"ऋग्वेदः सूक्तं १.१४१" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann regex १ : regexp
(लघु) Yann १ : replace
पङ्क्तिः १: पङ्क्तिः १:
{{Rig Veda|१}}
{{Rig Veda2|[[ऋग्वेदः मण्डल ]]}}


<div class="verse">
<div class="verse">

११:१८, २४ जनवरी २००६ इत्यस्य संस्करणं


ऋग्वेदः सूक्तं १.१४१


बळ इत्था तद वपुषे धायि दर्शतं देवस्य भर्गः सहसो यतो जनि । 
यदीमुप हवरते साधते मतिर्र्तस्य धेन अनयन्त सस्रुतः ॥ 
पर्क्षो वपुः पितुमान नित्य आ शये दवितीयमा सप्तशिवासु मात्र्षु । 
तर्तीयमस्य वर्षभस्य दोहसे दशप्रमतिं जनयन्त योषणः ॥ 
निर्यदीं बुध्नान महिषस्य वर्पस ईशानासः शवसाक्रन्त सूरयः । 
यदीमनु परदिवो मध्व आधवे गुहा सन्तं मातरिश्वा मथायति ॥ 
पर यत पितुः परमान नीयते पर्या पर्क्षुधो वीरुधो दंसु रोहति । 
उभा यदस्य जनुषं यदिन्वत आदिद यविष्ठो अभवद घर्णा शुचिः ॥ 
आदिन मातॄराविशद यास्वा शुचिरहिंस्यमान उर्वियावि वाव्र्धे । 
अनु यत पूर्वा अरुहत सनाजुवो नि नव्यसीष्ववरासु धावते ॥ 
आदिद धोतारं वर्णते दिविष्टिषु भगमिव पप्र्चानास रञ्जते । 
देवान यत करत्वा मज्मना पुरुष्टुतो मर्तं संसं विश्वधा वेति धायसे ॥ 
वि यदस्थाद यजतो वातचोदितो हवारो न वक्वा जरणा अनाक्र्तः । 
तस्य पत्मन दक्षुषः कर्ष्णजंहसः शुचिजन्मनो रज आ वयध्वनः ॥ 
रथो न यातः शिक्वभिः कर्तो दयामङगेभिररुषेभिरीयते । 
आदस्य ते कर्ष्णासो दक्षि सूरयः शूरस्येव तवेषथादीषते वयः ॥ 
तवया हयग्ने वरुणो धर्तव्रतो मित्रः शाशद्रे अर्यमा सुदानवः । 
यत सीमनु करतुना विश्वथा विभुररान न नेमिः परिभूरजायथाः ॥ 
तवमग्ने शशमानाय सुन्वते रत्नं यविष्ठ देवतातिमिन्वसि । 
तं तवा नु नव्यं सहसो युवन वयं भगं न कारेमहिरत्न धीमहि ॥ 
अस्मे रयिं न सवर्थं दमूनसं भगं दक्षं न पप्र्चासि धर्णसिम । 
रश्मीन्रिव यो यमति जन्मनी उभे देवानां शंसं रत आ च सुक्रतुः ॥ 
उत नः सुद्योत्मा जीराश्वो होता मन्द्रः शर्णवच्चन्द्ररथः । 
स नो नेषन नेषतमैरमूरो.अग्निर्वामं सुवितं वस्यो अछ ॥ 
अस्ताव्यग्निः शिमीवद्भिरर्कैः साम्राज्याय परतरं दधानः । 
अमी च ये मघवानो वयं च मिहं न सूरो अतिनिष टतन्युः ॥
"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१४१&oldid=5137" इत्यस्माद् प्रतिप्राप्तम्