"ऋग्वेदः सूक्तं ४.३" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann regex ४ : regexp
(लघु) Yann ४ : replace
पङ्क्तिः १: पङ्क्तिः १:
{{Rig Veda|४}}
{{Rig Veda2|[[ऋग्वेदः मण्डल ]]}}


<div class="verse">
<div class="verse">

२०:११, २५ जनवरी २००६ इत्यस्य संस्करणं


ऋग्वेदः सूक्तं ४.३


आ वो राजानम अध्वरस्य रुद्रं होतारं सत्ययजं रोदस्योः । 
अग्निम पुरा तनयित्नोर अचित्ताद धिरण्यरूपम अवसे कर्णुध्वम ॥ 
अयं योनिश चक्र्मा यं वयं ते जायेव पत्य उशती सुवासाः । 
अर्वाचीनः परिवीतो नि षीदेमा उ ते सवपाक परतीचीः ॥ 
आश्र्ण्वते अद्र्पिताय मन्म नर्चक्षसे सुम्र्ळीकाय वेधः । 
देवाय शस्तिम अम्र्ताय शंस गरावेव सोता मधुषुद यम ईळे ॥ 
तवं चिन नः शम्या अग्ने अस्या रतस्य बोध्य रतचित सवाधीः । 
कदा त उक्था सधमाद्यानि कदा भवन्ति सख्या गर्हे ते ॥ 
कथा ह तद वरुणाय तवम अग्ने कथा दिवे गर्हसे कन न आगः । 
कथा मित्राय मीळ्हुषे पर्थिव्यै बरवः कद अर्यम्णे कद भगाय ॥ 
कद धिष्ण्यासु वर्धसानो अग्ने कद वाताय परतवसे शुभंये । 
परिज्मने नासत्याय कषे बरवः कद अग्ने रुद्राय नर्घ्ने ॥ 
कथा महे पुष्टिम्भराय पूष्णे कद रुद्राय सुमखाय हविर्दे । 
कद विष्णव उरुगायाय रेतो बरवः कद अग्ने शरवे बर्हत्यै ॥ 

कथा शर्धाय मरुताम रताय कथा सूरे बर्हते पर्छ्यमानः । 
परति बरवो ऽदितये तुराय साधा दिवो जातवेदश चिकित्वान ॥ 
रतेन रतं नियतम ईळ आ गोर आमा सचा मधुमत पक्वम अग्ने । 
कर्ष्णा सती रुशता धासिनैषा जामर्येण पयसा पीपाय ॥ 
रतेन हि षमा वर्षभश चिद अक्तः पुमां अग्निः पयसा पर्ष्ठ्य्न । 
अस्पन्दमानो अचरद वयोधा वर्षा शुक्रं दुदुहे पर्श्निर ऊधः ॥ 
रतेनाद्रिं वय असन भिदन्तः सम अङगिरसो नवन्त गोभिः । 
शुनं नरः परि षदन्न उषासम आविः सवर अभवज जाते अग्नौ ॥ 

रतेन देवीर अम्र्ता अम्र्क्ता अर्णोभिर आपो मधुमद्भिर अग्ने । 
वाजी न सर्गेषु परस्तुभानः पर सदम इत सरवितवे दधन्युः ॥ 
मा कस्य यक्षं सदम इद धुरो गा मा वेशस्य परमिनतो मापेः । 
मा भरातुर अग्ने अन्र्जोर रणं वेर मा सख्युर दक्षं रिपोर भुजेम ॥ 
रक्षा णो अग्ने तव रक्षणेभी रारक्षाणः सुमख परीणानः । 
परति षफुर वि रुज वीड्व अंहो जहि रक्षो महि चिद वाव्र्धानम ॥ 

एभिर भव सुमना अग्ने अर्कैर इमान सप्र्श मन्मभिः शूर वाजान । 
उत बरह्माण्य अङगिरो जुषस्व सं ते शस्तिर देववाता जरेत ॥ 
एता विश्वा विदुषे तुभ्यं वेधो नीथान्य अग्ने निण्या वचांसि । 
निवचना कवये काव्यान्य अशंसिषम मतिभिर विप्र उक्थैः ॥
"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.३&oldid=6453" इत्यस्माद् प्रतिप्राप्तम्