"प्रबोधसुधाकरः/मनोनिग्रहप्रकरणम्" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
{{प्रबोधसुधाकरः}} <poem> परगृहगृहिणीपुत्रद्रविणान... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
{{प्रबोधसुधाकरः}}
{{प्रबोधसुधाकरः}}
<poem>
<poem>
स्वीयोद्गमतोयवहा सागरमुपयाति नीचमार्गेण ।
परगृहगृहिणीपुत्रद्रविणानामागमे विनाशे वा ।
सा चेदुद्गम एव स्थिरा सती किं न याति वार्धित्वम् ॥ ६५॥
कथितौ हर्षविषादौ किं वा स्यातां क्षणं स्थातुः ॥ ७८॥


एवं मनः स्वहेतुं विचारयत्सुस्थिरं भवेदन्तः ।
दैवात्स्थितं गतं वा यं कञ्चिद्विषयमीड्यमल्पं वा ।
न बहिर्वोदेति तदा किं नात्मत्वं स्वयं याति ॥ ६६॥
नो तुष्यन्न च सीदन्वीक्ष्य गृहेष्वतिथिवन्निवसेत् ॥ ७९॥


वर्षास्वम्भःप्रचयात्कूपे गुरुनिर्झरे पयः क्षारम् ।
ममताभिमानशून्यो विषयेषु पराङ्मुखः पुरुषः ।
ग्रीष्मेणैव तु शुष्के माधुर्यं भजति तत्राम्भः ॥ ६७॥
तिष्ठन्नपि निजसदने न बाध्यते कर्मभिः क्वापि ॥ ८०॥


तद्वद्विषयोद्रिक्तं तमःप्रधानं मनः कलुषम् ।
कुत्राप्यरण्यदेशे सुनीलतृणवालिकोपचिते ।
तस्मिन्विरागशुष्के शनकैराविर्भवेत्सत्त्वम् ॥ ६८॥
शीतलतरुतलभूमौ सुखं शयानस्य पुरुषस्य ॥ ८१॥


यं विषयमपि लषित्वा धावति बाह्येन्द्रियद्वारा ।
तरवः पत्रफलाढ्याः सुगन्धशीतानिलाः परितः ।
तस्याप्राप्तौ खिद्यति तथा यथा स्वं गतं किञ्चित् ॥ ६९॥
कलकूजितवरविहगाः सरितो मित्राणि किं न स्युः ॥ ८२॥


नगनगरदुर्गदुर्गमसरितः परितः परिभ्रमच्चेतः ।
वैराग्यभाग्यभाजः प्रसन्नमनसो निराशस्य ।
यदि नो लभते विषयं विषयन्त्रितमिव खिन्नमायाति ॥ ७०॥
अप्रार्थितफलभोक्तुः पुंसो जन्मनि कृतार्थतेह स्यात् ॥ ८३॥


तुम्बीफ्लं जलान्तर्बलादधः क्षिप्तमप्युपैत्यूर्ध्वम् ।
द्रव्यं पल्लवतश्च्युतं यदि भवेत्क्वापि प्रमादात्तदा
तद्वन्मनः स्वरूपे निहितं यत्नाद्बहिर्याति ॥ ७१॥
शोकायाथ तदर्पितं श्रुतवते तोषाय च श्रेयसे ।
स्वातन्त्र्याद्विषयाः प्रयान्ति यदमी शोकाय ते स्युश्चिरं
सन्त्यक्ताः स्वयमेव चेत्सुखमयं निःश्रेयसं तन्वते ॥ ८४॥


इह वा पूर्वभवे वा स्वकर्मणैवार्जितं फलं यद्यत् ।
विस्मृत्यात्मनिवासमुत्कटभवाटव्यां चिरं पर्यट-
शुभमशुभं वा तत्तद्भोगोऽप्यप्रार्थितो भवति ॥ ७२॥
न्सन्तापत्रयदीर्घदावदहनज्वालावलीव्याकुलः ।

वल्गन्फल्गुषु सुप्रदीप्तनयनश्चेतःकुरङ्गो बला-
चेतःपशुमशुभपथं प्रधावमानं निराकर्तुम् ।
दाशापाशवशीकृतोऽपि विषयव्याघ्रैर्मृषा हन्यते ॥ ८५॥
वैराग्यमेकमुचितं गलकाष्ठं निर्मितं धात्रा ॥ ७३॥

निद्रावसरे यत्सुखमेतत्किं विषयजं यस्मात् ।
न हि चेन्द्रियप्रदेशावस्थानं चेतसो निद्रा ॥ ७४॥

