"ऋग्वेदः सूक्तं १.१४५" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३: पङ्क्तिः ३:
<div class="verse">
<div class="verse">
<pre>
<pre>
तं पर्छता स जगामा स वेद स चिकित्वानीयते सा नवीयते
तं पृच्छता स जगामा स वेद स चिकित्वाँ ईयते सा न्वीयते
तस्मिन्सन्ति प्रशिषस्तस्मिन्निष्टयः स वाजस्य शवसः शुष्मिणस्पतिः ॥१॥
तस्मिन सन्ति परशिषस्तस्मिन्निष्टयः स वाजस्य शवसः शुष्मिणस पतिः ॥
तमित पर्छन्ति न सिमो वि पर्छति सवेनेव धीरो मनसा यदग्रभीत
तमित्पृच्छन्ति न सिमो वि पृच्छति स्वेनेव धीरो मनसा यदग्रभीत्
न मृष्यते प्रथमं नापरं वचोऽस्य क्रत्वा सचते अप्रदृपितः ॥२॥
न मर्ष्यते परथमं नापरं वचो.अस्य करत्वसचते अप्रद्र्पितः ॥
तमिद गछन्ति जुह्वस्तमर्वतीर्विश्वान्येकः शर्णवद वचांसि मे ।
तमिद्गच्छन्ति जुह्वस्तमर्वतीर्विश्वान्येकः शृणवद्वचांसि मे ।
पुरुप्रैषस्ततुरिर्यज्ञसाधनो.अछिद्रोतिः शिशुरादत्त सं रभः
पुरुप्रैषस्ततुरिर्यज्ञसाधनोऽच्छिद्रोतिः शिशुरादत्त सं रभः ॥३॥
उपस्थायं चरति यत समारत सद्यो जातस्तत्सार युज्येभिः ।
उपस्थायं चरति यत्समारत सद्यो जातस्तत्सार युज्येभिः ।
अभि शवान्तं मर्शते नान्द्ये मुदे यदीं गछन्त्युशतीरपिष्ठितम ॥
अभि श्वान्तं मृशते नान्द्ये मुदे यदीं गच्छन्त्युशतीरपिष्ठितम् ॥४॥
स ईं मर्गो अप्यो वनर्गुरुप तवच्युपमस्यां नि धायि ।
स ईं मृगो अप्यो वनर्गुरुप त्वच्युपमस्यां नि धायि ।
व्यब्रवीद्वयुना मर्त्येभ्योऽग्निर्विद्वाँ ऋतचिद्धि सत्यः ॥५॥
वयब्रवीद वयुना मर्त्येभ्यो.अग्निर्विद्वान रतचिद धि सत्यः ॥

</pre>
</pre>
</div>
</div>

१६:०३, १९ जनवरी २००९ इत्यस्य संस्करणं


ऋग्वेदः सूक्तं १.१४५


तं पृच्छता स जगामा स वेद स चिकित्वाँ ईयते सा न्वीयते ।
तस्मिन्सन्ति प्रशिषस्तस्मिन्निष्टयः स वाजस्य शवसः शुष्मिणस्पतिः ॥१॥
तमित्पृच्छन्ति न सिमो वि पृच्छति स्वेनेव धीरो मनसा यदग्रभीत् ।
न मृष्यते प्रथमं नापरं वचोऽस्य क्रत्वा सचते अप्रदृपितः ॥२॥
तमिद्गच्छन्ति जुह्वस्तमर्वतीर्विश्वान्येकः शृणवद्वचांसि मे ।
पुरुप्रैषस्ततुरिर्यज्ञसाधनोऽच्छिद्रोतिः शिशुरादत्त सं रभः ॥३॥
उपस्थायं चरति यत्समारत सद्यो जातस्तत्सार युज्येभिः ।
अभि श्वान्तं मृशते नान्द्ये मुदे यदीं गच्छन्त्युशतीरपिष्ठितम् ॥४॥
स ईं मृगो अप्यो वनर्गुरुप त्वच्युपमस्यां नि धायि ।
व्यब्रवीद्वयुना मर्त्येभ्योऽग्निर्विद्वाँ ऋतचिद्धि सत्यः ॥५॥

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१४५&oldid=5170" इत्यस्माद् प्रतिप्राप्तम्