"जातकपारिजातः/पञ्चमषष्ठभावफलाध्यायः" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
(लघु) Udit Sharma इत्यनेन शीर्षकं परिवर्त्य पञ्चमषष्ठभावफलाध्यायः पृष्ठं [[जातकपारिजातः/पञ्चमषष्ठभावफल...
 
(भेदः नास्ति)

१२:२३, २२ जनवरी २०१६ समयस्य संस्करणम्

  1. राशिशिलाध्यायः
  2. ग्रहनामस्वरूपगुणभेदाध्शाशः
  3. वियोनिजन्माद्यध्यायः
  4. अरिष्टाध्यायः
  5. आयुर्दायाध्यायः
  6. जातकभङ्गाध्यायः
  7. राजयोगाध्यायः
  8. द्व्यादिग्रहयोगाध्यायः
  9. मान्द्यब्दादिफलाध्यायः
  10. अष्टकवर्गाध्यायः
  11. प्रथमद्वितीयभावफलाध्यायः
  12. तृतीयचतुर्थभावफलाध्यायः
  13. पञ्चमषष्ठभावफलाध्यायः
  14. सप्तमाष्टमनवमभावफलध्यायः
  15. दशमैकादशद्वादशभावफलाध्यायः
  16. स्त्रीजातकाध्यायः
  17. कालचक्रदशाध्यायः
  18. दशापहलाध्यायः
  19. ग्रन्थोपसंहारः

अथ पञ्चमभावफलम्

पुत्रादेवमहीपपुत्रपितृधीपुण्यानि सज्चिन्तये-
द्यात्रामस्तौतखर्कमभवनैर्दूराटनं रिष्फतः ।
लग्नाद्वन्धुदिनेशतः पितृसुखं जीवात्मजस्थानतः
पुत्रप्राप्तिरङ्गवित्तपसितैः स्त्रीसम्पदश्चिन्तयेत् ॥ १॥

अथ देवताविचारः ।

लग्नादात्मनि पुङ्ग्रहेक्षितयुते पुन्देवताराधनं
युग्मे शुक्रेनिशाकरेक्षितयुते स्त्रीदेवतामिच्छति ।
भानौ भास्करमुख्यमिन्दुसितयोगौरी कुमारं कुजे
विष्णुं चन्द्रसुते गुरौ शशिघरं रान्यादियोगे परान् ॥ २॥

लग्नाधिपस्यात्मपतौ सपत्ने तद्देवभक्तिः सुतनाशहेतुः ।
समानता साम्यतरे सुहृत्त्वे तद्देवताऽपारकृपामुपैति ॥ ३॥

अथ राज्यविचारः ।

राजस्थाने गुरुबुधसितैरीक्षिते संयुते वा
तद्राशीशे बलवति नृपप्रीतिसम्पतिमेति ।
पापाक्रान्ते विगतबलिनि स्वामिनि क्रूरभागे
जातो विद्याविनयगुणधीराजसन्मानहीनः ॥ ४॥

अथ जन्मविचारः

लग्न यानपतौ सुखे तनुपतौ दृष्टेऽथवा खेचरैः
संयुक्ते तु चतुष्पदस्य जननं राहुध्वजाभ्यामजः ।
गोजन्मार्यसितेन्दुभिश्च महिषी मन्देन दृष्टे युते
जातः पादपुरःसरं तनुपतिमनि तनौ भोगिराट् ॥ ५॥

वित्तास्तगौ पञ्चमयाननाथौ पापेक्षितौ पापसमन्वितौ वा ।
पुंसस्त्रिभागे पुरुषग्रहेन्द्रे जाताः कपिक्रोडबिडालकाद्याः ॥ ६॥

तस्मिन्दबुधेक्षिते तु जननं पिण्डाकृतिर्वाक्पतिः ।
साहिर्दुर्बलवीक्षितो यदि महीदेवान्वयो नीचकृत् ।
एकस्था गुरुराहुभानुतनयाः शुक्रेन्दुपुत्रेक्षिताः
शूद्रोऽपि द्विजतौल्यमेति निखिलां विद्यामुपैति द्विजः ॥ ७॥

