"महाभारतम्-01-आदिपर्व-112" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Bot: adding required templates
आदिपर्व using AWB
पङ्क्तिः ११: पङ्क्तिः ११:
विचित्रवीर्यभार्ययोरम्बिकाम्बालिकयोः पुत्रोत्पादनाय सत्यवत्या नियुक्तेन भीष्मेण तदनङ्गीकारः।। 1 ।।<br>
विचित्रवीर्यभार्ययोरम्बिकाम्बालिकयोः पुत्रोत्पादनाय सत्यवत्या नियुक्तेन भीष्मेण तदनङ्गीकारः।। 1 ।।<br>
<table><tr><td>
<table><tr><td>
<tr><td>
<tr><td><p> <B>वैशंपायन उवाच।</B> <td> 1-112-1x </p></tr>

'''वैशंपायन उवाच।''' <td> 1-112-1x

</tr>
<tr><td>
<tr><td><p> ततः सत्यवती दीना कृपणा पुत्रगृद्धिनी।<BR>पुत्रस्य कृत्वा कार्याणि स्नुषाभ्यां सह भारत।। <td> 1-112-1a<BR>1-112-1b </p></tr>

ततः सत्यवती दीना कृपणा पुत्रगृद्धिनी।<BR>पुत्रस्य कृत्वा कार्याणि स्नुषाभ्यां सह भारत।। <td> 1-112-1a<BR>1-112-1b

</tr>
<tr><td>
<tr><td><p> समाश्वास्य स्नुषे ते च भर्तृशोकनिपीडिते।<BR>धर्मं च पितृवंशं च मातृवंशं च भामिनी।<BR>प्रसमीक्ष्य महाभागा गाङ्गेयं वाक्यमब्रवीत्।। <td> 1-112-2a<BR>1-112-2b<BR>1-112-2c </p></tr>

समाश्वास्य स्नुषे ते च भर्तृशोकनिपीडिते।<BR>धर्मं च पितृवंशं च मातृवंशं च भामिनी।<BR>प्रसमीक्ष्य महाभागा गाङ्गेयं वाक्यमब्रवीत्।। <td> 1-112-2a<BR>1-112-2b<BR>1-112-2c

</tr>
<tr><td>
<tr><td><p> `दुःखार्दिता तु सा देवी मज्जन्ती शोकसागरे।<BR>शन्तनोर्धर्मनित्यस्य कौरव्यस्य यशस्विनः।'<BR>त्वयि पिण्डश्च कीर्तिश्च संतानश्च प्रतिष्ठितः।। <td> 1-112-3a<BR>1-112-3b<BR>1-112-3c </p></tr>

`दुःखार्दिता तु सा देवी मज्जन्ती शोकसागरे।<BR>शन्तनोर्धर्मनित्यस्य कौरव्यस्य यशस्विनः।'<BR>त्वयि पिण्डश्च कीर्तिश्च संतानश्च प्रतिष्ठितः।। <td> 1-112-3a<BR>1-112-3b<BR>1-112-3c

</tr>
<tr><td>
<tr><td><p> `भ्राता विचित्रवीर्यस्ते भूतानामन्तमेयिवान्।'<BR>यथाकर्म शुभं कृत्वा स्वर्गोपगमनं ध्रुवम्।<BR>यथा चायुर्ध्रुवं सत्ये त्वयि धर्मस्तथा ध्रुवः।। <td> 1-112-4a<BR>1-112-4b<BR>1-112-4c </p></tr>

`भ्राता विचित्रवीर्यस्ते भूतानामन्तमेयिवान्।'<BR>यथाकर्म शुभं कृत्वा स्वर्गोपगमनं ध्रुवम्।<BR>यथा चायुर्ध्रुवं सत्ये त्वयि धर्मस्तथा ध्रुवः।। <td> 1-112-4a<BR>1-112-4b<BR>1-112-4c

</tr>
<tr><td>
<tr><td><p> वेत्थ धर्मांश्च धर्मज्ञ समासेनेतरेण च।<BR>विविधास्त्वं श्रुतीर्वेत्थ वेदाङ्गानि च सर्वशः।। <td> 1-112-5a<BR>1-112-5b </p></tr>

वेत्थ धर्मांश्च धर्मज्ञ समासेनेतरेण च।<BR>विविधास्त्वं श्रुतीर्वेत्थ वेदाङ्गानि च सर्वशः।। <td> 1-112-5a<BR>1-112-5b

