"जैमिनीयं ब्राह्मणम्/काण्डम् २/३७१-३८०" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Puranastudy इत्यनेन शीर्षकं परिवर्त्य सामवेदः/जैमिनीया/जैमिनीयं ब्राह्मणम्/काण्ड ३/१४१-१५० पृष्ठं [[...
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
<span style="font-size: 14pt; line-height: 170%">
<span style="font-size: 14pt; line-height: 170%">गवामयनशेषः
प्रति वां सूर उदित इति मैत्रावरुणं भवति। प्रति ह्य् एतर्हि स्तोमाश् छन्दो ह्य् ऋतवो ग्रहा आवर्तन्ते। अथो यत् प्रति वाम् इति भवति तस्माद् उ हेदं यथर्त्वन्नाद्यं प्रतिधीयत उपरिष्टाद् उदर्काण्य् अन्यानि स्तोत्राणि भवन्ति। अथैतद् अनुपरिष्टाद् उदर्कम्। प्राणापानौ वै मैत्रावरुणौ। यद् उपरिष्टाद् उदर्कं दध्युः प्राणापानाव् अपिहन्युः। तद् यद् अनुपरिष्टाद् उदर्कं दधति प्राणापानाभ्याम् एवोत्सृष्ट्यै। भिन्धि विश्वा अप द्विष इत्य् ऐन्द्रं भवति। परि बाधो जही मृध इति घ्नद्वत्। एतद् वै यजमानस्य स्वं स्तोत्रं यद् ब्रह्मणः। स्व एव तद् आयतने यजमानस्य सर्वं पाप्मानं घ्नन्ति।
वसु स्पाहं तद् आआ भर॥
यस्य ते विश्वम् आनुषग् भूरेर् दत्तस्य वेदति।
वसु स्पार्हं तद् आ भर॥
यद् वीळाव् इन्द्र यत् स्थिरे यत् पर्शाने पराभृतम्।
वसु स्पार्हं तद् आ भर॥
इति। पशवो वै वसु स्पार्हम्। अन्नम् उ वै पशवः। एतान् तद् उद्गाता यजमानायाशिषम् आशास्त, उपरिष्टाद् उदर्कं दधति। रसो वै षष्ठम् अहस् तस्यानतिनेदाय॥3.141॥


सावित्रं पूर्वेद्युः पशुम् आलभन्ते। सविता वै देवानां प्रसविता। सवितृप्रसूता एवैतत् संवत्सरम् आरभन्ते। को ह्य् एतम् अर्हत्य् अप्रसूत आरभम्। प्राजापत्यं श्वो भूत आलभन्ते। प्रजापतिश्रेष्ठा वै देवाः। श्रेष्ठत एवैतद् देवताः प्रीणन्ति। यो वै श्रेष्ठम् अराधयित्वाथान्यान् ईप्सति, सर्वे वाव स्य ते ऽराधिता भवन्ति। अथ य श्रेष्ठं राधयित्वाथाप्य् अन्यान् नाद्रियते, सर्वे वाव तस्य त इष्टाः प्रीता भवन्ति। प्रजापतिश्रेष्ठा वै देवाः। श्रेष्ठत एवैतत् सर्वा देवताः प्रीणन्ति। श्वेतो लोमशस् तूपरो लप्सुग्य् अन्यतोदञ् चतुष्पाद। यच् श्वेतो लोमशस्, तद् अवीनां रूपम्। यत् तूपरस् तद् अश्वानाम्। यल् लप्सुगी, तत् पुरुषाणाम्। यद् अन्यतोदंस्, तद् गवाम्। यद् अजस, तद् अजानाम्। सर्वेषां वा एष पशूनां मेधः। सर्वेषाम् एवैतत् पशूनां मेधेन संवत्सरं पितरं प्रजापतिं प्रीणयन्ति। स एनान् प्रीतः प्रीणाति।
यज्ञस्य हि स्थ ऋत्विजा इत्य् ऐन्द्राग्नं भवति। अत्रेन्द्राग्नी आर्त्विज्याय वृणीते, ऽत्रेन्द्राग्निभ्यां यज्ञं संप्रदाय निर्मुच्यते। तस्य न मीयते यथा पुरम् एव भवतीन्द्राग्नी एवातः पराचीनम् आर्त्विज्यं कुरुतः।
इदं वां मदिरं मध्व् अधुक्षन्न् अद्रिभिर् नरः।
इन्द्राग्नी तस्य बोधतम्॥
इति शक्वरीणां च रेवतीनां च रूपम्।
तोशासा रथयावाना वृत्रहणापरिजिता।
इन्द्राग्नी तस्य बोधतम्॥
इति वार्त्रघ्नं भवत्य् अन्ततो विजित्यै। एतेन वै षडहेन देवा अग्रे व्यजयन्त। तद् यद् एतद् वार्त्रघ्नम् अन्तत आज्यं क्रियते, विजित्या एव भ्रातृव्यस्यैव वधाय। विजयते हन्ति द्विषन्तं भ्रातृव्यं य एवं वेद। उपरिष्टाद् उदर्कं दधति। रसो वै षष्ठम् अहस्, तस्यानतिनेदाय। स यथापां वार्त्रं दिह्यात् तादृग् एवैतद् उपरिष्टाद् उदर्कं दधति रसस्यानतिनेदाय। त्रयस्त्रिंश स्तोमो भवति। त्रयस्त्रिंशद् वै सर्वा देवताः। सर्वास्व एवैतद् देवतासु प्रतितिष्ठन्तो यन्ति॥3.142॥


देवा वा ऋद्धिकामास् तपो ऽतप्यन्त॥2.371॥
इन्द्रायेन्दो मरुत्वत इति माध्यन्दिनस्य पवमानस्य गायत्र्यो भवन्ति बृहतो रूपम्। बार्हतम् एतद् अहः। तं त्वा विप्रा वचोविदः परिष् कृण्वन्ति धर्णसिम् इति परिवतीर् भवन्त्य् अन्तस्य रूपम्। अन्तो ह्य् एतद् अहः। रसं ते मित्रो अर्यमेति रसो ह्य् एतद् अहः। यो वै पञ्चमाद् अह्नो रसो ऽत्यनेदत् तद् एतद् अहर् अभवत्। स एष रस एव।
पिबन्तु वरुणः कवे।
पवमानस्य मरुतः॥
इति मरुत्वतीर् भवन्ति। मरुत्वद् वै मध्यन्दिनस्य रूपम्। मध्यन्दिनस्यैव तद् रूपान् न यन्ति। तासु गायत्रम् उक्तब्राह्मणम्। अथ रेवतयः। पशवो वै सिमाः। पशवो रेवतयः। पशव एतद् अहः। पशुमन्त एव भवन्त्य् एनेन तुष्टुवानाः। शक्वर्यो वा इदं तेजसा प्रातपन्। तेजसा नाभिमृश्या आसन्। तासां देवाः प्रदाहाद् अबिभयुः। ते ऽब्रुवन् सर्वं वा इदम् इमाः प्रधक्ष्यन्ति। एतेदम् आसां शमयामेति। तासां द्वे एकस्यै पदे निरमिमतैकम् एकस्यै। यस्यै द्वे निरमिमत तद् एतां द्विपदां प्रत्युपादधुर्, यस्या एकं तद् एकपदाम्। सैवैषा त्रिपदा गायत्र्य् अभवत्। समानं वा एतच् छन्दः। तद् द्वेधा व्यौहन् भू्म्ने च शान्त्यै च। बहुः प्रजया पशुभिर् जायते य एवं वेद॥3.143॥


