"ऋग्वेदः सूक्तं १.१६१" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann : replace
(लघु) Yann regex १ : regexp
पङ्क्तिः १: पङ्क्तिः १:
{{Rig Veda|१}}

<div class="verse">
<pre>
किमु शरेष्ठः किं यविष्ठो न आजगन किमीयते दूत्यं कद यदूचिम ।
किमु शरेष्ठः किं यविष्ठो न आजगन किमीयते दूत्यं कद यदूचिम ।
न निन्दिम चमसं यो महाकुलो.अग्ने भरातर्द्रुण इद भूतिमूदिम ॥
न निन्दिम चमसं यो महाकुलो.अग्ने भरातर्द्रुण इद भूतिमूदिम ॥
पङ्क्तिः २७: पङ्क्तिः ३१:
दिवा यन्ति मरुतो भूम्याग्निरयं वातो अन्तरिक्षेण यति ।
दिवा यन्ति मरुतो भूम्याग्निरयं वातो अन्तरिक्षेण यति ।
अद्भिर्यति वरुणः समुद्रैर्युष्मानिछन्तः शवसो नपातः ॥
अद्भिर्यति वरुणः समुद्रैर्युष्मानिछन्तः शवसो नपातः ॥
</pre>
</div>

१०:०५, २४ जनवरी २००६ इत्यस्य संस्करणं


ऋग्वेदः सूक्तं १.१६१


किमु शरेष्ठः किं यविष्ठो न आजगन किमीयते दूत्यं कद यदूचिम । 
न निन्दिम चमसं यो महाकुलो.अग्ने भरातर्द्रुण इद भूतिमूदिम ॥ 
एकं चमसं चतुरः कर्णोतन तद वो देवा अब्रुवन तद व आगमम । 
सौधन्वना यद्येवा करिष्यथ साकं देवैर्यज्ञियासो भविष्यथ ॥ 
अग्निं दूतं परति यदब्रवीतनाश्वः कर्त्वो रथ उतेह कर्त्वः । 
धेनुः कर्त्वा युवशा कर्त्वा दवा तानि भरातरनु वः कर्त्व्येमसि ॥ 
चक्र्वांस रभवस्तदप्र्छत कवेदभूद यः सय दूतो न आजगन । 
यदावाख्यच्चमसाञ्चतुरः कर्तानादित तवष्टा गनास्वन्तर्न्यानजे ॥ 
हनामैनानिति तवष्टा यदब्रवीच्चमसं ये देवपानमनिन्दिषुः । 
अन्या नामानि कर्ण्वते सुते सचानन्यैरेनान्कन्या नामभि सपरत ॥ 
इन्द्रो हरी युयुजे अश्विना रथं बर्हस्पतिर्विश्वरूपामुपाजत । 
रभुर्विभ्वा वाजो देवानगछत सवपसो यज्ञियम्भागमैतन ॥ 
निश्चर्मणो गामरिणीत धीतिभिर्या जरन्ता युवशा ताक्र्णोतन । 
सौधन्वना अश्वादश्वमतक्षत युक्त्वा रथमुप देवानयातन ॥ 
इदमुदकं पिबतेत्यब्रवीतनेदं वा घा पिबता मुञ्जनेजनम । 
सौधन्वना यदि तन नेव हर्यथ तर्तीये घ सवने मादयाध्वै ॥ 
आपो भूयिष्ठा इत्येको अब्रवीदग्निर्भूयिष्ठ इत्यन्यो अब्रवीत । 
वधर्यन्तीं बहुभ्यः परैको अब्रवीद रता वदन्तश्चमसानपिंशत ॥ 
शरोणामेक उदकं गामवजति मांसमेकः पिंशति सूनयाभ्र्तम । 
आ निम्रुचः शक्र्देको अपभरत किं सवित पुत्रेभ्यः पितरा उपावतुः ॥ 
उद्वत्स्वस्मा अक्र्णोतन तर्णं निवत्स्वपः सवपस्यय नरः । 
अगोह्यस्य यदसस्तना गर्हे तदद्येदं रभवो नानु गछथ ॥ 
सम्मील्य यद भुवना पर्यसर्पत कव सवित तात्या पितर वासतुः । 
अशपत यः करस्नं व अददे यः पराब्रवीत परोतस्म अब्रवीतन ॥ 
सुषुप्वांस रभवस्तदप्र्छतागोह्य क इदं नो अबूबुधत । 
शवानं बस्तो बोधयितारमब्रवीत सम्वत्सर इदमद्या वयख्यत ॥ 
दिवा यन्ति मरुतो भूम्याग्निरयं वातो अन्तरिक्षेण यति । 
अद्भिर्यति वरुणः समुद्रैर्युष्मानिछन्तः शवसो नपातः ॥
"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१६१&oldid=5298" इत्यस्माद् प्रतिप्राप्तम्