"ऋग्वेदः सूक्तं ३.३३" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann ३ : replace
No edit summary
पङ्क्तिः ३: पङ्क्तिः ३:
<div class="verse">
<div class="verse">
<pre>
<pre>
पर पर्वतानामुशती उपस्थादश्वे इव विषिते हासमाने ।
प्र पर्वतानामुशती उपस्थादश्वे इव विषिते हासमाने ।
गावेव शुभ्रे मातरा रिहाणे विपाट छुतुद्री पयसाजवेते
गावेव शुभ्रे मातरा रिहाणे विपाट् छुतुद्री पयसा जवेते ॥१॥
इन्द्रेषिते परसवं भिक्षमाणे अछा समुद्रं रथ्येव याथः ।
इन्द्रेषिते प्रसवं भिक्षमाणे अच्छा समुद्रं रथ्येव याथः ।
समाराणे ऊर्मिभिः पिन्वमाने अन्या वामन्यामप्येति शुभ्रे
समाराणे ऊर्मिभिः पिन्वमाने अन्या वामन्यामप्येति शुभ्रे ॥२॥
अछा सिन्धुं मात्र्तमामयासं विपाशमुर्वीं सुभगामगन्म ।
अच्छा सिन्धुं मातृतमामयासं विपाशमुर्वीं सुभगामगन्म ।
वत्समिव मातरा संरिहाणे समानं योनिमनु संचरन्ती
वत्समिव मातरा संरिहाणे समानं योनिमनु संचरन्ती ॥३॥
एन वयं पयसा पिन्वमाना अनु योनिं देवक्र्तं चरन्तीः ।
एना वयं पयसा पिन्वमाना अनु योनिं देवकृतं चरन्तीः ।
न वर्तवे परसवः सर्गतक्तः किंयुर्विप्रो नद्यो जोहवीति
न वर्तवे प्रसवः सर्गतक्तः किंयुर्विप्रो नद्यो जोहवीति ॥४॥
रमध्वं मे वचसे सोम्याय ऋतावरीरुप मुहूर्तमेवैः ।

प्र सिन्धुमच्छा बृहती मनीषावस्युरह्वे कुशिकस्य सूनुः ॥५॥
रमध्वं मे वचसे सोम्याय रतावरीरुप मुहूर्तमेवैः ।
इन्द्रो अस्माँ अरदद्वज्रबाहुरपाहन्वृत्रं परिधिं नदीनाम् ।
पर सिन्धुमछा बर्हती मनीषावस्युरह्वे कुशिकस्य सूनुः
देवोऽनयत्सविता सुपाणिस्तस्य वयं प्रसवे याम उर्वीः ॥६॥
इन्द्रो अस्मानरदद वज्रबाहुरपाहन वर्त्रं परिधिं नदीनाम ।
प्रवाच्यं शश्वधा वीर्यं तदिन्द्रस्य कर्म यदहिं विवृश्चत्
देवो.अनयत सवित सुपाणिस्तस्य वयं परसवे याम उर्वीः
वि वज्रेण परिषदो जघानायन्नापोऽयनमिच्छमानाः ॥७॥
परवाच्यं शश्वधा वीर्यं तदिन्द्रस्य कर्म यदहिंविव्र्श्चत
एतद्वचो जरितर्मापि मृष्ठायत्ते घोषानुत्तरा युगानि ।
वि वज्रेण परिषदो जघानायन्नापो.अयनमिछमानाः ॥
उक्थेषु कारो प्रति नो जुषस्व मा नो नि कः पुरुषत्रा नमस्ते ॥८॥
एतद वचो जरितर्मापि मर्ष्ठायत ते घोषानुत्तरा युगानि ।
ओ षु स्वसारः कारवे शृणोत ययौ वो दूरादनसा रथेन ।
उक्थेषु कारो परति नो जुषस्व मा नो नि कः पुरुषत्रा नमस्ते
नि षू नमध्वं भवता सुपारा अधोअक्षाः सिन्धवः स्रोत्याभिः ॥९॥