पञ्चमाद् वै देवा अह्नष् षष्ठम् अहर् निरमिमत। तस्मा आआयतनम् ऐच्छन्। तस्मै रेवतीर् एवायतनम् अविन्दन्। आयतनवान् भवति य एवं वेद। पशवो वै रेवतयः। आत्मा मध्यन्दिनः। तद् यद् रेवतीर् मध्यन्दिनम् अभि प्रत्याहरन्त्य् आत्मन्न् एवैतत् पयः प्रतिष्ठापयन्ति। रेतो वै रेवतयः। आत्मा मध्यन्दिनः। तद् यद् रेवतीर् मध्यन्दिनम् अभि प्रत्याहरन्त्य् आत्मन्न् एवैतत् रेतः प्रतिष्ठापयन्ति। रेतो वै रेवतयः। रेत उ रैवतं साम। वज्रा ह खलु वा एते यद् रैवतस्य साम्नो निधनानि। तद् यद् रेवतीषु रैवतं पृष्ठं कुर्युर् वज्रेण रेतो वीयुस् ता यत् पुरस्तात् पवमाने कुर्वन्ति, वज्रेण नेद् रेतो व्ययामेति॥3.144॥


स इन्द्र एताम् अष्टकाम् अपश्यत्। तस्याम् अदीक्षत। स एकयाश्नुत। यद् एकयाश्नुत तद् एकाष्टकाया एकाष्टकात्वम्। ते य एवं विद्वांसो दीक्षन्ते सर्व एवाश्नुवते, सर्वे विषुवन्तो भवन्ति। विषुवान् ह्य् एषो ऽभवत्। ते यत् पुरस्ताद् दीक्षेरन् पितृलोके दीक्षेरन्। प्रमायुका स्युर् यद् उपरिष्टाद् दीक्षेरन्। यथापूर्वं पलायितम् ईप्सेत् तं वाप्नुयात् तं वा न तादृक् तत्। त एतस्याम् एवाष्टकायां दीक्षेरन्। तद् यथा रथम् उपस्थितम् आतिष्ठेद् धस्तिनं वा निषादितं तथा। तद्रियञ्च सत्रिण इति वै पृच्छन्ति। नार्वाञ्चो न पराञ्चः। तिर्यञ्चो ह वा एते। नो ह वा असाव् आदित्यो ऽर्वाङ् न पराङ्, तिर्यङ् उ ह वा एष। षड् वा एष मासो दक्षिणैति, षड् उदङ्। यान् दक्षिणैति ते पितृदेवत्या, यान् उदङ् ते देवदेवत्याः॥2.372॥
पयो वै रेवतयः। पशवः पञ्चमम् अहः। ता यद् अन्तर्हिता अन्येन साम्ना स्युर् अन्तर्हितं पयः पशुभ्य स्यात्। ता यद् अनन्तर्हिता भवन्ति तेन पयः पशुभ्यो ऽनन्तर्हितं भवति। तद् आहुर् जामीव वा एतत् क्रियते यद् एता इळाभिर् इळा उपयन्ति। इषोवृधीयेनैवारभ्यम् अजामिताया इति। अन्तर्हितं ह तु तथा पयः पशुब्य स्यात्। वज्रेण रेतो वीयू रेवतीभिर् एवारभ्यं वज्रेण नेद् रेतो व्ययामेति। अथो ह न तथा पयः पशुभ्यो ऽन्तर्हितं भवति। ऋग् वा अयं लोकस् सामासौ। देवक्षेत्रं वा असौ लोकः पवमानः। ता यद् द्वेधा व्यूहन्ति तेनैवाभ्याम् उभाभ्यां लोकाभ्यां न यन्ति। आपो वै रेवतयः। आप उ रैवतं साम। तद् यद् रेवतीषु रैवतं पृष्ठं कुर्युर् अगाधे मज्जेयुर् न प्रतितिष्ठेयुः। तद् यद् वारवन्तीयं पृष्ठं भवति प्रतिष्ठित्या एव। जीर्यन्तीव वा एतत् पृष्ठानि यदा षष्ठम् अहर् आगच्छन्ति। न वै जीर्णे रेतः परिशिष्यते। तद् यद् वारवन्तीयं पृष्ठं भवत्य् उत्तरेषाम् एव यज्ञक्रतूनां प्रजात्यै॥3.145॥


वत्सैः पशून् संवाशयन्ति। यदा वै पशवो वत्सैस् संवाशन्ते, ऽथ कामान् दुह्रे। कामदुघा अस्मै रेवतयो भवन्ति। पवमाने संवाशयेद् यः कामयेतामुष्मिन् मे लोके कामदुघा स्युर् इति। अमुष्मिन् हैवास्य लोके कामदुघा भवन्ति। अभ्यावर्तिषु संवाशयेद् यः कामयेतास्मिन् मे लोके कामदुघा स्युर् इति। अस्मिन् हैवास्य लोके कामदुघा भवन्ति। उभयत्र संवाशयेद् यः कामयेतोभयोर् मे लोकयोः कामदुघा स्युर् इति। उभयोर् हैवास्य लोकयोः कामदुघा भवन्ति। तद् आहुर् इतो वत्सा स्युर्, इतो मातरः। उदीचीर् वा आप स्यन्दन्ते। आपो वा एते यत् पशव इति। तद् उ वा आहुर् - इत एव वत्सा स्युर्, इतो मातरः। यदा वै पिता पुत्रं निरवसाययत्य्, उत्तरतो वाव स तं निरवसाययति। तस्माद् उत्तरतो वत्सा स्युर्, दक्षिणतो मातरः। देवासुराः पशुष्व् अस्पर्धन्त। ते देवा वत्सैर् उत्तरतो ऽतिष्ठन्न्, अथासुरा मातृभिर् दक्षिणतः। ता मातरो निर्दीर्य वत्सान् अभिपलायन्त। अधारयन् देवा वत्सान्। तास् समाक्रम्यासुराणाम् अवृञ्जत। ताभिर् उदञ्चः प्राद्रवन्। वृंक्ते द्विषतो भ्रातृव्यस्य पशून् य एवं वेद। तस्माद् उत्तरत एव वत्सा स्युर्, दक्षिणतो मातर इति॥3.146॥