अथ पुत्रविचारः ।

लग्नात्पुत्रकलत्रभे शुभपतिप्राप्तेऽथवाऽलोकिते
चन्द्राद्वा यदि सम्पदस्ति हि तयोर्ज्ञेयोऽन्यथा।सम्भवः ।
पाथोनोदयगे रवौ रविसुते मीनस्थिते दारहा
पुत्रस्थानगतश्व पुत्रमरणं पुत्रोऽवनेर्यच्छति ॥ ८॥

पुत्रस्यानपतौ तु वा नवमपे लग्नात्कलत्रेऽथवा
युग्मक्षिरे शशिशुक्रवीक्षितयुते पुत्रीजनो जायते ।
पुंवर्गे पुरुषग्रहेक्षितयुते जातस्तु पुत्राधिको
जीवात्पञ्चमराशितश्व तनयप्राप्तिं वदेद् दैरिकः ॥ ९॥

शुक्रेन्दुवर्गे सुतभे विलग्नाच्चुक्रेण चन्द्रेण युतेऽथ दृष्टे ।
पापैरयुक्ते बहुपुत्रशाली शान्यारदृष्टे सति पुत्रहीनः ॥ १०॥

पौत्रप्राप्तिरङ्गभे सुतगृहात्सौम्यस्य राश्यंशके
तन्नाथे शुभखेटवीक्षितयुते केन्द्रत्रिकोणेऽथवा ।
स्वक्षेत्रोपगते तु पुत्रगृहपे जातोऽल्पपुत्रो भवेत्
पुत्रेशांशपतिः स्वभाम्शकगतो यद्येकपुत्रं वदेत् ॥ ११॥

केन्द्रत्रिकोणगृहगः सुतपः शुभर्क्षे सौम्यान्वितो यदि सुतं समुपैति बाल्ये ।
भोगीशयुक्तसुतराशिपभुक्तिजातः स्वल्पायुरति फणिभुक्तिभवश्विरायुः ॥ १४॥

पुत्रस्थानपवित्तपौ ग्तबलौ पापेक्षिते पुत्रभे
जातोऽनेककलत्रवानपि सुताभावं समेति ध्रुवम् ।
तज्जाया यदि पुत्रयोगजनिता सौम्येन वा पञ्चमात्
षष्ठेशेन निरीक्षिते सुतवती जारेण सञ्ज्ञायते ॥ १५॥

पुत्रस्थाने तदीशे वा गुरौ वा शुभवीक्षिते ।
शुभग्रहेण संयुक्ते पुत्रप्राप्तिर्न संशयः ॥ १६॥

लग्नेशे पुत्रभावस्थे पुत्रेशे बलसंयुते ।
परिपूर्णबले जीवे पुत्रप्राप्तिर्न संशयः ॥ १७॥

पुत्रस्थानगते जीवे परिपूर्णबलान्विते ।
लग्नाधिपेन सन्दृष्टे पुत्रप्राप्तिर्न संशयः ॥ १८॥

वैशेषिकांशके जीवे पुत्रेशे च तथास्थिते ।
शुभनाथेन सन्दृष्टे पुत्रे तत्प्राप्तिमादिशेत् ॥ १९॥

दशमे शीतगुर्द्युने भृगुजः पापिनः सुखे ।
तस्य सन्ततिविच्छेदो भवेष्यति न संशयः ॥ २०॥

षष्ठाष्टमस्थो लग्नेशः पापयुक्तः सुताधिपः ।
दृष्टो वा शत्रुनीचस्थैः पुत्रहानि वदेद् बुधः ॥ २१॥

लग्नसप्तमधर्मान्त्यराशिगाः पापखेचराः ।
सपत्नराशिवर्गस्था वंशविच्छेदकारिणः ॥ २२॥

बन्ध्या वृद्धा कृशा बाला रोगिणी पुष्पवर्जिता ।
कर्कशा स्थूलदेहा च नायोर्ऽष्टौ परिवर्जिताः ॥ २३॥

