"अग्निपुराणम्/अध्यायः १५९" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
अग्निपुराणम् using AWB
No edit summary
 
पङ्क्तिः १: पङ्क्तिः १:
{{अग्निपुराणम्}}
{{अग्निपुराणम्}}


<poem><font size="4.9">
<poem><span style="font-size: 14pt; line-height: 170%">
अध्याय {१५९}
अध्याय {१५९}
अथैकोनषष्ट्यधिकशततमोऽध्यायः
अथैकोनषष्ट्यधिकशततमोऽध्यायः
पङ्क्तिः ४७: पङ्क्तिः ४७:




</font></poem>
</span></poem>


[[वर्गः:अग्निपुराणम्]]
[[वर्गः:अग्निपुराणम्]]

१८:१५, ३ मार्च् २०१६ समयस्य संस्करणम्

अग्निपुराणम्

















अध्याय {१५९}
अथैकोनषष्ट्यधिकशततमोऽध्यायः
असंस्कृतादिशौचं

पुष्कर उवाच
संस्कृतस्यासंस्कृतस्य स्वर्गो मोक्षो हरिम्मृतेः ।१५९.००१
अस्थ्नाङ्गङ्गाम्भसि क्षेपात्प्रेतस्याभ्युदयो भवेत् ॥१५९.००१
गङ्गातोये नरस्यास्थि यावत्तावद्दिवि स्थितिः ।१५९.००२
आत्मनस्त्यागिनां नास्ति पतितानां तथा क्रिया ॥१५९.००२
तेषामपि तथा गाङ्गे तोयेऽस्थ्नां पतनं हितं ।१५९.००३
तेषां दत्तं जलं चान्नं गगने तत्प्रलीयते ॥१५९.००३
अनुग्रहेण महता प्रेतस्य पतितस्य च ।१५९.००४
नारायणबलिः कार्यस्तेनानुग्रहमश्नुते ॥१५९.००४
अक्षयः पुण्डरीकाक्षस्तत्र दत्तं न नश्यति ।१५९.००५
पतनात्त्रायते यस्मात्तस्मात्पात्रं जनार्दनः ॥१५९.००५
पततां भुक्तिमुक्त्यादिप्रद एको हरिर्ध्रुवं ।१५९.००६
दृष्ट्वा लोकान्म्रियमाणान् सहायं धर्ममाचरेत् ॥१५९.००६
मृतोऽपि बान्धवः शक्तो नानुगन्तुं नरं मृतं ।१५९.००७
जायावर्जं हि सर्वस्य याम्यः पन्था विभिद्यते(१) ॥१५९.००७
धर्म एको(२) व्रजत्येनं यत्र क्वचन गामिनं ।१५९.००८
श्वः कार्यमद्य कुर्वीत पूर्वाह्णे चापराह्णिकं ॥१५९.००८
न हि प्रतीक्षते मृत्युः कृतः वास्य न वा कृतं ।१५९.००९
क्षेत्रापणगृहासक्तमन्यत्रगतमानसं ॥१५९.००९
वृकीवीरणमासाद्य मृत्युरादाय गच्छति ।१५९.०१०
न कालस्य प्रियः कश्चिद्द्वेष्यश्चास्य न विद्यते ॥१५९.०१०
आयुष्ये कर्मणि क्षीणे प्रसह्य हरिते जनं ।१५९.०११
नाप्राप्तकालो म्रियते विद्धः शरशतैरपि ॥१५९.०११
कुशाग्रेणापि संस्पृष्टः प्राप्तकालो न जीवति ।१५९.०१२
- - - - - -- - -- - -- - -- - -- -- - --
१ पन्था विभज्यते इति ग..
२ धर्म एवेति ज..
- - - -- - - -- - -- - -- - -- - - ---
औषधानि(१) न मन्त्राद्यास्त्रायन्ते मृत्युनान्वितं ॥१५९.०१२
वत्सवत्प्राकृतं कर्म कर्तारं विन्दति ध्रुवं ।१५९.०१३
अव्यक्तादि व्यक्तमध्यमव्यक्तनिधनं जगत् ॥१५९.०१३
कौमारादि यथा देहे तथा देहान्तरागमः ।१५९.०१४
नवमन्यद्यथा वस्त्रं गृह्णात्येवं शरीरिकं ॥१५९.०१४
देही नित्यमवध्योऽयं यतः शोकं ततस्त्यजेत् ॥१५॥१५९.०१५
इत्याद्याग्नेये महापुराणे शौचं नामैकोनषष्ट्यधिकतशततमोऽध्यायः ॥
- - - - -- - -- -- - - -- -
१ औषधादीति क..
--- - - -- - -- - -- - - --