एतं वा एत आरभ्य यन्तीन्द्रं प्रजापतिं विप्रं पदम् ऋतुपात्रं विश्वा् देवान् स्वर्गं लोकम्। एतस्य वा एत आवृतम् अन्वावर्तन्त। त एतस्य विमुक्तिम् अनु विमुच्यन्ते। तस्यैषा परिचक्षा यद् अपक्षीयमाणे सुत्यां गच्छन्त्य् अपक्षीयमाण उदृचम् अश्नुवते। द्वादश दीक्षाः कुर्वीरंस् तिस्र उपसदः। तेनैतद् उभयम् उपाप्नुवन्ति। तद् उ वा आहुर् उपा हैवैतेनैतद् उभयम् आप्नुवन्ति। सेव तु परिचक्षा यद् अपो ऽनभिनन्दन्तश् शिशिरे ऽवभृथम् अभ्यवयस्ति(?)। सम् इव कोपयति हिमः। स य एनांस् तथा चक्रुषो ऽनुव्याहरेद् इति वेति वा भविष्यन्तीति तथा हैव स्युः। यैवासौ फाल्गुनस्यामावास्या तस्या उपरिष्टात् पञ्चाह - षडहे दीक्षेरन्। यो वै श्रेयसो नियानेनैतीदम् अयासीद् इदम् अयासीद् इति न वै स रिष्यति, श्रेयसो वा एते नियानेन यन्ति य आदित्यस्य, ते स्वस्त्य् अरिष्टा उदृचम् अश्नुवते, ते तद् गच्छन्ति यत्रैष आदित्यो गच्छति, तत् ते तद् गत्वैतस्यैवायनेन पुनर् आयन्ति॥2.373॥
अथ वाजदावर्यः। अन्नं वै वाजो, ऽन्नं दावर्यः। एता अन्नाद्यस्यैवावरुद्ध्यै। प्रजापतिः प्रजा असृजत। ता अनशना असृजत। ता प्रजापतिम् एवोपाधावन्। ताभ्य एतेनैव साम्नान्नाद्यं प्रायच्छत्। ता अब्रुवन् - वाजं वै नो ऽन्नाद्यं प्रादाद् इति। तद् एव वाजदावरीणां वाजदावरीत्वम्। तद् एतद् अन्नाद्यस्यावरुद्धिस्साम। अवान्नाद्यं रुन्द्धे ऽन्नाद श्रेष्ठ स्वानां भवति य एवं वेद। अथ सौपर्णं यज्ञस्यैवारम्भः। यज्ञो वै देवेभ्य उदक्रामत्। स सुपर्णो भूतः पर्यप्लवत। ते देवा अकामयन्ता यज्ञं रभेमहीति। त एतत् सामापश्यन्। तेनास्तुवत। तेन यज्ञम् आरभन्त। उत्क्रान्त इवैतर्हि यज्ञो भवति षष्ठे ऽहन्। तद् यद् अत्र सौपर्णं भवति यज्ञस्यैवारम्भाय। यद् व् एवैनम् एतेन सुपर्णं भूतं परिप्लवमानम् आरभन्ते, तस्मात् सौपर्णम् इत्य् आख्यायते। तद् व् एवाचक्षते क्रौञ्चम् इति। क्रुंङ् आङ्गिरस ईष्यम् इवाहर् अविन्दत्। ईष्यम् इवैतद् अहर् यत् षष्ठम्। तस्मात् षष्ठे ऽहन् क्रियते। तद् ऐळं भवति - पशवो वा इळा। पशव एतद् अहः - पशूनाम् एवावरुद्ध्यै॥3.147॥


अथेषोवृधीयं बहिर्निधनं बार्हतम्। तस्माद् बार्हते ऽहन् क्रियते। इषो वै षष्ठम् अहर्, वृधे सप्तमम्। षष्ठाद् वा अह्नस् सप्तमम् अहः प्रजातम्। तद् यद् इष इति षष्ठाद् एवैतद् अह्नस् सप्तमम् अहः प्रजनयन्ति। यद् वृध इत्य् अवर्धन्त इव ह्य् एतर्हि। प्रजापतिः प्रजा असृजत। ता अनशना - अनशना असृजत। ता अशनायन्तीर् अन्यान्याम् आदन्। स प्रजापतिर् ऐक्षत - कथं नु म इमाः प्रजा नाशनायेयुर् इति। स एतत् सामापश्यत्। तेनैना इषोवृधीय इत्य् एवाभ्यमृशत्। ता अस्येषा समक्ता अवर्धन्त। तद् एवेषोवृधीयस्येषोवृधीयत्वम्। इषा हैवास्य समक्ता भार्या वर्धन्ते य एवं वेद। तच् चतुरक्षरणिधनं भवति - चतुष्पदा वै पशवः। पशव एतद् अहः - पशूनाम् एवावरुद्ध्यै॥3.148॥


गावो वा एतद् अग्रे सत्रम् आसतान्नाद्यम् अवरुरुत्समानाः। ता दशमे मास्य् उदतिष्ठन् सर्वम् अन्नाद्यम् अवारुत्स्महीति मन्यमानाः। त एता शृंगिणीः। तासां त्वा इवाब्रुवन् - सर्वान् एवैतान् द्वादश मासः समापयामेति। ता अतिप्रायुञ्जत। तासां द्वादशे मासि शृंगाणि प्रावर्तन्त। ता एतास् तूपराः। तस्मात् सत्रिणो द्वादशे मास्य् अपि शिखाः प्रवपन्ते। गवां हि तर्ह्य् अनुरूपा भवन्ति। ता उदतिष्ठन्न् अरात्स्मेत्य् आप्त्वा सत्रम् आप्त्वा सर्वम् अन्नाद्यम्। तस्माद् एतास् सर्वान् द्वादश मास उत्तिष्ठन्ति प्रर्त्वापि वार्षिकाव् अपि शैशिरौ। सत्राभिजितं ह्य् आसाम् अवरुद्धं ह्य् आसाम्। ते य एवं विद्वांसो द्वादश मासः समापयन्ति, सर्वम् एवान्नाद्यम् अवरुध्योत्तिष्ठन्ति। आत्मदक्षिणं ह खलु वै सत्रम्। लोमैव प्रथमाभ्याम् उपसद्भ्याम् स्पृण्वते, त्वचं द्वितीयाभ्यां, मांसं तृतीयाभ्याम्, अस्थि चतुर्थीभ्यां, मज्जानं पञ्चमीभ्याम्। यद् एवैषां तत्र किं चास्पृतं भवति, तद् एव षष्ठीभ्यां स्पृण्वते। ते शुद्धाः पूता मेध्याश् शुचयो भूत्वा देवलोकम् अपियन्ति॥2.374॥
मृज्यमानस् सुहस्त्या समुद्रे वाचम् इन्वसि रयिम् इति रु इति रेवतीनां रूपम्
पिशङ्गं बहुलं पुरुस्पृहं पवमानाभ्य् अर्षसि॥
पुनानो वारे पवमानो अव्यये वृषो अचिक्रदद् वने।
इति वृषण्वतीर् भवन्ति बृहतो रूपम्। बार्हतम् एतद् अहः। देवानां सोम पवमान निष्कृतं गोभिर् अञ्जानो अर्षसीति गोमतीः पशुमतीर् भवन्ति, पशूनाम् एवावरुद्ध्यै। पशवो ह्य् एतद् अहः। तासु सौषावम् अभ्यासवत् सिमानां रूपम्। अभ्यासो वै सिमानां रेवतयः। तद् व् एवाचक्षते वसिष्ठस्य पिप्पलीति। वसिष्ठो वै जीतो हतपुत्रो ऽकामयत - बहुः प्रजया पशुभिः प्रजायेयेति। स एतत् सामापश्यत्। तेनास्तुत। ततो वै स बहुः प्रजया पशुभिः प्राजायत। सो ऽब्रवीत् - पिप्पलि वा इदम् आस येन प्राजनिषीति। तत् पिप्पलीनां पिप्पलित्वम्। पिप्पलिनं ह वै नामैतत् पिप्पलीत्य् आख्यायते तत्। प्रजा वै पिप्पलं, पशवः पिप्पलं, स्वर्गो लोकः पिप्पलम्। तद् यत् पिप्पलि भवत्य् एतस्यैव सर्वस्यावरुद्ध्या। एतस्योपाप्त्यै। यद् ऊर्ध्वेळं भवति बृहतो रूपं, बार्हते ऽहन्। तेन वै रूपसमृद्धम्। यद् उ वसिष्ठो ऽपश्यत् तस्माद् वसिष्ठस्य पिप्पलीत्य् आख्यायते॥3.149॥



