"ऋग्वेदः सूक्तं ४.५" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
(भेदः नास्ति)

२०:११, २५ अक्टोबर् २००४ इत्यस्य संस्करणं

वैश्वानराय मीळ्हुषे सजोषाः कथा दाशेमाग्नये बर्हद भाः | अनूनेन बर्हता वक्षथेनोप सतभायद उपमिन न रोधः || मा निन्दत य इमाम मह्यं रातिं देवो ददौ मर्त्याय सवधावान | पाकाय गर्त्सो अम्र्तो विचेता वैश्वानरो नर्तमो यह्वो अग्निः || साम दविबर्हा महि तिग्मभ्र्ष्टिः सहस्ररेता वर्षभस तुविष्मान | पदं न गोर अपगूळ्हं विविद्वान अग्निर मह्यम परेद उ वोचन मनीषाम || पर तां अग्निर बभसत तिग्मजम्भस तपिष्ठेन शोचिषा यः सुराधाः | पर ये मिनन्ति वरुणस्य धाम परिया मित्रस्य चेततो धरुवाणि || अभ्रातरो न योषणो वयन्तः पतिरिपो न जनयो दुरेवाः | पापासः सन्तो अन्र्ता असत्या इदम पदम अजनता गभीरम || इदम मे अग्ने कियते पावकामिनते गुरुम भारं न मन्म | बर्हद दधाथ धर्षता गभीरं यह्वम पर्ष्ठम परयसा सप्तधातु || तम इन नव एव समना समानम अभि करत्वा पुनती धीतिर अश्याः | ससस्य चर्मन्न अधि चारु पर्श्नेर अग्रे रुप आरुपितं जबारु ||

परवाच्यं वचसः किम मे अस्य गुहा हितम उप निणिग वदन्ति | यद उस्रियाणाम अप वार इव वरन पाति परियं रुपो अग्रम पदं वेः || इदम उ तयन महि महाम अनीकं यद उस्रिया सचत पूर्व्यं गौः | रतस्य पदे अधि दीद्यानं गुहा रघुष्यद रघुयद विवेद || अध दयुतानः पित्रोः सचासामनुत गुह्यं चारु पर्श्नेः | मातुष पदे परमे अन्ति षद गोर वर्ष्णः शोचिषः परयतस्य जिह्वा || रतं वोचे नमसा पर्छ्यमानस तवाशसा जातवेदो यदीदम | तवम अस्य कषयसि यद ध विश्वं दिवि यद उ दरविणं यत पर्थिव्याम || किं नो अस्य दरविणं कद ध रत्नं वि नो वोचो जातवेदश चिकित्वान | गुहाध्वनः परमं यन नो अस्य रेकु पदं न निदाना अगन्म ||

का मर्यादा वयुना कद ध वामम अछा गमेम रघवो न वाजम | कदा नो देवीर अम्र्तस्य पत्नीः सूरो वर्णेन ततनन्न उषासः || अनिरेण वचसा फल्ग्वेन परतीत्येन कर्धुनात्र्पासः | अधा ते अग्ने किम इहा वदन्त्य अनायुधास आसता सचन्ताम || अस्य शरिये समिधानस्य वर्ष्णो वसोर अनीकं दम आ रुरोच | रुशद वसानः सुद्र्शीकरूपः कषितिर न राया पुरुवारो अद्यौत ||

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.५&oldid=6464" इत्यस्माद् प्रतिप्राप्तम्