"ऋग्वेदः सूक्तं १.१३९" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yannf : replace
पङ्क्तिः १: पङ्क्तिः १:
अस्तु शरौषट पुरो अग्नीं धिया दध आ नु तच छर्धो दिव्यं वर्णीमह इन्द्रवायू वर्णीमहे |
अस्तु शरौषट पुरो अग्नीं धिया दध आ नु तच छर्धो दिव्यं वर्णीमह इन्द्रवायू वर्णीमहे |
यद ध कराणा विवस्वति नाभा संदायि नव्यसी |
यद ध कराणा विवस्वति नाभा संदायि नव्यसी |
अध पर सू न उप यन्तु धीतयो देवां अछा न धीतयः ||
अध पर सू न उप यन्तु धीतयो देवां अछा न धीतयः
यद ध तयन मित्रावरुणाव रताद अध्य आददाथे अन्र्तं सवेन मन्युना दक्षस्य सवेन मन्युना |
यद ध तयन मित्रावरुणाव रताद अध्य आददाथे अन्र्तं सवेन मन्युना दक्षस्य सवेन मन्युना |
युवोर इत्थाधि सद्मस्व अपश्याम हिरण्ययम ||
युवोर इत्थाधि सद्मस्व अपश्याम हिरण्ययम
धीभिश चन मनसा सवेभिर अक्षभिः सोमस्य सवेभिर अक्षभिः ||
धीभिश चन मनसा सवेभिर अक्षभिः सोमस्य सवेभिर अक्षभिः
युवां सतोमेभिर देवयन्तो अश्विनाश्रावयन्त इव शलोकम आयवो युवां हव्याभ्य आयवः |
युवां सतोमेभिर देवयन्तो अश्विनाश्रावयन्त इव शलोकम आयवो युवां हव्याभ्य आयवः |
युवोर विश्वा अधि शरियः पर्क्षश च विश्ववेदसा |
युवोर विश्वा अधि शरियः पर्क्षश च विश्ववेदसा |
परुषायन्ते वाम पवयो हिरण्यये रथे दस्रा हिरण्यये ||
परुषायन्ते वाम पवयो हिरण्यये रथे दस्रा हिरण्यये
अचेति दस्रा वय नाकम रण्वथो युञ्जते वां रथयुजो दिविष्टिष्व अध्वस्मानो दिविष्टिषु |
अचेति दस्रा वय नाकम रण्वथो युञ्जते वां रथयुजो दिविष्टिष्व अध्वस्मानो दिविष्टिषु |
अधि वां सथाम वन्धुरे रथे दस्रा हिरण्यये |
अधि वां सथाम वन्धुरे रथे दस्रा हिरण्यये |
पथेव यन्ताव अनुशासता रजो ऽञजसा शासता रजः ||
पथेव यन्ताव अनुशासता रजो ऽञजसा शासता रजः
शचीभिर नः शचीवसू दिवा नक्तं दशस्यतम |
शचीभिर नः शचीवसू दिवा नक्तं दशस्यतम |
मा वां रातिर उप दसत कदा चनास्मद रातिः कदा चन ||
मा वां रातिर उप दसत कदा चनास्मद रातिः कदा चन
वर्षन्न इन्द्र वर्षपाणास इन्दव इमे सुता अद्रिषुतास उद्भिदस तुभ्यं सुतास उद्भिदः |
वर्षन्न इन्द्र वर्षपाणास इन्दव इमे सुता अद्रिषुतास उद्भिदस तुभ्यं सुतास उद्भिदः |
ते तवा मन्दन्तु दावने महे चित्राय राधसे |
ते तवा मन्दन्तु दावने महे चित्राय राधसे |
गीर्भिर गिर्वाह सतवमान आ गहि सुम्र्ळीको न आ गहि ||
गीर्भिर गिर्वाह सतवमान आ गहि सुम्र्ळीको न आ गहि
ओ षू णो अग्ने शर्णुहि तवम ईळितो देवेभ्यो बरवसि यज्ञियेभ्यो राजभ्यो यज्ञियेभ्यः |
ओ षू णो अग्ने शर्णुहि तवम ईळितो देवेभ्यो बरवसि यज्ञियेभ्यो राजभ्यो यज्ञियेभ्यः |
यद ध तयाम अङगिरोभ्यो धेनुं देवा अदत्तन |
यद ध तयाम अङगिरोभ्यो धेनुं देवा अदत्तन |
वि तां दुह्रे अर्यमा कर्तरी सचां एष तां वेद मे सचा ||
वि तां दुह्रे अर्यमा कर्तरी सचां एष तां वेद मे सचा
मो षु वो अस्मद अभि तानि पौंस्या सना भूवन दयुम्नानि मोत जारिषुर अस्मत पुरोत जारिषुः |
मो षु वो अस्मद अभि तानि पौंस्या सना भूवन दयुम्नानि मोत जारिषुर अस्मत पुरोत जारिषुः |
यद वश चित्रं युगे-युगे नव्यं घोषाद अमर्त्यम |
यद वश चित्रं युगे-युगे नव्यं घोषाद अमर्त्यम |
अस्मासु तन मरुतो यच च दुष्टरं दिध्र्ता यच च दुष्टरम ||
अस्मासु तन मरुतो यच च दुष्टरं दिध्र्ता यच च दुष्टरम
दध्यङ ह मे जनुषम पूर्वो अङगिराः परियमेधः कण्वो अत्रिर मनुर विदुस ते मे पूर्वे मनुर विदुः |
दध्यङ ह मे जनुषम पूर्वो अङगिराः परियमेधः कण्वो अत्रिर मनुर विदुस ते मे पूर्वे मनुर विदुः |
तेषां देवेष्व आयतिर अस्माकं तेषु नाभयः |
तेषां देवेष्व आयतिर अस्माकं तेषु नाभयः |
तेषाम पदेन मह्य आ नमे गिरेन्द्राग्नी आ नमे गिरा ||
तेषाम पदेन मह्य आ नमे गिरेन्द्राग्नी आ नमे गिरा
होता यक्षद वनिनो वन्त वार्यम बर्हस्पतिर यजति वेन उक्षभिः पुरुवारेभिर उक्षभिः |
होता यक्षद वनिनो वन्त वार्यम बर्हस्पतिर यजति वेन उक्षभिः पुरुवारेभिर उक्षभिः |
जग्र्भ्मा दूरादिशं शलोकम अद्रेर अध तमना |
जग्र्भ्मा दूरादिशं शलोकम अद्रेर अध तमना |
अधारयद अररिन्दानि सुक्रतुः पुरू सद्मानि सुक्रतुः ||
अधारयद अररिन्दानि सुक्रतुः पुरू सद्मानि सुक्रतुः
ये देवासो दिव्य एकादश सथ पर्थिव्याम अध्य एकादश सथ |
ये देवासो दिव्य एकादश सथ पर्थिव्याम अध्य एकादश सथ |
अप्सुक्षितो महिनैकादश सथ ते देवासो यज्ञम इमं जुषध्वम ||
अप्सुक्षितो महिनैकादश सथ ते देवासो यज्ञम इमं जुषध्वम