अथौक्ष्णोरन्ध्रम्। उक्ष्णो वै रन्ध्रः काव्यो ऽकामयताद्भिः प्रतीपं स्वर्गं लोकम् आरोहेयम् अप्सु मे वर्त्मानि पश्येयं नियानम् इति। स एतत् सामापश्यत्। तेनास्तुत। ततो वै सो ऽद्भिः प्रतीपं स्वर्गं लोकम् आरोहद्, अप्सु स्ववर्त्मान्य् अपश्यन् नियानम्। स ह वाव रौमण्वतः। स एवोशना काव्यः। स ह स यमुनयैव प्रतीपं स्वर्गं लोकम् आरोहत् । तद् एतत् स्वर्ग्यं साम। अद्भिः प्रतीपं स्वर्गं लोकम् आरोहति य एवं वेद। यद् उक्ष्णो रन्ध्रः काव्यो ऽपश्यत् तस्माद् औक्ष्णोरन्ध्रम् इत्य् आख्यायते। अथो आपोनियानम् इति, यद् अस्याप्सु नियानम् अपश्यत्॥3.150॥
प्रजापतिर् वावेदम् अग्र आसीत्। सो ऽकामयत - बहु स्यां, प्रजायेय, भूमानं गच्छेयम् इति। स तपो ऽतप्यत। स एतं वैश्वानरं प्रायणीयम् अतिरात्रम् अपश्यत्। तस्माद् अहोरात्रे प्राजनयत्। अहोरात्रयोः प्रत्यतिष्ठत्। तद् यद् एष वैश्वानरः प्रायणीयो ऽतिरात्रो भवत्य् अहोरात्रे एवैतस्मात् प्रजनयन्त्य्, अहोरात्रयोः प्रतितिष्ठन्ति। सो ऽकामयत् प्रैव जायेयेति। स एतस्माद् एव वैश्वानरात् प्रायणीयाद् अतिरात्रात् त्र्यहं निरमिमीत, अग्निष्टोमाद् एव ज्योतिर् निरमिमीत, उक्थ्येभ्यो गां, रात्र्या आयुः। तस्मात् त्र्यहात् त्रीन् ऋतून् प्राजनयत्, त्रिष्व् ऋतुषु प्रत्यतिष्ठत्। तद् यद् एष त्र्यहो भवति त्रीन् एवैतस्माद् ऋतून् प्रजनयन्ति, त्रिष्व् ऋतुषु प्रतितिष्ठन्ति। सो ऽकामयत् प्रैव जायेयेति। स एतम् एव त्रयहं परस्तात् पर्यौहत्। स षडहो ऽभवत्। तस्मात् षडहात् षड् ऋतून् प्रजनयत्। षट्स्व् ऋतुषु प्रत्यतिष्ठन्। तद् यद् एष षडहो भवति षड् एवैतस्माद् ऋतून् प्रजनयन्ति, षट्स्व् ऋतुषु प्रतितिष्ठन्ति। सो ऽकामयत प्रैव जायेयेति। स एतम् एव षडहं परस्तात् पर्यौहत्। तौ द्वौ षडहाव् अभवताम्। ताभ्यां द्वाभ्यां षडहाभ्यां द्वादश मासः प्रजनयद्, द्वादशषु मासेषु प्रत्यतिष्ठत्। तद् यद् एतौ द्वौ षडहौ भवतो द्वादशैवैताभ्यां मासः प्रजनयन्ति, द्वादशसु मासेषु प्रतितिष्ठन्ति। सो ऽकामयत प्रैव जायेयेति। स एताव् एव षडहौ परस्तात् पर्यौहत्। ते चत्वारष् षडहा अभवन्। तेभ्यश् चतुर्भ्यष् षडहेभ्यश् चतुर्विंशतिम् अर्धमासान् प्राजनयच्, चतुर्विंशत्याम् अर्धमासेषु प्रत्यतिष्ठत्। तद् यद् एते चत्वारष् षडहा भवन्ति, चतुर्विंशतिम् एवैतेभ्यो ऽर्धमासान् प्रजनयन्ति, चतुर्विंशत्याम् अर्धमासेषु प्रतितिष्ठन्ति॥2.375॥


स इदं सर्वं भुवनं प्रजनय्य् पृष्ठ्येन षहेनात्मन्न् अधत्त। तद् यद् एष पृष्ठ्यष् षडहो भवति सर्वम् एवैतेन भुवनं प्रजनय्यात्मसु दधते। वर्ष्म वै पृष्ठानि। वर्ष्मण्य् एवैतत् प्रतितिष्ठन्ति। श्रीर् वै पृष्ठानि। श्रियाम् एवैतत् प्रतितिष्ठन्ति। ज्यैष्ठ्यं वै पृष्ठानि। ज्यैष्ठ्य एवैतत् प्रतितिष्ठन्ति। तेजो वै पृष्ठानि। तेजस्य् एवैतत् प्रतितिष्ठन्ति। पशवो ह खलु वा अभिप्लवष् षडह, आत्मा पृष्ठ्यः। यद् अभिप्लवं षडहम् उपेत्याथ पृष्ठ्यम् उपयन्ति पुरुषम् एवैतत् पशुष्व् अध्यूहन्ति। तस्मात् पुरुष उपरिष्टात् पशून् अधीव तिष्ठति। मूलं ह खलु वा अभिप्लवष् षडहो ऽग्रं पृष्ठ्यः। यत् अभिप्लव षडहम् उपेत्याथ पृष्ठ्यम् उपयन्ति तस्माद् ओषधयो मूलतो जायन्ते, ऽग्रत पच्यन्ते। पञ्चैते षडहा भवन्ति। पांक्तो यज्ञः। यावती यज्ञस्य मात्रा तस्याम् एवैतत् प्रतितिष्ठन्ति। स मासस् संपद्यते। संवत्सरो वै मासः। मासश एव तत् संवत्सरम् आप्नुवन्ति। तस्य त्रिंशद् रात्रयो भवन्ति - त्रिंशदक्षरा विराड्, अन्नं विराड् - विराज्य् एव तद् अन्नाद्ये प्रतितिष्ठन्तो यन्ति॥2.376॥


