"ऋग्वेदः सूक्तं ४.३" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann ४, ॥ : replace
(लघु) Yann ४, । : replace
पङ्क्तिः १: पङ्क्तिः १:
आ वो राजानम अध्वरस्य रुद्रं होतारं सत्ययजं रोदस्योः |
आ वो राजानम अध्वरस्य रुद्रं होतारं सत्ययजं रोदस्योः
अग्निम पुरा तनयित्नोर अचित्ताद धिरण्यरूपम अवसे कर्णुध्वम ॥
अग्निम पुरा तनयित्नोर अचित्ताद धिरण्यरूपम अवसे कर्णुध्वम ॥
अयं योनिश चक्र्मा यं वयं ते जायेव पत्य उशती सुवासाः |
अयं योनिश चक्र्मा यं वयं ते जायेव पत्य उशती सुवासाः
अर्वाचीनः परिवीतो नि षीदेमा उ ते सवपाक परतीचीः ॥
अर्वाचीनः परिवीतो नि षीदेमा उ ते सवपाक परतीचीः ॥
आश्र्ण्वते अद्र्पिताय मन्म नर्चक्षसे सुम्र्ळीकाय वेधः |
आश्र्ण्वते अद्र्पिताय मन्म नर्चक्षसे सुम्र्ळीकाय वेधः
देवाय शस्तिम अम्र्ताय शंस गरावेव सोता मधुषुद यम ईळे ॥
देवाय शस्तिम अम्र्ताय शंस गरावेव सोता मधुषुद यम ईळे ॥
तवं चिन नः शम्या अग्ने अस्या रतस्य बोध्य रतचित सवाधीः |
तवं चिन नः शम्या अग्ने अस्या रतस्य बोध्य रतचित सवाधीः
कदा त उक्था सधमाद्यानि कदा भवन्ति सख्या गर्हे ते ॥
कदा त उक्था सधमाद्यानि कदा भवन्ति सख्या गर्हे ते ॥
कथा ह तद वरुणाय तवम अग्ने कथा दिवे गर्हसे कन न आगः |
कथा ह तद वरुणाय तवम अग्ने कथा दिवे गर्हसे कन न आगः
कथा मित्राय मीळ्हुषे पर्थिव्यै बरवः कद अर्यम्णे कद भगाय ॥
कथा मित्राय मीळ्हुषे पर्थिव्यै बरवः कद अर्यम्णे कद भगाय ॥
कद धिष्ण्यासु वर्धसानो अग्ने कद वाताय परतवसे शुभंये |
कद धिष्ण्यासु वर्धसानो अग्ने कद वाताय परतवसे शुभंये
परिज्मने नासत्याय कषे बरवः कद अग्ने रुद्राय नर्घ्ने ॥
परिज्मने नासत्याय कषे बरवः कद अग्ने रुद्राय नर्घ्ने ॥
कथा महे पुष्टिम्भराय पूष्णे कद रुद्राय सुमखाय हविर्दे |
कथा महे पुष्टिम्भराय पूष्णे कद रुद्राय सुमखाय हविर्दे
कद विष्णव उरुगायाय रेतो बरवः कद अग्ने शरवे बर्हत्यै ॥
कद विष्णव उरुगायाय रेतो बरवः कद अग्ने शरवे बर्हत्यै ॥


कथा शर्धाय मरुताम रताय कथा सूरे बर्हते पर्छ्यमानः |
कथा शर्धाय मरुताम रताय कथा सूरे बर्हते पर्छ्यमानः
परति बरवो ऽदितये तुराय साधा दिवो जातवेदश चिकित्वान ॥
परति बरवो ऽदितये तुराय साधा दिवो जातवेदश चिकित्वान ॥
रतेन रतं नियतम ईळ आ गोर आमा सचा मधुमत पक्वम अग्ने |
रतेन रतं नियतम ईळ आ गोर आमा सचा मधुमत पक्वम अग्ने
कर्ष्णा सती रुशता धासिनैषा जामर्येण पयसा पीपाय ॥
कर्ष्णा सती रुशता धासिनैषा जामर्येण पयसा पीपाय ॥
रतेन हि षमा वर्षभश चिद अक्तः पुमां अग्निः पयसा पर्ष्ठ्य्न |
रतेन हि षमा वर्षभश चिद अक्तः पुमां अग्निः पयसा पर्ष्ठ्य्न
अस्पन्दमानो अचरद वयोधा वर्षा शुक्रं दुदुहे पर्श्निर ऊधः ॥
अस्पन्दमानो अचरद वयोधा वर्षा शुक्रं दुदुहे पर्श्निर ऊधः ॥
रतेनाद्रिं वय असन भिदन्तः सम अङगिरसो नवन्त गोभिः |
रतेनाद्रिं वय असन भिदन्तः सम अङगिरसो नवन्त गोभिः
शुनं नरः परि षदन्न उषासम आविः सवर अभवज जाते अग्नौ ॥
शुनं नरः परि षदन्न उषासम आविः सवर अभवज जाते अग्नौ ॥


