"ऋग्वेदः सूक्तं ३.२०" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
 
(भेदः नास्ति)

१६:३३, २४ जुलै २००५ इत्यस्य संस्करणं

अग्निमुषसमश्विना दधिक्रां वयुष्टिषु हवते वह्निरुक्थैः | सुज्योतिषो नः शर्ण्वन्तु देवाः सजोषसो अध्वरं वावशानाः || अग्ने तरी ते वाजिना तरी षधस्था तिस्रस्ते जिह्वा रतजात पूर्वीः | तिस्र उ ते तन्वो देववातास्ताभिर्नः पाहि गिरो अप्रयुछन || अग्ने भूरीणि तव जातवेदो देव सवधावो.अम्र्तस्य नाम | याश्च माया मायिनां विश्वमिन्व तवे पूर्वीः सन्दधुःप्र्ष्टबन्धो || अग्निर्नेता भग इव कषितीनां दैवीनां देव रतुपा रतावा | स वर्त्रहा सनयो विश्ववेदाः पर्षद विश्वाति दुरिता गर्णन्तम || ददहिक्रामग्निमुषसं च देवीं बर्हस्पतिं सवितारं चदेवम | अश्विना मित्रावरुणा भगं च वसून रुद्रानादित्यानिह हुवे ||

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_३.२०&oldid=6077" इत्यस्माद् प्रतिप्राप्तम्