गुरुलग्नेशदारेशपुत्रस्थानाधिपेषु च ।
सर्वेषु बलहीनेषु वक्तव्या त्वनपत्यता ॥ २४॥

पुत्रस्थानं गते पापे तदीशे नीचराशिगे ।
शुभदृष्तिविहीने तु वक्तव्या त्वनपत्यता ॥ २५॥

गुरुलग्नहिमांशूनां पञ्चमस्थैरशोभनैः ।
शुभदृम्योगरहितैर्वक्तव्या त्वानपत्यता ॥ २६॥

पुत्रस्थानगते पापे तदीशे पापमध्यगे ।
सौम्यदृग्योगरहिते वक्तव्या त्वनपत्क्ता ॥ २७॥

पापमध्यगते जीवे पुत्रेशे बलवर्जिते ।
सौम्यदृम्योगरहिते वक्तव्यम् त्वनपत्कता ॥ २८॥

पुत्रस्थाने बुधक्षेत्रे मन्दक्षेत्रेऽथवा यदि ।
मान्दिमन्दयुते दृष्टे तदा दत्तादयः सुताः ॥ २९॥

मीनस्थोऽत्यल्पसन्तानश्वापस्थः कृच्छ्रसन्ततिः ।
असन्ततिः कुलीरस्थो जीवः कुम्भे न सन्तति॥ ३०॥

पुत्रस्थाने कुलिरे वा मीने कुम्भे शरसने ।
स्थितो यदि सुराचार्थस्तत्फलं कुरुते नृणाम् ॥ ३१॥

पापग्रहेन सन्दृष्टे देवशापत्सुतक्षयः ।
षष्टाधिपयुते दृष्टे विप्रशापत्मतक्षयः ॥ ३२॥

सुतेशे कुजसंयुक्ते रिपुनाधेन वीक्षिते ।
शुभदृष्टिविहीने च रिपुदोषत्सुतक्षयः ॥ ३३॥

नवमे पापसंयुक्ते मन्दयुक्ते सुतधिपे ।
त्रिकोणे मान्दिसंयुक्ते पितृदोषात्सुतक्षयः ॥ ३४॥

मातृस्थानगते पापे सुतेशे मन्दसंयुते ।
व्ययनाशगते पापे मातृदोशात्सुतक्षयः ॥ ३५॥

राहु केतुयुते दृष्टे पञ्चमे बलवर्जिते ।
तदीशे वा तथा प्राप्ते सर्पदोषात्सुतक्षयः ॥ ३६॥

गुरुपुत्रेशदारेशभूमिजाः संयुता यदि ।
दुर्देवपीडया पुत्रीपुत्रनाशं वदेद् बुधः ॥ ३७॥

पुत्रस्थानगतः कश्चित्परिपूर्णबलान्वितः ।
अदृष्टः पुत्रनाथेन तदा दत्तादयः सुताः ॥ ३८॥

पापक्षेत्रेगते चन्द्रे पुत्रेशे धर्मराशिगे ।
दत्तपुत्रस्य सम्प्राप्तिर्लग्नेशस्तु त्रिकोनगः ॥ ३९॥

युग्मोदये पुत्रनाथश्चतुर्थस्थानगोऽपि वा ।
मन्दाशकसमारूढो दत्तपुत्रो भविष्यति ॥ ४०॥

युग्मांशे भानुजांशे वा पुतेशोऽर्केन्दुजान्वितः ।
दत्तपुत्रस्य सम्प्राप्तिस्तस्मिन्योगे भविष्यति ॥ ४१॥

मन्दांशे पुत्रराशीशः स्वराशौ गुरुभार्गवौ ।
पूर्वं दत्तसुतप्राप्तिः पुनर्नार्याः पुनः सुतः ॥ ४२॥