प्रायणीयम् अहर् भवति। प्रायणीयेन वा अह्ना देवा स्वर्गं लोकं प्रायन्। यत् प्रायंस् तत् प्रायणीयस्य प्रायणीयत्वम्। तद् यत् प्रायणीयम् अहर् भवति स्वर्गस्यैव लोकस्य समष्ट्यै। तस्माद् उ हैतस्याह्न ऋत्विजा बुभूषितव्यं, स्वर्गस्य ह्य् एतल् लोकस्य नेदिष्ठम्। तच् चतुर्विंशं भवति। चतुर्विंशत्यर्धमासो वै संवत्सरः। अर्धमासश एव तत् संवत्सरम् आप्नुवन्ति। एतद् उ ह एके सत्रिणो ऽहर् उपेत्योत्तस्थुर् आपाम संवत्सरम् इति वदन्तः। ते ये कामसमारेफाणा इव स्युस् त एतद् एवाहर् उपेत्योत्तिष्ठेयुः। आप्तो हैषां संवत्सरो भवति। तस्य त्रीणि च शतानि स्तोत्रिया भवन्ति षष्ठिश् च तावतीस् संवत्सरस्य रात्रयः। रात्रिश एव तत् संवत्सरम् आप्नुवन्ति। तद् आहुर् यत् संवत्सरसदस् संवत्सरस्याहानि सुन्वन्त आसते ऽथ केन रात्रीर् आप्नुवन्तीति। स ब्रूयाद् यावतीः प्रायणीयस्याह्न स्तोत्र्यास् तावतीस् संवत्सरस्य रात्रयः। प्रायणीयस्याह्न एव स्तोत्र्याभी रात्रीर् आप्त्वा अहानि सुन्वन्त आसत इति। तद् उक्थ्यं भवति - पशवो वा उक्थानि - पशूनाम् एवावरुद्ध्यै। तस्य पञ्चदश स्तोत्राणि भवन्ति। पञ्चदश वा अर्धमासस्य रात्रयः। अर्धमासश एव तत् संवत्सरम् आप्नुवन्ति। त्रिंश(त्) स्तुतशस्त्राणि भवन्ति। त्रिंशन् मासस्य रात्रयः। मासश एव तत् संवत्सरम् आप्नुवन्ति॥2.377॥


तद् आहुर् ईर्म इव वा एषा होत्राणां यद् अच्छावाको, यद् अच्छावाकम् अनुसंतिष्ठेतेर्म इव तुष्टुवाना स्युर् इति। तस्य त्रैककुभं ब्रह्मसाम भवत्य्, उद्वंशीयम् अच्छावाकसाम। इन्द्रियं वै वीर्यं त्रैककुभं, सर्वं पृष्ठरूपम् उद्वंशीयम्। इन्द्रिये चैव तद् वीर्ये सर्वस्मिंश् च पृष्ठरूपे ऽन्ततः प्रतितिष्ठन्ति। तद् वा एनत् तत् प्राशंसत्। तद् आहुर् - अग्निष्टोम एव कार्य इति। तस्य द्वादश स्तोत्राणि भवन्ति। द्वादश मासास् संवत्सरः। एतद् उ ह वै संवत्सरस्य ज्यैष्ठ्यं पर्व यन् मासः। तद् यत् संवत्सरस्य ज्यैष्ठ्यं पर्व तेन नस् संवत्सर आरब्धो ऽसद् इति। ईश्वरा ह त्व् अपशवो भवितोः। - पशवो वा उक्थानि - तेभ्यो हि यन्ति। तस्य त्रीणि स्तोत्राण्य् अष्टाचत्वारिंशानि कुर्युर् उभौ पवमानौ ब्रह्मसाम। तावतीर् उक्थ्यस्य स्तोत्र्याः। आप्नुवन्ति तं कामं य उक्थ्ये, नो वा अग्निष्टोमाद् यन्ति। वर्ष्म वा अग्निष्टोमो, वर्ष्म होता, वर्ष्मणैव तद् वर्ष्म संदधति, वर्ष्मणा वर्ष्मन् प्रतितिष्ठन्ति। ज्यैष्ठ्यं वा अग्निष्टोमो, ज्यैष्ठ्यं होता, ज्यैष्ठ्येनैव तज् ज्यैष्ठ्यं संदधति, ज्यैष्ठ्येन ज्यैष्ठ्ये प्रतितिष्ठन्ति॥2.378॥


तद् आहुः प्लवम् इव वा एतच् छन्दो यज् जगती, न प्रायणाय। तत्स्थानं षड् एव षट्त्रिंशानि स्तोत्राणि कुर्युष् षट् चतुर्विंशानीति। षट्त्रिंशदक्षरा वै बृहती। बृहती स्वर्गो लोकस् साम्राज्यम्। बृहत्याम् एव तत् स्वर्गे लोके साम्राज्ये प्रतितिष्ठन्तो यन्ति। बृहत्य् उ ह वा इमान् सर्वान् लोकान् अक्षरैर् व्याप्नोति - दशभिर् एवाक्षरैर् व्याप्नोति, दशभिर् एवाक्षरैर् इमं लोकं व्याप्नोति, दशभिर् अन्तरिक्षं, दशभिर् अमुं, चतुर्भिर् दिशो, द्वाभ्याम् अहोरात्रे। सा येमान् लोकान् प्राप्नोति तयेमान् लोकान् व्याप्नवामेति। तस्मात् षड् एव षट्त्रिंशानि स्तोत्राणि कुर्युष षट् चतुर्विंशानीति। अथो चतुर्विंशत्यर्धमासो वै संवत्सरः। अर्धमासश एव तत् संवत्सरम् आप्नुवन्ति। एते असृग्रम् इन्दव इति बहुरूपां प्रतिपदं कुर्वीरन्। बहवो ह्य् एते दीक्षन्ते। तद् उ वा आहुः पवस्व वाचो अग्रिय इत्य् एव प्रतिपत् कार्या। एषा वै बहुरूपा। एतस्यां वै सर्वाणि रूपाणि। उभे प्रतिपदौ भवत, उभे ह्य् अत्र सामनी क्रियेते। तर्ह्य् अथौजिष्ठौ बलिष्ठौ वहिष्ठौ संपादयिष महान्तम् अध्वानं संयुज्योपप्रेयात् तादृक् तत्। सर्वं पृष्ठरूपम् अनु समावर्तयन्ति यथा पित्रे च मात्रे च वत्सान् अनु समावर्तयेत् तादृक् तथा। तद् अग्ने युंक्ष्वा हि ये तवेत्य एतास्व् अग्निष्टोमसाम कार्यम् आहुः। अग्निर् वा एष वैश्वानरो यत् संवत्सरः। तस्यैव युक्त्या अश्वासो देव साधव इति सिद्ध्यै, अरं वहन्त्य् आशव इति समष्ट्यै। तद् आहुर् यज्ञेन वा एते यज्ञान् अभियन्ति ये यज्ञायज्ञीयस्यर्ग्भ्यो ऽधि यज्ञायज्ञीयं च्यवयन्ति। अथैते यज्ञेन यज्ञे प्रतितिष्ठन्ति ये यज्ञायज्ञीयस्यर्क्षु यज्ञायज्ञीयं च्यावयन्ति। तस्माद् यज्ञायज्ञीयं स्वास्व् एव कार्यम् इति॥2.379॥


अभीवर्तो ब्रहमसाम भवति। अभीवर्तेन वै देवा इमान् लोकान् अभ्यवर्तन्त। यद् अभ्यवर्तन्त तद् अभीवर्तस्याभीवर्तत्वम्। तद् यद् अभीवर्तो ब्रह्मसाम भवत्य् एषाम् एव लोकानाम् अभिवृत्यै। प्रजापतिर् वा अभीवर्तः, प्रजाश् छन्दांसि। स एष प्रजापतिः प्रजासु गर्भं दधद् एति। अन्यास्व् अन्यासु स्तुवन्ति समानेन साम्ना। रेत एव तत् सिञ्चन्ति। तस्माद् समानो बह्वीषु रेतो दधाति। समानीः परस्ताद् ऋचो भवन्त्य् अन्यद् अन्यत् साम। रेत एव तत् सिक्तम्। तत् सिक्तं प्रजनयन्ति। तस्मात् समाना बहून् सूते। अन्यास्व् अन्यासु स्तुवन्ति समानेन साम्ना। अन्यद् अन्यद् धि यन्तः पश्यन्ति। समानीः परस्ताद् ऋचो भवन्त्य् अन्यद् अन्यत् साम। यान् एवेतो लोकान् प्रगाथैर् अभ्यारोहन्तो यन्ति तान् अमुतस् सामभिः प्रत्यवरोहन्त आयन्ति। ऋग् वा अयं लोकस्, सामासौ। यद् इतो यन्तस् सामारभ्य यन्त्य्, अमुं तल् लोकम् आरभ्य यन्ति। ते यत् पुरस्ताद् विषुवत उत्सृजेरन्न् अवामुष्माल् लोकाच् छिद्येरन्। यद् अमुत आयन्त ऋचम् आरभ्यारभ्यायन्तीमं तल् लोकम् आरभ्यायन्ति। ते यत् पुरस्ताद् द्वादशाहीयेभ्यो ऽहोभ्य उत्सृजेरन्न् अवास्माल् लोकाच् छिद्येरन्॥2.380॥


