"ऋग्वेदः सूक्तं १.१४१" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
 
(भेदः नास्ति)

१६:४५, २३ जुलै २००५ इत्यस्य संस्करणं

बळ इत्था तद वपुषे धायि दर्शतं देवस्य भर्गः सहसो यतो जनि | यदीमुप हवरते साधते मतिर्र्तस्य धेन अनयन्त सस्रुतः || पर्क्षो वपुः पितुमान नित्य आ शये दवितीयमा सप्तशिवासु मात्र्षु | तर्तीयमस्य वर्षभस्य दोहसे दशप्रमतिं जनयन्त योषणः || निर्यदीं बुध्नान महिषस्य वर्पस ईशानासः शवसाक्रन्त सूरयः | यदीमनु परदिवो मध्व आधवे गुहा सन्तं मातरिश्वा मथायति || पर यत पितुः परमान नीयते पर्या पर्क्षुधो वीरुधो दंसु रोहति | उभा यदस्य जनुषं यदिन्वत आदिद यविष्ठो अभवद घर्णा शुचिः || आदिन मातॄराविशद यास्वा शुचिरहिंस्यमान उर्वियावि वाव्र्धे | अनु यत पूर्वा अरुहत सनाजुवो नि नव्यसीष्ववरासु धावते || आदिद धोतारं वर्णते दिविष्टिषु भगमिव पप्र्चानास रञ्जते | देवान यत करत्वा मज्मना पुरुष्टुतो मर्तं संसं विश्वधा वेति धायसे || वि यदस्थाद यजतो वातचोदितो हवारो न वक्वा जरणा अनाक्र्तः | तस्य पत्मन दक्षुषः कर्ष्णजंहसः शुचिजन्मनो रज आ वयध्वनः || रथो न यातः शिक्वभिः कर्तो दयामङगेभिररुषेभिरीयते | आदस्य ते कर्ष्णासो दक्षि सूरयः शूरस्येव तवेषथादीषते वयः || तवया हयग्ने वरुणो धर्तव्रतो मित्रः शाशद्रे अर्यमा सुदानवः | यत सीमनु करतुना विश्वथा विभुररान न नेमिः परिभूरजायथाः || तवमग्ने शशमानाय सुन्वते रत्नं यविष्ठ देवतातिमिन्वसि | तं तवा नु नव्यं सहसो युवन वयं भगं न कारेमहिरत्न धीमहि || अस्मे रयिं न सवर्थं दमूनसं भगं दक्षं न पप्र्चासि धर्णसिम | रश्मीन्रिव यो यमति जन्मनी उभे देवानां शंसं रत आ च सुक्रतुः || उत नः सुद्योत्मा जीराश्वो होता मन्द्रः शर्णवच्चन्द्ररथः | स नो नेषन नेषतमैरमूरो.अग्निर्वामं सुवितं वस्यो अछ || अस्ताव्यग्निः शिमीवद्भिरर्कैः साम्राज्याय परतरं दधानः | अमी च ये मघवानो वयं च मिहं न सूरो अतिनिष टतन्युः ||

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१४१&oldid=5133" इत्यस्माद् प्रतिप्राप्तम्