मन्दांशकस्थिताः खेटाः शुक्लपक्षबलाधिकाः ।
गुरुर्यदि सुखस्थाने दत्तपुत्रेण सन्ततिः ॥ ४३॥

विलग्नस्थे धरासूनौ निधनस्थे दिवाकरे ।
सुखे वा शुभसन्दृष्टे पुत्र कालान्तरे भवेत् ॥ ४४॥

लग्ने दिनेशतनये रन्ध्रस्थानगते गुरौ ।
पञ्चमे दुर्बले रिष्फे भौमे कालान्तरे सुतः ॥ ४५॥

पुत्रान् पञ्चमभातृतीयभवनाद् भ्रातृन् कलत्रात् स्नियो
दासीश्च क्षितिराशितः स्वभवनाद्दसांअश्च मित्राणि च ।
यातांश्चैव नवांशकाज्ञ्च्छुभदृशा हत्वा तथा रोपयेद् ।
व्योमव्योमकरैर्विभज्य तु भृताश्व पुत्रादयः ॥ ४६॥

पुत्रं सोदरभं कलत्रमुदयं यानं च राशि विना
तल्लिप्ताः शुभखेटदृग्बलहताः षष्ट्या विभक्ताः क्रमात् ।
व्योमाकाशकराप्तपुत्रसहजस्त्रीदासदासीउहृत्-
सङ्ख्याः पापनभोगदृग्बलभवाः पुत्रादिनाशप्रदाः ॥ ४७॥

पुत्रस्थानपलग्नपस्फुटयुते राश्यंशकोणे गुरौ
पुत्रातिः सचिवेन्द्रनस्फुटयुते राश्यंशसङ्ख्याः सुताः ।
धीधर्मावनिनायकस्फुटचयप्राप्रांशसङ्ख्याऽथवः
धीर्घमक्षितिगस्फुटैक्यभवने यातांशतुल्याः नुताः ॥ ४८॥

जीवाच्चन्द्रमसो विलग्नभवनात्पुत्रप्रदं पश्चमं
तस्माद्धर्मगृहं च तत्पतिदशाभुक्तौ मुताप्तिं वदेत् ।
पुत्रस्थानपकामपस्फुटयुते यत्तारका तद्दशा
तत्खेटान्वितविक्षकग्रहदशाभुक्तिश्च पुत्रप्रदा ॥ ४९॥

पुत्रस्थानपकारकेक्षकयुता दुःस्थानपा दुर्बला
दुःस्थास्तत्परिपालभूक्तिसमये पुत्रस्य नाशं वदेत् ।
चत्वारो बलशालिनो यदि शुभास्तत्पाकभ्क्त्यन्तरे
पुत्राप्तिं सुतसम्पदः प्रभुजनप्रीतिं च कुर्वन्ति ते ॥ ५०॥

पुत्रेशकारकयुतेक्षकखेचराणां तत्कालजस्फुटयुतांशकराशियातौ ।
वागीशभानुतनयौ यदि गोचरेण जातस्य पुत्रजनिमृत्युकरौ भवेताम् ॥ ५१॥

अथ पितृविचारः ।

पितृस्थानेश्वरे सौम्ये कारके शुभसंयुते ।
भावे वा शुभसंयुक्ते पितृसौख्यं विनिर्दिशेत् ॥ ५२॥

पारावतादौ तन्नाथे कारके च तथा स्थिते ।
स्वोच्चमित्रांशके वाऽपि पितृदीर्घयुरादिशेत् ॥ ५३॥

क्रूरनीचांशकस्थे वा भावनाथे च कारके ।
मन्दमान्द्यगुसंयुक्ते पितृदुःखं विनिर्दिशेत् ॥ ५४॥

सौम्ये तदीश्वरे वाऽपि नीचमूढारिराशिगे ।
क्रूरषष्ट्यंशके वाऽपि पितृदुःखं विनिर्दिशेत् ॥ ५५॥

पित्रिकर्मगृहे जातः पितृतुल्यगुणान्वितः ।
पितृजन्मतृतीयर्क्षे जातः पितृवशानुगः ॥ ५६॥