</span>
</span>

२२:२४, २० एप्रिल् २०१६ इत्यस्य संस्करणं

गवामयनशेषः

सावित्रं पूर्वेद्युः पशुम् आलभन्ते। सविता वै देवानां प्रसविता। सवितृप्रसूता एवैतत् संवत्सरम् आरभन्ते। को ह्य् एतम् अर्हत्य् अप्रसूत आरभम्। प्राजापत्यं श्वो भूत आलभन्ते। प्रजापतिश्रेष्ठा वै देवाः। श्रेष्ठत एवैतद् देवताः प्रीणन्ति। यो वै श्रेष्ठम् अराधयित्वाथान्यान् ईप्सति, सर्वे वाव स्य ते ऽराधिता भवन्ति। अथ य श्रेष्ठं राधयित्वाथाप्य् अन्यान् नाद्रियते, सर्वे वाव तस्य त इष्टाः प्रीता भवन्ति। प्रजापतिश्रेष्ठा वै देवाः। श्रेष्ठत एवैतत् सर्वा देवताः प्रीणन्ति। श्वेतो लोमशस् तूपरो लप्सुग्य् अन्यतोदञ् चतुष्पाद। यच् श्वेतो लोमशस्, तद् अवीनां रूपम्। यत् तूपरस् तद् अश्वानाम्। यल् लप्सुगी, तत् पुरुषाणाम्। यद् अन्यतोदंस्, तद् गवाम्। यद् अजस, तद् अजानाम्। सर्वेषां वा एष पशूनां मेधः। सर्वेषाम् एवैतत् पशूनां मेधेन संवत्सरं पितरं प्रजापतिं प्रीणयन्ति। स एनान् प्रीतः प्रीणाति।

देवा वा ऋद्धिकामास् तपो ऽतप्यन्त॥2.371॥


स इन्द्र एताम् अष्टकाम् अपश्यत्। तस्याम् अदीक्षत। स एकयाश्नुत। यद् एकयाश्नुत तद् एकाष्टकाया एकाष्टकात्वम्। ते य एवं विद्वांसो दीक्षन्ते सर्व एवाश्नुवते, सर्वे विषुवन्तो भवन्ति। विषुवान् ह्य् एषो ऽभवत्। ते यत् पुरस्ताद् दीक्षेरन् पितृलोके दीक्षेरन्। प्रमायुका स्युर् यद् उपरिष्टाद् दीक्षेरन्। यथापूर्वं पलायितम् ईप्सेत् तं वाप्नुयात् तं वा न तादृक् तत्। त एतस्याम् एवाष्टकायां दीक्षेरन्। तद् यथा रथम् उपस्थितम् आतिष्ठेद् धस्तिनं वा निषादितं तथा। तद्रियञ्च सत्रिण इति वै पृच्छन्ति। नार्वाञ्चो न पराञ्चः। तिर्यञ्चो ह वा एते। नो ह वा असाव् आदित्यो ऽर्वाङ् न पराङ्, तिर्यङ् उ ह वा एष। षड् वा एष मासो दक्षिणैति, षड् उदङ्। यान् दक्षिणैति ते पितृदेवत्या, यान् उदङ् ते देवदेवत्याः॥2.372॥


एतं वा एत आरभ्य यन्तीन्द्रं प्रजापतिं विप्रं पदम् ऋतुपात्रं विश्वा् देवान् स्वर्गं लोकम्। एतस्य वा एत आवृतम् अन्वावर्तन्त। त एतस्य विमुक्तिम् अनु विमुच्यन्ते। तस्यैषा परिचक्षा यद् अपक्षीयमाणे सुत्यां गच्छन्त्य् अपक्षीयमाण उदृचम् अश्नुवते। द्वादश दीक्षाः कुर्वीरंस् तिस्र उपसदः। तेनैतद् उभयम् उपाप्नुवन्ति। तद् उ वा आहुर् उपा हैवैतेनैतद् उभयम् आप्नुवन्ति। सेव तु परिचक्षा यद् अपो ऽनभिनन्दन्तश् शिशिरे ऽवभृथम् अभ्यवयस्ति(?)। सम् इव कोपयति हिमः। स य एनांस् तथा चक्रुषो ऽनुव्याहरेद् इति वेति वा भविष्यन्तीति तथा हैव स्युः। यैवासौ फाल्गुनस्यामावास्या तस्या उपरिष्टात् पञ्चाह - षडहे दीक्षेरन्। यो वै श्रेयसो नियानेनैतीदम् अयासीद् इदम् अयासीद् इति न वै स रिष्यति, श्रेयसो वा एते नियानेन यन्ति य आदित्यस्य, ते स्वस्त्य् अरिष्टा उदृचम् अश्नुवते, ते तद् गच्छन्ति यत्रैष आदित्यो गच्छति, तत् ते तद् गत्वैतस्यैवायनेन पुनर् आयन्ति॥2.373॥


गावो वा एतद् अग्रे सत्रम् आसतान्नाद्यम् अवरुरुत्समानाः। ता दशमे मास्य् उदतिष्ठन् सर्वम् अन्नाद्यम् अवारुत्स्महीति मन्यमानाः। त एता शृंगिणीः। तासां त्वा इवाब्रुवन् - सर्वान् एवैतान् द्वादश मासः समापयामेति। ता अतिप्रायुञ्जत। तासां द्वादशे मासि शृंगाणि प्रावर्तन्त। ता एतास् तूपराः। तस्मात् सत्रिणो द्वादशे मास्य् अपि शिखाः प्रवपन्ते। गवां हि तर्ह्य् अनुरूपा भवन्ति। ता उदतिष्ठन्न् अरात्स्मेत्य् आप्त्वा सत्रम् आप्त्वा सर्वम् अन्नाद्यम्। तस्माद् एतास् सर्वान् द्वादश मास उत्तिष्ठन्ति प्रर्त्वापि वार्षिकाव् अपि शैशिरौ। सत्राभिजितं ह्य् आसाम् अवरुद्धं ह्य् आसाम्। ते य एवं विद्वांसो द्वादश मासः समापयन्ति, सर्वम् एवान्नाद्यम् अवरुध्योत्तिष्ठन्ति। आत्मदक्षिणं ह खलु वै सत्रम्। लोमैव प्रथमाभ्याम् उपसद्भ्याम् स्पृण्वते, त्वचं द्वितीयाभ्यां, मांसं तृतीयाभ्याम्, अस्थि चतुर्थीभ्यां, मज्जानं पञ्चमीभ्याम्। यद् एवैषां तत्र किं चास्पृतं भवति, तद् एव षष्ठीभ्यां स्पृण्वते। ते शुद्धाः पूता मेध्याश् शुचयो भूत्वा देवलोकम् अपियन्ति॥2.374॥


