"ऋग्वेदः सूक्तं ४.३" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
 
(भेदः नास्ति)

१०:०४, २३ जुलै २००५ इत्यस्य संस्करणं

आ वो राजानम अध्वरस्य रुद्रं होतारं सत्ययजं रोदस्योः | अग्निम पुरा तनयित्नोर अचित्ताद धिरण्यरूपम अवसे कर्णुध्वम || अयं योनिश चक्र्मा यं वयं ते जायेव पत्य उशती सुवासाः | अर्वाचीनः परिवीतो नि षीदेमा उ ते सवपाक परतीचीः || आश्र्ण्वते अद्र्पिताय मन्म नर्चक्षसे सुम्र्ळीकाय वेधः | देवाय शस्तिम अम्र्ताय शंस गरावेव सोता मधुषुद यम ईळे || तवं चिन नः शम्या अग्ने अस्या रतस्य बोध्य रतचित सवाधीः | कदा त उक्था सधमाद्यानि कदा भवन्ति सख्या गर्हे ते || कथा ह तद वरुणाय तवम अग्ने कथा दिवे गर्हसे कन न आगः | कथा मित्राय मीळ्हुषे पर्थिव्यै बरवः कद अर्यम्णे कद भगाय || कद धिष्ण्यासु वर्धसानो अग्ने कद वाताय परतवसे शुभंये | परिज्मने नासत्याय कषे बरवः कद अग्ने रुद्राय नर्घ्ने || कथा महे पुष्टिम्भराय पूष्णे कद रुद्राय सुमखाय हविर्दे | कद विष्णव उरुगायाय रेतो बरवः कद अग्ने शरवे बर्हत्यै ||

कथा शर्धाय मरुताम रताय कथा सूरे बर्हते पर्छ्यमानः | परति बरवो ऽदितये तुराय साधा दिवो जातवेदश चिकित्वान || रतेन रतं नियतम ईळ आ गोर आमा सचा मधुमत पक्वम अग्ने | कर्ष्णा सती रुशता धासिनैषा जामर्येण पयसा पीपाय || रतेन हि षमा वर्षभश चिद अक्तः पुमां अग्निः पयसा पर्ष्ठ्य्न | अस्पन्दमानो अचरद वयोधा वर्षा शुक्रं दुदुहे पर्श्निर ऊधः || रतेनाद्रिं वय असन भिदन्तः सम अङगिरसो नवन्त गोभिः | शुनं नरः परि षदन्न उषासम आविः सवर अभवज जाते अग्नौ ||

रतेन देवीर अम्र्ता अम्र्क्ता अर्णोभिर आपो मधुमद्भिर अग्ने | वाजी न सर्गेषु परस्तुभानः पर सदम इत सरवितवे दधन्युः || मा कस्य यक्षं सदम इद धुरो गा मा वेशस्य परमिनतो मापेः | मा भरातुर अग्ने अन्र्जोर रणं वेर मा सख्युर दक्षं रिपोर भुजेम || रक्षा णो अग्ने तव रक्षणेभी रारक्षाणः सुमख परीणानः | परति षफुर वि रुज वीड्व अंहो जहि रक्षो महि चिद वाव्र्धानम ||

एभिर भव सुमना अग्ने अर्कैर इमान सप्र्श मन्मभिः शूर वाजान | उत बरह्माण्य अङगिरो जुषस्व सं ते शस्तिर देववाता जरेत || एता विश्वा विदुषे तुभ्यं वेधो नीथान्य अग्ने निण्या वचांसि | निवचना कवये काव्यान्य अशंसिषम मतिभिर विप्र उक्थैः ||

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.३&oldid=6449" इत्यस्माद् प्रतिप्राप्तम्