतीषु मात्र्षु वन आ वीतम अश्रितम
चित्रं सन्तं गुहा हितं सुवेदं कूचिदर्थिनम ॥
चित्रं सन्तं गुहा हितं सुवेदं कूचिदर्थिनम ॥
ससस्य यद वियुता सस्मिन्न ऊधन्न रतस्य धामन रणयन्त देवाः |
ससस्य यद वियुता सस्मिन्न ऊधन्न रतस्य धामन रणयन्त देवाः
महां अग्निर नमसा रातहव्यो वेर अध्वराय सदम इद रतावा ॥
महां अग्निर नमसा रातहव्यो वेर अध्वराय सदम इद रतावा ॥
वेर अध्वरस्य दूत्यानि विद्वान उभे अन्ता रोदसी संचिकित्वान |
वेर अध्वरस्य दूत्यानि विद्वान उभे अन्ता रोदसी संचिकित्वान
दूत ईयसे परदिव उराणो विदुष्टरो दिव आरोधनानि ॥
दूत ईयसे परदिव उराणो विदुष्टरो दिव आरोधनानि ॥
कर्ष्णं त एम रुशतः पुरो भाश चरिष्ण्व अर्चिर वपुषाम इद एकम |
कर्ष्णं त एम रुशतः पुरो भाश चरिष्ण्व अर्चिर वपुषाम इद एकम
यद अप्रवीता दधते ह गर्भं सद्यश चिज जातो भवसीद उ दूतः ॥
यद अप्रवीता दधते ह गर्भं सद्यश चिज जातो भवसीद उ दूतः ॥
सद्यो जातस्य दद्र्शानम ओजो यद अस्य वातो अनुवाति शोचिः |
सद्यो जातस्य दद्र्शानम ओजो यद अस्य वातो अनुवाति शोचिः
वर्णक्ति तिग्माम अतसेषु जिह्वां सथिरा चिद अन्ना दयते वि जम्भैः ॥
वर्णक्ति तिग्माम अतसेषु जिह्वां सथिरा चिद अन्ना दयते वि जम्भैः ॥
तर्षु यद अन्ना तर्षुणा ववक्ष तर्षुं दूतं कर्णुते यह्वो अग्निः |
तर्षु यद अन्ना तर्षुणा ववक्ष तर्षुं दूतं कर्णुते यह्वो अग्निः
वातस्य मेळिं सचते निजूर्वन्न आशुं न वाजयते हिन्वे अर्वा ॥
वातस्य मेळिं सचते निजूर्वन्न आशुं न वाजयते हिन्वे अर्वा ॥

२०:१५, २३ जनवरी २००६ इत्यस्य संस्करणं

अयम इह परथमो धायि धात्र्भिर होता यजिष्ठो अध्वरेष्व ईड्यः । यम अप्नवानो भर्गवो विरुरुचुर वनेषु चित्रं विभ्वं विशे-विशे ॥ अग्ने कदा त आनुषग भुवद देवस्य चेतनम । अधा हि तवा जग्र्भ्रिरे मर्तासो विक्ष्व ईड्यम ॥ रतावानं विचेतसम पश्यन्तो दयाम इव सत्र्भिः । विश्वेषाम अध्वराणां हस्कर्तारं दमे-दमे ॥ आशुं दूतं विवस्वतो विश्वा यश चर्षणीर अभि । आ जभ्रुः केतुम आयवो भर्गवाणं विशे-विशे ॥ तम ईं होतारम आनुषक चिकित्वांसं नि षेदिरे । रण्वम पावकशोचिषं यजिष्ठं सप्त धामभिः ॥

तं शश्वतीषु मात्र्षु वन आ वीतम अश्रितम । चित्रं सन्तं गुहा हितं सुवेदं कूचिदर्थिनम ॥ ससस्य यद वियुता सस्मिन्न ऊधन्न रतस्य धामन रणयन्त देवाः । महां अग्निर नमसा रातहव्यो वेर अध्वराय सदम इद रतावा ॥ वेर अध्वरस्य दूत्यानि विद्वान उभे अन्ता रोदसी संचिकित्वान । दूत ईयसे परदिव उराणो विदुष्टरो दिव आरोधनानि ॥ कर्ष्णं त एम रुशतः पुरो भाश चरिष्ण्व अर्चिर वपुषाम इद एकम । यद अप्रवीता दधते ह गर्भं सद्यश चिज जातो भवसीद उ दूतः ॥ सद्यो जातस्य दद्र्शानम ओजो यद अस्य वातो अनुवाति शोचिः । वर्णक्ति तिग्माम अतसेषु जिह्वां सथिरा चिद अन्ना दयते वि जम्भैः ॥ तर्षु यद अन्ना तर्षुणा ववक्ष तर्षुं दूतं कर्णुते यह्वो अग्निः । वातस्य मेळिं सचते निजूर्वन्न आशुं न वाजयते हिन्वे अर्वा ॥

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.७&oldid=6485" इत्यस्माद् प्रतिप्राप्तम्