पितृषष्ठाष्टमे जातः पितृशत्रुर्भविश्यति ।
तद्भावपे विलग्नस्थे पितृश्रेष्ठो भवेत्सुतः ॥ ५७॥

लग्नादायतपःस्थनाः शनिमहीपुत्रागवो मृत्युदा-
स्तातस्यार्कजभूसुतौ निधनदौ बलस्य रन्ध्रास्थगौ ।
माने वा यदि पञ्चमे कुजरविच्छायाकुमारेन्दवः
सद्यो मातुलतातबालजननीनाशं प्रकुर्वन्ति ते ॥ ५८॥

सबले पितृभावेशे लग्नेशेन्दुचतुर्थपाः ।
दुर्बला यदि तन्मार्गर्भतो मरणं विदुः ॥ ५९॥

नवमादष्टमाधीशो नवमात्खरपोऽथवा ।
शनिर्वेधेषु यः क्रूरः सम्भवेत् पितृमृत्युदः ॥ ६०॥

दिनेशस्थितराश्यंशप्राणितः कोणगे रवौ ।
पितृमृत्युर्मातृमृत्युरिन्दुस्थांशर्क्षयोर्बलाट् ॥ ६१॥

भानुस्थितांशपारूढनवांशद्वादशांशभम् ।
गते चन्द्रे भवेन्मृत्युर्मातापित्रोर्यथाक्रमम् ॥ ६२॥

दुष्टस्थानगते भानौ सिंहान्त्यद्वादशांशके ।
जातश्वेज्जननात्पूर्वं पितृमृत्युं प्रयच्छति ॥ ६३॥

मार्तण्डे गुलिकस्फुटादपहृते राशित्रिकोणे शनौ
रागं तज्जनकस्य देवसचिवे मृत्युस्तदंशोपगे ।
आदित्ये यमकण्टकस्फुटयुते तद्राशिकोणे गुरौ
रागं तद्भावनांशकेऽमरगुरौ तातस्य नाशं वदेत् ॥ ६४॥

केन्द्रे चरेऽर्के चन्द्रे वा पितरौ न दहेत्सुतः ।
केन्द्रे द्विदेहगौ तौ चेन्मृत्युदाहौ द्विकालगौ ॥ ६५॥

अदृश्ययातौ पितृमातृनाथौ पित्रोर्मुखादर्शनदौ भवेताम् ।
पुत्राधिपोऽडृशुअगृहोपगस्चेत्पुत्राननादर्शनदोऽन्त्यकाले ॥ ६६॥

अथ बुद्धिविचारः ।

दुःस्थे बुद्धिस्थानपेऽदृश्यगे वा जातो मन्दप्रायबुद्धि समेति ।
केन्द्रे कोणे सौम्यवागिशयुक्ते वीर्योपेते बुद्धिमानिङ्गितज्ञः ॥ ६७॥

त्रिकालज्ञो भवेज्जीवे स्वाम्शे मृद्वंशसंयुते ।
गोपुराद्यंशके वाऽपि शुभंशे शुभवीक्षिते ॥ ६८॥

हृद्रोगी पञ्चमे पापे सपपे च रसातले ।
क्रूरषष्त्यंशसंयुक्ते शुभदृग्योगवर्जिते ॥ ६९॥

अथ पुण्यविचारः ।

अन्नदानपरो नित्यं पञ्चमेशे शुभांशके ।
शुभखेचरसंयुक्ते भूमिजे केन्द्रमाश्रिते ॥ ७०॥

इति पञ्चमभावफलानि ।

अथ षष्थभावफलम् ।

तत्रादौ रोगविचारः ।

रोगारिव्यसनक्षतानि वसुधापुत्रारितश्चिन्तये-
दुक्तं रोगकरं तदेव रिपुगे जीवे जितारिभवेत् ।
धण्ढोऽरीशबुधौ विधुन्तुदयुतौ लग्नेशसम्बधिनौ
लिङ्गस्यामयकृद् व्रणेन रुधिरः षष्ठे सलग्नाधिपः ॥ ७१॥