प्रजापतिर् वावेदम् अग्र आसीत्। सो ऽकामयत - बहु स्यां, प्रजायेय, भूमानं गच्छेयम् इति। स तपो ऽतप्यत। स एतं वैश्वानरं प्रायणीयम् अतिरात्रम् अपश्यत्। तस्माद् अहोरात्रे प्राजनयत्। अहोरात्रयोः प्रत्यतिष्ठत्। तद् यद् एष वैश्वानरः प्रायणीयो ऽतिरात्रो भवत्य् अहोरात्रे एवैतस्मात् प्रजनयन्त्य्, अहोरात्रयोः प्रतितिष्ठन्ति। सो ऽकामयत् प्रैव जायेयेति। स एतस्माद् एव वैश्वानरात् प्रायणीयाद् अतिरात्रात् त्र्यहं निरमिमीत, अग्निष्टोमाद् एव ज्योतिर् निरमिमीत, उक्थ्येभ्यो गां, रात्र्या आयुः। तस्मात् त्र्यहात् त्रीन् ऋतून् प्राजनयत्, त्रिष्व् ऋतुषु प्रत्यतिष्ठत्। तद् यद् एष त्र्यहो भवति त्रीन् एवैतस्माद् ऋतून् प्रजनयन्ति, त्रिष्व् ऋतुषु प्रतितिष्ठन्ति। सो ऽकामयत् प्रैव जायेयेति। स एतम् एव त्रयहं परस्तात् पर्यौहत्। स षडहो ऽभवत्। तस्मात् षडहात् षड् ऋतून् प्रजनयत्। षट्स्व् ऋतुषु प्रत्यतिष्ठन्। तद् यद् एष षडहो भवति षड् एवैतस्माद् ऋतून् प्रजनयन्ति, षट्स्व् ऋतुषु प्रतितिष्ठन्ति। सो ऽकामयत प्रैव जायेयेति। स एतम् एव षडहं परस्तात् पर्यौहत्। तौ द्वौ षडहाव् अभवताम्। ताभ्यां द्वाभ्यां षडहाभ्यां द्वादश मासः प्रजनयद्, द्वादशषु मासेषु प्रत्यतिष्ठत्। तद् यद् एतौ द्वौ षडहौ भवतो द्वादशैवैताभ्यां मासः प्रजनयन्ति, द्वादशसु मासेषु प्रतितिष्ठन्ति। सो ऽकामयत प्रैव जायेयेति। स एताव् एव षडहौ परस्तात् पर्यौहत्। ते चत्वारष् षडहा अभवन्। तेभ्यश् चतुर्भ्यष् षडहेभ्यश् चतुर्विंशतिम् अर्धमासान् प्राजनयच्, चतुर्विंशत्याम् अर्धमासेषु प्रत्यतिष्ठत्। तद् यद् एते चत्वारष् षडहा भवन्ति, चतुर्विंशतिम् एवैतेभ्यो ऽर्धमासान् प्रजनयन्ति, चतुर्विंशत्याम् अर्धमासेषु प्रतितिष्ठन्ति॥2.375॥


स इदं सर्वं भुवनं प्रजनय्य् पृष्ठ्येन षहेनात्मन्न् अधत्त। तद् यद् एष पृष्ठ्यष् षडहो भवति सर्वम् एवैतेन भुवनं प्रजनय्यात्मसु दधते। वर्ष्म वै पृष्ठानि। वर्ष्मण्य् एवैतत् प्रतितिष्ठन्ति। श्रीर् वै पृष्ठानि। श्रियाम् एवैतत् प्रतितिष्ठन्ति। ज्यैष्ठ्यं वै पृष्ठानि। ज्यैष्ठ्य एवैतत् प्रतितिष्ठन्ति। तेजो वै पृष्ठानि। तेजस्य् एवैतत् प्रतितिष्ठन्ति। पशवो ह खलु वा अभिप्लवष् षडह, आत्मा पृष्ठ्यः। यद् अभिप्लवं षडहम् उपेत्याथ पृष्ठ्यम् उपयन्ति पुरुषम् एवैतत् पशुष्व् अध्यूहन्ति। तस्मात् पुरुष उपरिष्टात् पशून् अधीव तिष्ठति। मूलं ह खलु वा अभिप्लवष् षडहो ऽग्रं पृष्ठ्यः। यत् अभिप्लव षडहम् उपेत्याथ पृष्ठ्यम् उपयन्ति तस्माद् ओषधयो मूलतो जायन्ते, ऽग्रत पच्यन्ते। पञ्चैते षडहा भवन्ति। पांक्तो यज्ञः। यावती यज्ञस्य मात्रा तस्याम् एवैतत् प्रतितिष्ठन्ति। स मासस् संपद्यते। संवत्सरो वै मासः। मासश एव तत् संवत्सरम् आप्नुवन्ति। तस्य त्रिंशद् रात्रयो भवन्ति - त्रिंशदक्षरा विराड्, अन्नं विराड् - विराज्य् एव तद् अन्नाद्ये प्रतितिष्ठन्तो यन्ति॥2.376॥


प्रायणीयम् अहर् भवति। प्रायणीयेन वा अह्ना देवा स्वर्गं लोकं प्रायन्। यत् प्रायंस् तत् प्रायणीयस्य प्रायणीयत्वम्। तद् यत् प्रायणीयम् अहर् भवति स्वर्गस्यैव लोकस्य समष्ट्यै। तस्माद् उ हैतस्याह्न ऋत्विजा बुभूषितव्यं, स्वर्गस्य ह्य् एतल् लोकस्य नेदिष्ठम्। तच् चतुर्विंशं भवति। चतुर्विंशत्यर्धमासो वै संवत्सरः। अर्धमासश एव तत् संवत्सरम् आप्नुवन्ति। एतद् उ ह एके सत्रिणो ऽहर् उपेत्योत्तस्थुर् आपाम संवत्सरम् इति वदन्तः। ते ये कामसमारेफाणा इव स्युस् त एतद् एवाहर् उपेत्योत्तिष्ठेयुः। आप्तो हैषां संवत्सरो भवति। तस्य त्रीणि च शतानि स्तोत्रिया भवन्ति षष्ठिश् च तावतीस् संवत्सरस्य रात्रयः। रात्रिश एव तत् संवत्सरम् आप्नुवन्ति। तद् आहुर् यत् संवत्सरसदस् संवत्सरस्याहानि सुन्वन्त आसते ऽथ केन रात्रीर् आप्नुवन्तीति। स ब्रूयाद् यावतीः प्रायणीयस्याह्न स्तोत्र्यास् तावतीस् संवत्सरस्य रात्रयः। प्रायणीयस्याह्न एव स्तोत्र्याभी रात्रीर् आप्त्वा अहानि सुन्वन्त आसत इति। तद् उक्थ्यं भवति - पशवो वा उक्थानि - पशूनाम् एवावरुद्ध्यै। तस्य पञ्चदश स्तोत्राणि भवन्ति। पञ्चदश वा अर्धमासस्य रात्रयः। अर्धमासश एव तत् संवत्सरम् आप्नुवन्ति। त्रिंश(त्) स्तुतशस्त्राणि भवन्ति। त्रिंशन् मासस्य रात्रयः। मासश एव तत् संवत्सरम् आप्नुवन्ति॥2.377॥


