"ऋग्वेदः सूक्तं १.१३९" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yannf : replace
(लघु) Yann : replace
पङ्क्तिः १: पङ्क्तिः १:
अस्तु शरौषट पुरो अग्नीं धिया दध आ नु तच छर्धो दिव्यं वर्णीमह इन्द्रवायू वर्णीमहे |
अस्तु शरौषट पुरो अग्नीं धिया दध आ नु तच छर्धो दिव्यं वर्णीमह इन्द्रवायू वर्णीमहे
यद ध कराणा विवस्वति नाभा संदायि नव्यसी |
यद ध कराणा विवस्वति नाभा संदायि नव्यसी
अध पर सू न उप यन्तु धीतयो देवां अछा न धीतयः ॥
अध पर सू न उप यन्तु धीतयो देवां अछा न धीतयः ॥
यद ध तयन मित्रावरुणाव रताद अध्य आददाथे अन्र्तं सवेन मन्युना दक्षस्य सवेन मन्युना |
यद ध तयन मित्रावरुणाव रताद अध्य आददाथे अन्र्तं सवेन मन्युना दक्षस्य सवेन मन्युना
युवोर इत्थाधि सद्मस्व अपश्याम हिरण्ययम ॥
युवोर इत्थाधि सद्मस्व अपश्याम हिरण्ययम ॥
धीभिश चन मनसा सवेभिर अक्षभिः सोमस्य सवेभिर अक्षभिः ॥
धीभिश चन मनसा सवेभिर अक्षभिः सोमस्य सवेभिर अक्षभिः ॥
युवां सतोमेभिर देवयन्तो अश्विनाश्रावयन्त इव शलोकम आयवो युवां हव्याभ्य आयवः |
युवां सतोमेभिर देवयन्तो अश्विनाश्रावयन्त इव शलोकम आयवो युवां हव्याभ्य आयवः
युवोर विश्वा अधि शरियः पर्क्षश च विश्ववेदसा |
युवोर विश्वा अधि शरियः पर्क्षश च विश्ववेदसा
परुषायन्ते वाम पवयो हिरण्यये रथे दस्रा हिरण्यये ॥
परुषायन्ते वाम पवयो हिरण्यये रथे दस्रा हिरण्यये ॥
अचेति दस्रा वय नाकम रण्वथो युञ्जते वां रथयुजो दिविष्टिष्व अध्वस्मानो दिविष्टिषु |
अचेति दस्रा वय नाकम रण्वथो युञ्जते वां रथयुजो दिविष्टिष्व अध्वस्मानो दिविष्टिषु
अधि वां सथाम वन्धुरे रथे दस्रा हिरण्यये |
अधि वां सथाम वन्धुरे रथे दस्रा हिरण्यये
पथेव यन्ताव अनुशासता रजो ऽञजसा शासता रजः ॥
पथेव यन्ताव अनुशासता रजो ऽञजसा शासता रजः ॥
शचीभिर नः शचीवसू दिवा नक्तं दशस्यतम |
शचीभिर नः शचीवसू दिवा नक्तं दशस्यतम
मा वां रातिर उप दसत कदा चनास्मद रातिः कदा चन ॥
मा वां रातिर उप दसत कदा चनास्मद रातिः कदा चन ॥
वर्षन्न इन्द्र वर्षपाणास इन्दव इमे सुता अद्रिषुतास उद्भिदस तुभ्यं सुतास उद्भिदः |
वर्षन्न इन्द्र वर्षपाणास इन्दव इमे सुता अद्रिषुतास उद्भिदस तुभ्यं सुतास उद्भिदः
ते तवा मन्दन्तु दावने महे चित्राय राधसे |
ते तवा मन्दन्तु दावने महे चित्राय राधसे
गीर्भिर गिर्वाह सतवमान आ गहि सुम्र्ळीको न आ गहि ॥
गीर्भिर गिर्वाह सतवमान आ गहि सुम्र्ळीको न आ गहि ॥
ओ षू णो अग्ने शर्णुहि तवम ईळितो देवेभ्यो बरवसि यज्ञियेभ्यो राजभ्यो यज्ञियेभ्यः |
ओ षू णो अग्ने शर्णुहि तवम ईळितो देवेभ्यो बरवसि यज्ञियेभ्यो राजभ्यो यज्ञियेभ्यः
यद ध तयाम अङगिरोभ्यो धेनुं देवा अदत्तन |
यद ध तयाम अङगिरोभ्यो धेनुं देवा अदत्तन
वि तां दुह्रे अर्यमा कर्तरी सचां एष तां वेद मे सचा ॥
वि तां दुह्रे अर्यमा कर्तरी सचां एष तां वेद मे सचा ॥
मो षु वो अस्मद अभि तानि पौंस्या सना भूवन दयुम्नानि मोत जारिषुर अस्मत पुरोत जारिषुः |
मो षु वो अस्मद अभि तानि पौंस्या सना भूवन दयुम्नानि मोत जारिषुर अस्मत पुरोत जारिषुः
यद वश चित्रं युगे-युगे नव्यं घोषाद अमर्त्यम |
यद वश चित्रं युगे-युगे नव्यं घोषाद अमर्त्यम
अस्मासु तन मरुतो यच च दुष्टरं दिध्र्ता यच च दुष्टरम ॥
अस्मासु तन मरुतो यच च दुष्टरं दिध्र्ता यच च दुष्टरम ॥
दध्यङ ह मे जनुषम पूर्वो अङगिराः परियमेधः कण्वो अत्रिर मनुर विदुस ते मे पूर्वे मनुर विदुः |
दध्यङ ह मे जनुषम पूर्वो अङगिराः परियमेधः कण्वो अत्रिर मनुर विदुस ते मे पूर्वे मनुर विदुः
तेषां देवेष्व आयतिर अस्माकं तेषु नाभयः |
तेषां देवेष्व आयतिर अस्माकं तेषु नाभयः
तेषाम पदेन मह्य आ नमे गिरेन्द्राग्नी आ नमे गिरा ॥
तेषाम पदेन मह्य आ नमे गिरेन्द्राग्नी आ नमे गिरा ॥
होता यक्षद वनिनो वन्त वार्यम बर्हस्पतिर यजति वेन उक्षभिः पुरुवारेभिर उक्षभिः |
होता यक्षद वनिनो वन्त वार्यम बर्हस्पतिर यजति वेन उक्षभिः पुरुवारेभिर उक्षभिः
जग्र्भ्मा दूरादिशं शलोकम अद्रेर अध तमना |
जग्र्भ्मा दूरादिशं शलोकम अद्रेर अध तमना
अधारयद अररिन्दानि सुक्रतुः पुरू सद्मानि सुक्रतुः ॥
अधारयद अररिन्दानि सुक्रतुः पुरू सद्मानि सुक्रतुः ॥
ये देवासो दिव्य एकादश सथ पर्थिव्याम अध्य एकादश सथ |
ये देवासो दिव्य एकादश सथ पर्थिव्याम अध्य एकादश सथ
अप्सुक्षितो महिनैकादश सथ ते देवासो यज्ञम इमं जुषध्वम ॥
अप्सुक्षितो महिनैकादश सथ ते देवासो यज्ञम इमं जुषध्वम ॥