रतेन देवीर अम्र्ता अम्र्क्ता अर्णोभिर आपो मधुमद्भिर अग्ने |
रतेन देवीर अम्र्ता अम्र्क्ता अर्णोभिर आपो मधुमद्भिर अग्ने
वाजी न सर्गेषु परस्तुभानः पर सदम इत सरवितवे दधन्युः ॥
वाजी न सर्गेषु परस्तुभानः पर सदम इत सरवितवे दधन्युः ॥
मा कस्य यक्षं सदम इद धुरो गा मा वेशस्य परमिनतो मापेः |
मा कस्य यक्षं सदम इद धुरो गा मा वेशस्य परमिनतो मापेः
मा भरातुर अग्ने अन्र्जोर रणं वेर मा सख्युर दक्षं रिपोर भुजेम ॥
मा भरातुर अग्ने अन्र्जोर रणं वेर मा सख्युर दक्षं रिपोर भुजेम ॥
रक्षा णो अग्ने तव रक्षणेभी रारक्षाणः सुमख परीणानः |
रक्षा णो अग्ने तव रक्षणेभी रारक्षाणः सुमख परीणानः
परति षफुर वि रुज वीड्व अंहो जहि रक्षो महि चिद वाव्र्धानम ॥
परति षफुर वि रुज वीड्व अंहो जहि रक्षो महि चिद वाव्र्धानम ॥


एभिर भव सुमना अग्ने अर्कैर इमान सप्र्श मन्मभिः शूर वाजान |
एभिर भव सुमना अग्ने अर्कैर इमान सप्र्श मन्मभिः शूर वाजान
उत बरह्माण्य अङगिरो जुषस्व सं ते शस्तिर देववाता जरेत ॥
उत बरह्माण्य अङगिरो जुषस्व सं ते शस्तिर देववाता जरेत ॥
एता विश्वा विदुषे तुभ्यं वेधो नीथान्य अग्ने निण्या वचांसि |
एता विश्वा विदुषे तुभ्यं वेधो नीथान्य अग्ने निण्या वचांसि
निवचना कवये काव्यान्य अशंसिषम मतिभिर विप्र उक्थैः ॥
निवचना कवये काव्यान्य अशंसिषम मतिभिर विप्र उक्थैः ॥

२०:१५, २३ जनवरी २००६ इत्यस्य संस्करणं

आ वो राजानम अध्वरस्य रुद्रं होतारं सत्ययजं रोदस्योः । अग्निम पुरा तनयित्नोर अचित्ताद धिरण्यरूपम अवसे कर्णुध्वम ॥ अयं योनिश चक्र्मा यं वयं ते जायेव पत्य उशती सुवासाः । अर्वाचीनः परिवीतो नि षीदेमा उ ते सवपाक परतीचीः ॥ आश्र्ण्वते अद्र्पिताय मन्म नर्चक्षसे सुम्र्ळीकाय वेधः । देवाय शस्तिम अम्र्ताय शंस गरावेव सोता मधुषुद यम ईळे ॥ तवं चिन नः शम्या अग्ने अस्या रतस्य बोध्य रतचित सवाधीः । कदा त उक्था सधमाद्यानि कदा भवन्ति सख्या गर्हे ते ॥ कथा ह तद वरुणाय तवम अग्ने कथा दिवे गर्हसे कन न आगः । कथा मित्राय मीळ्हुषे पर्थिव्यै बरवः कद अर्यम्णे कद भगाय ॥ कद धिष्ण्यासु वर्धसानो अग्ने कद वाताय परतवसे शुभंये । परिज्मने नासत्याय कषे बरवः कद अग्ने रुद्राय नर्घ्ने ॥ कथा महे पुष्टिम्भराय पूष्णे कद रुद्राय सुमखाय हविर्दे । कद विष्णव उरुगायाय रेतो बरवः कद अग्ने शरवे बर्हत्यै ॥

कथा शर्धाय मरुताम रताय कथा सूरे बर्हते पर्छ्यमानः । परति बरवो ऽदितये तुराय साधा दिवो जातवेदश चिकित्वान ॥ रतेन रतं नियतम ईळ आ गोर आमा सचा मधुमत पक्वम अग्ने । कर्ष्णा सती रुशता धासिनैषा जामर्येण पयसा पीपाय ॥ रतेन हि षमा वर्षभश चिद अक्तः पुमां अग्निः पयसा पर्ष्ठ्य्न । अस्पन्दमानो अचरद वयोधा वर्षा शुक्रं दुदुहे पर्श्निर ऊधः ॥ रतेनाद्रिं वय असन भिदन्तः सम अङगिरसो नवन्त गोभिः । शुनं नरः परि षदन्न उषासम आविः सवर अभवज जाते अग्नौ ॥

रतेन देवीर अम्र्ता अम्र्क्ता अर्णोभिर आपो मधुमद्भिर अग्ने । वाजी न सर्गेषु परस्तुभानः पर सदम इत सरवितवे दधन्युः ॥ मा कस्य यक्षं सदम इद धुरो गा मा वेशस्य परमिनतो मापेः । मा भरातुर अग्ने अन्र्जोर रणं वेर मा सख्युर दक्षं रिपोर भुजेम ॥ रक्षा णो अग्ने तव रक्षणेभी रारक्षाणः सुमख परीणानः । परति षफुर वि रुज वीड्व अंहो जहि रक्षो महि चिद वाव्र्धानम ॥

एभिर भव सुमना अग्ने अर्कैर इमान सप्र्श मन्मभिः शूर वाजान । उत बरह्माण्य अङगिरो जुषस्व सं ते शस्तिर देववाता जरेत ॥ एता विश्वा विदुषे तुभ्यं वेधो नीथान्य अग्ने निण्या वचांसि । निवचना कवये काव्यान्य अशंसिषम मतिभिर विप्र उक्थैः ॥

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.३&oldid=6451" इत्यस्माद् प्रतिप्राप्तम्