तद् आहुर् ईर्म इव वा एषा होत्राणां यद् अच्छावाको, यद् अच्छावाकम् अनुसंतिष्ठेतेर्म इव तुष्टुवाना स्युर् इति। तस्य त्रैककुभं ब्रह्मसाम भवत्य्, उद्वंशीयम् अच्छावाकसाम। इन्द्रियं वै वीर्यं त्रैककुभं, सर्वं पृष्ठरूपम् उद्वंशीयम्। इन्द्रिये चैव तद् वीर्ये सर्वस्मिंश् च पृष्ठरूपे ऽन्ततः प्रतितिष्ठन्ति। तद् वा एनत् तत् प्राशंसत्। तद् आहुर् - अग्निष्टोम एव कार्य इति। तस्य द्वादश स्तोत्राणि भवन्ति। द्वादश मासास् संवत्सरः। एतद् उ ह वै संवत्सरस्य ज्यैष्ठ्यं पर्व यन् मासः। तद् यत् संवत्सरस्य ज्यैष्ठ्यं पर्व तेन नस् संवत्सर आरब्धो ऽसद् इति। ईश्वरा ह त्व् अपशवो भवितोः। - पशवो वा उक्थानि - तेभ्यो हि यन्ति। तस्य त्रीणि स्तोत्राण्य् अष्टाचत्वारिंशानि कुर्युर् उभौ पवमानौ ब्रह्मसाम। तावतीर् उक्थ्यस्य स्तोत्र्याः। आप्नुवन्ति तं कामं य उक्थ्ये, नो वा अग्निष्टोमाद् यन्ति। वर्ष्म वा अग्निष्टोमो, वर्ष्म होता, वर्ष्मणैव तद् वर्ष्म संदधति, वर्ष्मणा वर्ष्मन् प्रतितिष्ठन्ति। ज्यैष्ठ्यं वा अग्निष्टोमो, ज्यैष्ठ्यं होता, ज्यैष्ठ्येनैव तज् ज्यैष्ठ्यं संदधति, ज्यैष्ठ्येन ज्यैष्ठ्ये प्रतितिष्ठन्ति॥2.378॥


तद् आहुः प्लवम् इव वा एतच् छन्दो यज् जगती, न प्रायणाय। तत्स्थानं षड् एव षट्त्रिंशानि स्तोत्राणि कुर्युष् षट् चतुर्विंशानीति। षट्त्रिंशदक्षरा वै बृहती। बृहती स्वर्गो लोकस् साम्राज्यम्। बृहत्याम् एव तत् स्वर्गे लोके साम्राज्ये प्रतितिष्ठन्तो यन्ति। बृहत्य् उ ह वा इमान् सर्वान् लोकान् अक्षरैर् व्याप्नोति - दशभिर् एवाक्षरैर् व्याप्नोति, दशभिर् एवाक्षरैर् इमं लोकं व्याप्नोति, दशभिर् अन्तरिक्षं, दशभिर् अमुं, चतुर्भिर् दिशो, द्वाभ्याम् अहोरात्रे। सा येमान् लोकान् प्राप्नोति तयेमान् लोकान् व्याप्नवामेति। तस्मात् षड् एव षट्त्रिंशानि स्तोत्राणि कुर्युष षट् चतुर्विंशानीति। अथो चतुर्विंशत्यर्धमासो वै संवत्सरः। अर्धमासश एव तत् संवत्सरम् आप्नुवन्ति। एते असृग्रम् इन्दव इति बहुरूपां प्रतिपदं कुर्वीरन्। बहवो ह्य् एते दीक्षन्ते। तद् उ वा आहुः पवस्व वाचो अग्रिय इत्य् एव प्रतिपत् कार्या। एषा वै बहुरूपा। एतस्यां वै सर्वाणि रूपाणि। उभे प्रतिपदौ भवत, उभे ह्य् अत्र सामनी क्रियेते। तर्ह्य् अथौजिष्ठौ बलिष्ठौ वहिष्ठौ संपादयिष महान्तम् अध्वानं संयुज्योपप्रेयात् तादृक् तत्। सर्वं पृष्ठरूपम् अनु समावर्तयन्ति यथा पित्रे च मात्रे च वत्सान् अनु समावर्तयेत् तादृक् तथा। तद् अग्ने युंक्ष्वा हि ये तवेत्य एतास्व् अग्निष्टोमसाम कार्यम् आहुः। अग्निर् वा एष वैश्वानरो यत् संवत्सरः। तस्यैव युक्त्या अश्वासो देव साधव इति सिद्ध्यै, अरं वहन्त्य् आशव इति समष्ट्यै। तद् आहुर् यज्ञेन वा एते यज्ञान् अभियन्ति ये यज्ञायज्ञीयस्यर्ग्भ्यो ऽधि यज्ञायज्ञीयं च्यवयन्ति। अथैते यज्ञेन यज्ञे प्रतितिष्ठन्ति ये यज्ञायज्ञीयस्यर्क्षु यज्ञायज्ञीयं च्यावयन्ति। तस्माद् यज्ञायज्ञीयं स्वास्व् एव कार्यम् इति॥2.379॥


अभीवर्तो ब्रहमसाम भवति। अभीवर्तेन वै देवा इमान् लोकान् अभ्यवर्तन्त। यद् अभ्यवर्तन्त तद् अभीवर्तस्याभीवर्तत्वम्। तद् यद् अभीवर्तो ब्रह्मसाम भवत्य् एषाम् एव लोकानाम् अभिवृत्यै। प्रजापतिर् वा अभीवर्तः, प्रजाश् छन्दांसि। स एष प्रजापतिः प्रजासु गर्भं दधद् एति। अन्यास्व् अन्यासु स्तुवन्ति समानेन साम्ना। रेत एव तत् सिञ्चन्ति। तस्माद् समानो बह्वीषु रेतो दधाति। समानीः परस्ताद् ऋचो भवन्त्य् अन्यद् अन्यत् साम। रेत एव तत् सिक्तम्। तत् सिक्तं प्रजनयन्ति। तस्मात् समाना बहून् सूते। अन्यास्व् अन्यासु स्तुवन्ति समानेन साम्ना। अन्यद् अन्यद् धि यन्तः पश्यन्ति। समानीः परस्ताद् ऋचो भवन्त्य् अन्यद् अन्यत् साम। यान् एवेतो लोकान् प्रगाथैर् अभ्यारोहन्तो यन्ति तान् अमुतस् सामभिः प्रत्यवरोहन्त आयन्ति। ऋग् वा अयं लोकस्, सामासौ। यद् इतो यन्तस् सामारभ्य यन्त्य्, अमुं तल् लोकम् आरभ्य यन्ति। ते यत् पुरस्ताद् विषुवत उत्सृजेरन्न् अवामुष्माल् लोकाच् छिद्येरन्। यद् अमुत आयन्त ऋचम् आरभ्यारभ्यायन्तीमं तल् लोकम् आरभ्यायन्ति। ते यत् पुरस्ताद् द्वादशाहीयेभ्यो ऽहोभ्य उत्सृजेरन्न् अवास्माल् लोकाच् छिद्येरन्॥2.380॥