१९:३०, २३ जनवरी २००६ इत्यस्य संस्करणं

अस्तु शरौषट पुरो अग्नीं धिया दध आ नु तच छर्धो दिव्यं वर्णीमह इन्द्रवायू वर्णीमहे । यद ध कराणा विवस्वति नाभा संदायि नव्यसी । अध पर सू न उप यन्तु धीतयो देवां अछा न धीतयः ॥ यद ध तयन मित्रावरुणाव रताद अध्य आददाथे अन्र्तं सवेन मन्युना दक्षस्य सवेन मन्युना । युवोर इत्थाधि सद्मस्व अपश्याम हिरण्ययम ॥ धीभिश चन मनसा सवेभिर अक्षभिः सोमस्य सवेभिर अक्षभिः ॥ युवां सतोमेभिर देवयन्तो अश्विनाश्रावयन्त इव शलोकम आयवो युवां हव्याभ्य आयवः । युवोर विश्वा अधि शरियः पर्क्षश च विश्ववेदसा । परुषायन्ते वाम पवयो हिरण्यये रथे दस्रा हिरण्यये ॥ अचेति दस्रा वय नाकम रण्वथो युञ्जते वां रथयुजो दिविष्टिष्व अध्वस्मानो दिविष्टिषु । अधि वां सथाम वन्धुरे रथे दस्रा हिरण्यये । पथेव यन्ताव अनुशासता रजो ऽञजसा शासता रजः ॥ शचीभिर नः शचीवसू दिवा नक्तं दशस्यतम । मा वां रातिर उप दसत कदा चनास्मद रातिः कदा चन ॥ वर्षन्न इन्द्र वर्षपाणास इन्दव इमे सुता अद्रिषुतास उद्भिदस तुभ्यं सुतास उद्भिदः । ते तवा मन्दन्तु दावने महे चित्राय राधसे । गीर्भिर गिर्वाह सतवमान आ गहि सुम्र्ळीको न आ गहि ॥ ओ षू णो अग्ने शर्णुहि तवम ईळितो देवेभ्यो बरवसि यज्ञियेभ्यो राजभ्यो यज्ञियेभ्यः । यद ध तयाम अङगिरोभ्यो धेनुं देवा अदत्तन । वि तां दुह्रे अर्यमा कर्तरी सचां एष तां वेद मे सचा ॥ मो षु वो अस्मद अभि तानि पौंस्या सना भूवन दयुम्नानि मोत जारिषुर अस्मत पुरोत जारिषुः । यद वश चित्रं युगे-युगे नव्यं घोषाद अमर्त्यम । अस्मासु तन मरुतो यच च दुष्टरं दिध्र्ता यच च दुष्टरम ॥ दध्यङ ह मे जनुषम पूर्वो अङगिराः परियमेधः कण्वो अत्रिर मनुर विदुस ते मे पूर्वे मनुर विदुः । तेषां देवेष्व आयतिर अस्माकं तेषु नाभयः । तेषाम पदेन मह्य आ नमे गिरेन्द्राग्नी आ नमे गिरा ॥ होता यक्षद वनिनो वन्त वार्यम बर्हस्पतिर यजति वेन उक्षभिः पुरुवारेभिर उक्षभिः । जग्र्भ्मा दूरादिशं शलोकम अद्रेर अध तमना । अधारयद अररिन्दानि सुक्रतुः पुरू सद्मानि सुक्रतुः ॥ ये देवासो दिव्य एकादश सथ पर्थिव्याम अध्य एकादश सथ । अप्सुक्षितो महिनैकादश सथ ते देवासो यज्ञम इमं जुषध्वम ॥

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१३९&oldid=5119" इत्यस्माद् प्रतिप्राप्तम्