"ऋग्वेदः सूक्तं ३.१०" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann ३ : replace
No edit summary
पङ्क्तिः ३: पङ्क्तिः ३:
<div class="verse">
<div class="verse">
<pre>
<pre>
तवामग्ने मनीषिणः सम्राजं चर्षणीनाम
त्वामग्ने मनीषिणः सम्राजं चर्षणीनाम्
देवं मर्तास इन्धते समध्वरे
देवं मर्तास इन्धते समध्वरे ॥१॥
तवां यज्ञेष्व रत्विजमग्ने होतारमीळते ।
त्वां यज्ञेष्वृत्विजमग्ने होतारमीळते ।
गोपा रतस्य दीदिहि सवे दमे
गोपा ऋतस्य दीदिहि स्वे दमे ॥२॥
स घा यस्ते ददाशति समिधा जातवेदसे ।
स घा यस्ते ददाशति समिधा जातवेदसे ।
सो अग्ने धत्तेसुवीर्यं स पुष्यति
सो अग्ने धत्ते सुवीर्यं स पुष्यति ॥३॥
स केतुरध्वराणामग्निर्देवेभिरा गमत
स केतुरध्वराणामग्निर्देवेभिरा गमत्
अञ्जानः सप्त होत्र्भिर्हविष्मते ॥
अञ्जानः सप्त होतृभिर्हविष्मते ॥४॥
प्र होत्रे पूर्व्यं वचोऽग्नये भरता बृहत्

विपां ज्योतींषि बिभ्रते न वेधसे ॥५॥
पर होत्रे पूर्व्यं वचो.अग्नये भरता बर्हत
अग्निं वर्धन्तु नो गिरो यतो जायत उक्थ्यः ।
विपां जयोतींषि बिभ्रते न वेधसे
महे वाजाय द्रविणाय दर्शतः ॥६॥
अग्निं वर्धन्तु नो गिरो यतो जायत उक्थ्यः ।
अग्ने यजिष्ठो अध्वरे देवान्देवयते यज ।
महे वाजायद्रविणाय दर्शतः ॥
होता मन्द्रो वि राजस्यति स्रिधः ॥७॥
अग्ने यजिष्ठो अध्वरे देवान देवयते यज ।
स नः पावक दीदिहि द्युमदस्मे सुवीर्यम्
होता मन्द्रो विराजस्यति सरिधः ॥
भवा स्तोतृभ्यो अन्तमः स्वस्तये ॥८॥
स नः पावक दीदिहि दयुमदस्मे सुवीर्यम
तं त्वा विप्रा विपन्यवो जागृवांसः समिन्धते ।
भवा सतोत्र्भ्योन्तमः सवस्तये ॥
हव्यवाहममर्त्यं सहोवृधम् ॥९॥
तं तवा विप्रा विपन्यवो जाग्र्वांसः समिन्धते ।
हव्यवाहममर्त्यं सहोव्र्धम





२०:४७, २२ जनवरी २००९ इत्यस्य संस्करणं


ऋग्वेदः सूक्तं ३.१०


त्वामग्ने मनीषिणः सम्राजं चर्षणीनाम् ।
देवं मर्तास इन्धते समध्वरे ॥१॥
त्वां यज्ञेष्वृत्विजमग्ने होतारमीळते ।
गोपा ऋतस्य दीदिहि स्वे दमे ॥२॥
स घा यस्ते ददाशति समिधा जातवेदसे ।
सो अग्ने धत्ते सुवीर्यं स पुष्यति ॥३॥
स केतुरध्वराणामग्निर्देवेभिरा गमत् ।
अञ्जानः सप्त होतृभिर्हविष्मते ॥४॥
प्र होत्रे पूर्व्यं वचोऽग्नये भरता बृहत् ।
विपां ज्योतींषि बिभ्रते न वेधसे ॥५॥
अग्निं वर्धन्तु नो गिरो यतो जायत उक्थ्यः ।
महे वाजाय द्रविणाय दर्शतः ॥६॥
अग्ने यजिष्ठो अध्वरे देवान्देवयते यज ।
होता मन्द्रो वि राजस्यति स्रिधः ॥७॥
स नः पावक दीदिहि द्युमदस्मे सुवीर्यम् ।
भवा स्तोतृभ्यो अन्तमः स्वस्तये ॥८॥
तं त्वा विप्रा विपन्यवो जागृवांसः समिन्धते ।
हव्यवाहममर्त्यं सहोवृधम् ॥९॥


*[[ऋग्वेद:]]
"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_३.१०&oldid=6000" इत्यस्माद् प्रतिप्राप्तम्