षु सवसारः कारवे शर्णोत ययौ वो दूरादनसा रथेन ।
ते कारो शृणवामा वचांसि ययाथ दूरादनसा रथेन ।
नि ते नंसै पीप्यानेव योषा मर्यायेव कन्या शश्वचै ते ॥१०॥
नि षू नमध्वं भवता सुपारा अधोक्षाः सिन्धवःस्रोत्याभिः ॥
यदङ्ग त्वा भरताः संतरेयुर्गव्यन्ग्राम इषित इन्द्रजूतः ।
आ ते कारो शर्णवामा वचांसि ययाथ दूरादनसा रथेन ।
अर्षादह प्रसवः सर्गतक्त आ वो वृणे सुमतिं यज्ञियानाम् ॥११॥
नि ते नंसै पीप्यानेव योषा मर्यायेव कन्या शश्वचै ते
अतारिषुर्भरता गव्यवः समभक्त विप्रः सुमतिं नदीनाम्
यदङग तवा भरताः सन्तरेयुर्गव्यन गराम इषित इन्द्रजूतः ।
प्र पिन्वध्वमिषयन्तीः सुराधा आ वक्षणाः पृणध्वं यात शीभम् ॥१२॥
अर्षादह परसवः सर्गतक्त आ वो वर्णे सुमतिं यज्ञियानाम ॥
उद्व ऊर्मिः शम्या हन्त्वापो योक्त्राणि मुञ्चत ।
अतारिषुर्भरता गव्यवः समभक्त विप्रः सुमतिं नदीनाम
मादुष्कृतौ व्येनसाघ्न्यौ शूनमारताम् ॥१३॥
पर पिन्वध्वमिषयन्तीः सुराधा आ वक्षणाः पर्णध्वं यात शीभम ॥
उद व ऊर्मिः शम्या हन्त्वापो योक्त्राणि मुञ्चत ।
मादुष्क्र्तौ वयेनसाघ्न्यौ शूनमारताम ॥




*[[ऋग्वेद:]]
*[[ऋग्वेद:]]

१४:३८, २४ जनवरी २००९ इत्यस्य संस्करणं


ऋग्वेदः सूक्तं ३.३३


प्र पर्वतानामुशती उपस्थादश्वे इव विषिते हासमाने ।
गावेव शुभ्रे मातरा रिहाणे विपाट् छुतुद्री पयसा जवेते ॥१॥
इन्द्रेषिते प्रसवं भिक्षमाणे अच्छा समुद्रं रथ्येव याथः ।
समाराणे ऊर्मिभिः पिन्वमाने अन्या वामन्यामप्येति शुभ्रे ॥२॥
अच्छा सिन्धुं मातृतमामयासं विपाशमुर्वीं सुभगामगन्म ।
वत्समिव मातरा संरिहाणे समानं योनिमनु संचरन्ती ॥३॥
एना वयं पयसा पिन्वमाना अनु योनिं देवकृतं चरन्तीः ।
न वर्तवे प्रसवः सर्गतक्तः किंयुर्विप्रो नद्यो जोहवीति ॥४॥
रमध्वं मे वचसे सोम्याय ऋतावरीरुप मुहूर्तमेवैः ।
प्र सिन्धुमच्छा बृहती मनीषावस्युरह्वे कुशिकस्य सूनुः ॥५॥
इन्द्रो अस्माँ अरदद्वज्रबाहुरपाहन्वृत्रं परिधिं नदीनाम् ।
देवोऽनयत्सविता सुपाणिस्तस्य वयं प्रसवे याम उर्वीः ॥६॥
प्रवाच्यं शश्वधा वीर्यं तदिन्द्रस्य कर्म यदहिं विवृश्चत् ।
वि वज्रेण परिषदो जघानायन्नापोऽयनमिच्छमानाः ॥७॥
एतद्वचो जरितर्मापि मृष्ठा आ यत्ते घोषानुत्तरा युगानि ।
उक्थेषु कारो प्रति नो जुषस्व मा नो नि कः पुरुषत्रा नमस्ते ॥८॥
ओ षु स्वसारः कारवे शृणोत ययौ वो दूरादनसा रथेन ।
नि षू नमध्वं भवता सुपारा अधोअक्षाः सिन्धवः स्रोत्याभिः ॥९॥
आ ते कारो शृणवामा वचांसि ययाथ दूरादनसा रथेन ।
नि ते नंसै पीप्यानेव योषा मर्यायेव कन्या शश्वचै ते ॥१०॥
यदङ्ग त्वा भरताः संतरेयुर्गव्यन्ग्राम इषित इन्द्रजूतः ।
अर्षादह प्रसवः सर्गतक्त आ वो वृणे सुमतिं यज्ञियानाम् ॥११॥
अतारिषुर्भरता गव्यवः समभक्त विप्रः सुमतिं नदीनाम् ।
प्र पिन्वध्वमिषयन्तीः सुराधा आ वक्षणाः पृणध्वं यात शीभम् ॥१२॥
उद्व ऊर्मिः शम्या हन्त्वापो योक्त्राणि मुञ्चत ।
मादुष्कृतौ व्येनसाघ्न्यौ शूनमारताम् ॥१३॥

*[[ऋग्वेद:]]
"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_३.३३&oldid=6195" इत्यस्माद् प्रतिप्राप्तम्