१८:५८, २३ जनवरी २००६ इत्यस्य संस्करणं

अस्तु शरौषट पुरो अग्नीं धिया दध आ नु तच छर्धो दिव्यं वर्णीमह इन्द्रवायू वर्णीमहे | यद ध कराणा विवस्वति नाभा संदायि नव्यसी | अध पर सू न उप यन्तु धीतयो देवां अछा न धीतयः ॥ यद ध तयन मित्रावरुणाव रताद अध्य आददाथे अन्र्तं सवेन मन्युना दक्षस्य सवेन मन्युना | युवोर इत्थाधि सद्मस्व अपश्याम हिरण्ययम ॥ धीभिश चन मनसा सवेभिर अक्षभिः सोमस्य सवेभिर अक्षभिः ॥ युवां सतोमेभिर देवयन्तो अश्विनाश्रावयन्त इव शलोकम आयवो युवां हव्याभ्य आयवः | युवोर विश्वा अधि शरियः पर्क्षश च विश्ववेदसा | परुषायन्ते वाम पवयो हिरण्यये रथे दस्रा हिरण्यये ॥ अचेति दस्रा वय नाकम रण्वथो युञ्जते वां रथयुजो दिविष्टिष्व अध्वस्मानो दिविष्टिषु | अधि वां सथाम वन्धुरे रथे दस्रा हिरण्यये | पथेव यन्ताव अनुशासता रजो ऽञजसा शासता रजः ॥ शचीभिर नः शचीवसू दिवा नक्तं दशस्यतम | मा वां रातिर उप दसत कदा चनास्मद रातिः कदा चन ॥ वर्षन्न इन्द्र वर्षपाणास इन्दव इमे सुता अद्रिषुतास उद्भिदस तुभ्यं सुतास उद्भिदः | ते तवा मन्दन्तु दावने महे चित्राय राधसे | गीर्भिर गिर्वाह सतवमान आ गहि सुम्र्ळीको न आ गहि ॥ ओ षू णो अग्ने शर्णुहि तवम ईळितो देवेभ्यो बरवसि यज्ञियेभ्यो राजभ्यो यज्ञियेभ्यः | यद ध तयाम अङगिरोभ्यो धेनुं देवा अदत्तन | वि तां दुह्रे अर्यमा कर्तरी सचां एष तां वेद मे सचा ॥ मो षु वो अस्मद अभि तानि पौंस्या सना भूवन दयुम्नानि मोत जारिषुर अस्मत पुरोत जारिषुः | यद वश चित्रं युगे-युगे नव्यं घोषाद अमर्त्यम | अस्मासु तन मरुतो यच च दुष्टरं दिध्र्ता यच च दुष्टरम ॥ दध्यङ ह मे जनुषम पूर्वो अङगिराः परियमेधः कण्वो अत्रिर मनुर विदुस ते मे पूर्वे मनुर विदुः | तेषां देवेष्व आयतिर अस्माकं तेषु नाभयः | तेषाम पदेन मह्य आ नमे गिरेन्द्राग्नी आ नमे गिरा ॥ होता यक्षद वनिनो वन्त वार्यम बर्हस्पतिर यजति वेन उक्षभिः पुरुवारेभिर उक्षभिः | जग्र्भ्मा दूरादिशं शलोकम अद्रेर अध तमना | अधारयद अररिन्दानि सुक्रतुः पुरू सद्मानि सुक्रतुः ॥ ये देवासो दिव्य एकादश सथ पर्थिव्याम अध्य एकादश सथ | अप्सुक्षितो महिनैकादश सथ ते देवासो यज्ञम इमं जुषध्वम ॥

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१३९&oldid=5118" इत्यस्माद् प्रतिप्राप्तम्