पत्नी षण्ढत्त्रमेति क्षतभवन्गते कामपे सासुरेज्ये
भौमे मन्देन दृष्टे रिपिभवनगते शत्रुभार्यमुपैति ।
सौम्यैर्दृष्टे युते वा न भयमरिजनाच्छत्रुभे जन्मलग्नात्
पापैः शत्रुक्षतादिव्रणभयविपुलं जायते लाङ्छनं वा ॥ ७२॥

षष्थे भास्वति लग्ननायकरिपौ नीचारिगे दुर्बले
जातस्तन्पितृवर्गशसहितो लग्नेशामित्रग्रहे ।
इष्टस्थानगते निजोच्चसुहृदां वर्गोपयाते सति
ज्ञातीनां बहुलं वदन्ति मुनयः शत्रुव्रणाभावभाक् ॥ ७३॥

शत्रस्थानगतोऽरिनीचगृहगो वक्रं गतो वाऽस्तगो।-
अनेकारातिजनो बहुक्षततदुः षष्थाधिपो वा तथा ।
षष्ठस्थानगतेषु भात्करमुखध्योमातनेषु क्रमात्
तत्तकारकखेटवर्गरिपुणा सम्पीढितः सन्ततम् ॥ ७४॥

पापव्योमचरास्त्रयोऽरिपतितत्प्राप्तेक्षका दुर्बला-
गोवित्तक्षयमामयं रिपुभयं कुर्वन्ति जन्मादितः ।
ते सर्वे बलशालिने यदि शुभा गोवित्तमश्वदिकं
राजान्नं सकलोपदंशसहितं रोगारिनाशं वदेत् ॥ ७५॥

तेषामम्बरचारिणामतिशुभौ केन्द्रत्रिकोणायगौ
द्वावेतौ बलशालिनौ यदि लघुव्याध्यादिनाशं नृणाम् ।
एकोऽपि प्रबलो यदि व्रणरिपुक्लेशादि किङ्चित् फलं
यत्तत्कारकवर्गमूलमखिलं भोदं प्रमादं तु वा ॥ ७६॥

पापे लग्नगते सपत्नपयुते देहव्रणं देहिनां
पुत्रस्थे पितृपुत्रयोः सुखगते मातुः कलत्रे स्नियाः ।
धर्मस्थे सति मातुलस्य सहजे तस्यानुजस्य व्रणं
लाभस्थे तु तदग्रजस्य निधने जातो गुदार्तो भवेत् ॥ ७७॥

भानुर्मूध्रि शशी मुखेऽवनिसुतः कण्ठे तु नाभेरध-
श्चन्द्रः सूरिरनामयं प्रकुरुते नेत्राभयं भार्गवः ।
मन्दो वातम्हिश्च केतुरुदरव्याधि बुधक्षेत्रगो
लग्नेशः शशिजेन वीक्षितयुतो गुह्यव्रणं यच्छति ॥ ७८॥

लग्नाइयद्राशिगते फणीशे शुक्रेक्षिते तत्तनुचिह्नमेति ।
मन्दाहियुक्ते रिपुराशिनाथे तुरङ्गपश्वादिभयं वदन्ति ॥ ७९॥

पापग्रहेण सन्दृष्टे बलहीनेऽरिनायके ।
पापान्तरगते वाऽपि शत्रुपीडा भविष्यति ।
शत्रुस्थानाधिपे दुःस्थे नीचमूढारिराशिगे ।
लग्नेशे बलसंयुक्ते शत्रुनाशं व्देद्बुधः ॥ ८०॥

षष्ठेशे गोपुरांशादौ दिवाकरनिरीक्षिते ।
लग्नेशे बलसम्पूर्णे ज्ञातीनामुपकारकृत् ।

इति श्रीनवग्रहपवा वैद्यनाथविरचिते
जातकपारिजाते त्रयोदशोऽध्यायः ॥ १३॥