अद्वारतुङ्गकुड्ये गृहेऽवरुद्धो यथा व्याघ्रः ।
बहुनिर्गमप्रयत्नैः श्रान्तस्तिष्ठति पतञ्श्वसंश्च तथा ॥ ७५॥

सर्वेन्द्रियावरोधादुद्योगशतैरनिर्गमं वीक्ष्य ।
शान्तं तिष्ठति चेतो निरुद्यमत्वं तदा याति ॥ ७६॥

प्राणस्पन्दनिरोधात्सत्सङ्गाद्वासनात्यागात् ।
हरिचरणभक्तियोगान्मनः स्ववेगं जहाति शनैः ॥ ७७॥


</poem>
</poem>

१२:१०, २२ जनवरी २०१६ इत्यस्य संस्करणं

  1. देहनिन्दाप्रकरणम्
  2. विषयनिन्दाप्रकरणम्
  3. मनोनिन्दाप्रकरणम्
  4. विषयनिग्रहप्रकरणम्
  5. मनोनिग्रहप्रकरणम्
  6. वैराग्यप्रकरणम्
  7. आत्मसिद्धिप्रकरणम्
  8. मायासिद्धिप्रकरणम्
  9. लिङ्गदेहादिनिरूपणप्रकरणम्
  10. अद्वैतप्रकरणम्
  11. कर्तृत्वभोक्तृत्वप्रकरणम्
  12. स्वप्रकाशताप्रकरणम्
  13. नादानुसन्धानप्रकरणम्
  14. मनोलयप्रकरणम्
  15. प्रबोधप्रकरणम्
  16. द्विधाभक्तिप्रकरणम्
  17. ध्यानविधिप्रकरणम्
  18. सगुणनिर्गुणयोरैक्यप्रकरणम्
  19. आनुग्रहिकप्रकरणम्

स्वीयोद्गमतोयवहा सागरमुपयाति नीचमार्गेण ।
सा चेदुद्गम एव स्थिरा सती किं न याति वार्धित्वम् ॥ ६५॥

एवं मनः स्वहेतुं विचारयत्सुस्थिरं भवेदन्तः ।
न बहिर्वोदेति तदा किं नात्मत्वं स्वयं याति ॥ ६६॥

वर्षास्वम्भःप्रचयात्कूपे गुरुनिर्झरे पयः क्षारम् ।
ग्रीष्मेणैव तु शुष्के माधुर्यं भजति तत्राम्भः ॥ ६७॥

तद्वद्विषयोद्रिक्तं तमःप्रधानं मनः कलुषम् ।
तस्मिन्विरागशुष्के शनकैराविर्भवेत्सत्त्वम् ॥ ६८॥

यं विषयमपि लषित्वा धावति बाह्येन्द्रियद्वारा ।
तस्याप्राप्तौ खिद्यति तथा यथा स्वं गतं किञ्चित् ॥ ६९॥

नगनगरदुर्गदुर्गमसरितः परितः परिभ्रमच्चेतः ।
यदि नो लभते विषयं विषयन्त्रितमिव खिन्नमायाति ॥ ७०॥

तुम्बीफ्लं जलान्तर्बलादधः क्षिप्तमप्युपैत्यूर्ध्वम् ।
तद्वन्मनः स्वरूपे निहितं यत्नाद्बहिर्याति ॥ ७१॥

इह वा पूर्वभवे वा स्वकर्मणैवार्जितं फलं यद्यत् ।
शुभमशुभं वा तत्तद्भोगोऽप्यप्रार्थितो भवति ॥ ७२॥

चेतःपशुमशुभपथं प्रधावमानं निराकर्तुम् ।
वैराग्यमेकमुचितं गलकाष्ठं निर्मितं धात्रा ॥ ७३॥

निद्रावसरे यत्सुखमेतत्किं विषयजं यस्मात् ।
न हि चेन्द्रियप्रदेशावस्थानं चेतसो निद्रा ॥ ७४॥

अद्वारतुङ्गकुड्ये गृहेऽवरुद्धो यथा व्याघ्रः ।
बहुनिर्गमप्रयत्नैः श्रान्तस्तिष्ठति पतञ्श्वसंश्च तथा ॥ ७५॥

सर्वेन्द्रियावरोधादुद्योगशतैरनिर्गमं वीक्ष्य ।
शान्तं तिष्ठति चेतो निरुद्यमत्वं तदा याति ॥ ७६॥

प्राणस्पन्दनिरोधात्सत्सङ्गाद्वासनात्यागात् ।
हरिचरणभक्तियोगान्मनः स्ववेगं जहाति शनैः ॥ ७७॥