"ऋग्वेदः सूक्तं ३.३३" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
(भेदः नास्ति)

१६:३९, २४ जुलै २००५ इत्यस्य संस्करणं

पर पर्वतानामुशती उपस्थादश्वे इव विषिते हासमाने | गावेव शुभ्रे मातरा रिहाणे विपाट छुतुद्री पयसाजवेते || इन्द्रेषिते परसवं भिक्षमाणे अछा समुद्रं रथ्येव याथः | समाराणे ऊर्मिभिः पिन्वमाने अन्या वामन्यामप्येति शुभ्रे || अछा सिन्धुं मात्र्तमामयासं विपाशमुर्वीं सुभगामगन्म | वत्समिव मातरा संरिहाणे समानं योनिमनु संचरन्ती || एन वयं पयसा पिन्वमाना अनु योनिं देवक्र्तं चरन्तीः | न वर्तवे परसवः सर्गतक्तः किंयुर्विप्रो नद्यो जोहवीति ||

रमध्वं मे वचसे सोम्याय रतावरीरुप मुहूर्तमेवैः | पर सिन्धुमछा बर्हती मनीषावस्युरह्वे कुशिकस्य सूनुः || इन्द्रो अस्मानरदद वज्रबाहुरपाहन वर्त्रं परिधिं नदीनाम | देवो.अनयत सवित सुपाणिस्तस्य वयं परसवे याम उर्वीः || परवाच्यं शश्वधा वीर्यं तदिन्द्रस्य कर्म यदहिंविव्र्श्चत | वि वज्रेण परिषदो जघानायन्नापो.अयनमिछमानाः || एतद वचो जरितर्मापि मर्ष्ठा आ यत ते घोषानुत्तरा युगानि | उक्थेषु कारो परति नो जुषस्व मा नो नि कः पुरुषत्रा नमस्ते ||

ओ षु सवसारः कारवे शर्णोत ययौ वो दूरादनसा रथेन | नि षू नमध्वं भवता सुपारा अधोक्षाः सिन्धवःस्रोत्याभिः || आ ते कारो शर्णवामा वचांसि ययाथ दूरादनसा रथेन | नि ते नंसै पीप्यानेव योषा मर्यायेव कन्या शश्वचै ते || यदङग तवा भरताः सन्तरेयुर्गव्यन गराम इषित इन्द्रजूतः | अर्षादह परसवः सर्गतक्त आ वो वर्णे सुमतिं यज्ञियानाम || अतारिषुर्भरता गव्यवः समभक्त विप्रः सुमतिं नदीनाम | पर पिन्वध्वमिषयन्तीः सुराधा आ वक्षणाः पर्णध्वं यात शीभम || उद व ऊर्मिः शम्या हन्त्वापो योक्त्राणि मुञ्चत | मादुष्क्र्तौ वयेनसाघ्न्यौ शूनमारताम ||


"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_३.३३&oldid=6190" इत्यस्माद् प्रतिप्राप्तम्