</tr>
<tr><td>
<tr><td><p> व्यवस्थानं च ते धर्मे कुलाचारं च लक्षये।<BR>प्रतिपत्तिं च कृच्छ्रेषु शुक्राङ्गिरसयोरिव।। <td> 1-112-6a<BR>1-112-6b </p></tr>

व्यवस्थानं च ते धर्मे कुलाचारं च लक्षये।<BR>प्रतिपत्तिं च कृच्छ्रेषु शुक्राङ्गिरसयोरिव।। <td> 1-112-6a<BR>1-112-6b

</tr>
<tr><td>
<tr><td><p> तस्मात्सुभृशमाश्वस्य त्वयि धर्मभृतां वर।<BR>कार्ये त्वां विनियोक्ष्यामि तच्छ्रुत्वा कर्तुमर्हसि।। <td> 1-112-7a<BR>1-112-7b </p></tr>

तस्मात्सुभृशमाश्वस्य त्वयि धर्मभृतां वर।<BR>कार्ये त्वां विनियोक्ष्यामि तच्छ्रुत्वा कर्तुमर्हसि।। <td> 1-112-7a<BR>1-112-7b

</tr>
<tr><td>
<tr><td><p> मम पुत्रस्तव भ्राता वीर्यवान्सुप्रियश्च ते।<BR>बाल एव गतः स्वर्गमपुत्रः पुरुषर्षभ।। <td> 1-112-8a<BR>1-112-8b </p></tr>

मम पुत्रस्तव भ्राता वीर्यवान्सुप्रियश्च ते।<BR>बाल एव गतः स्वर्गमपुत्रः पुरुषर्षभ।। <td> 1-112-8a<BR>1-112-8b

</tr>
<tr><td>
<tr><td><p> इमे महिष्यौ भ्रातुस्ते काशिराजसुते शुभे।<BR>रूपयौवनसंपन्ने पुत्रकामे च भारत।। <td> 1-112-9a<BR>1-112-9b </p></tr>

इमे महिष्यौ भ्रातुस्ते काशिराजसुते शुभे।<BR>रूपयौवनसंपन्ने पुत्रकामे च भारत।। <td> 1-112-9a<BR>1-112-9b

</tr>
<tr><td>
<tr><td><p> तयोरुत्पादयापत्यं सन्तानाय कुलस्य नः।<BR>मन्नियोगान्महाबाहो धर्मं कर्तुमिहार्हसि।। <td> 1-112-10a<BR>1-112-10b </p></tr>

तयोरुत्पादयापत्यं सन्तानाय कुलस्य नः।<BR>मन्नियोगान्महाबाहो धर्मं कर्तुमिहार्हसि।। <td> 1-112-10a<BR>1-112-10b

</tr>
<tr><td>
<tr><td><p> राज्ये चैवाभिषिच्यस्व भारताननुशाधि च।<BR>दारांश्च कुरु धर्मेण मा निमज्जीः पितामहान्।। <td> 1-112-11a<BR>1-112-11b </p></tr>

<tr><td><p> <B>वैशंपायन उवाच।</B> <td> 1-112-12x </p></tr>
राज्ये चैवाभिषिच्यस्व भारताननुशाधि च।<BR>दारांश्च कुरु धर्मेण मा निमज्जीः पितामहान्।। <td> 1-112-11a<BR>1-112-11b

</tr>
<tr><td>

'''वैशंपायन उवाच।''' <td> 1-112-12x

</tr>
<tr><td>
<tr><td><p> तथोच्यमानो मात्रा स सुहृद्भिश्च परन्तपः।<BR>इत्युवाचाथ धर्मात्मा धर्म्यमेवोत्तरं वचः।। <td> 1-112-12a<BR>1-112-12b </p></tr>

तथोच्यमानो मात्रा स सुहृद्भिश्च परन्तपः।<BR>इत्युवाचाथ धर्मात्मा धर्म्यमेवोत्तरं वचः।। <td> 1-112-12a<BR>1-112-12b

</tr>
<tr><td>
<tr><td><p> असंशयं परो धर्मस्त्वया मातरुदाहृतः।<BR>त्वमपत्यं प्रति च मे प्रतिज्ञां वेत्थ वै परां।। <td> 1-112-13a<BR>1-112-13b </p></tr>

असंशयं परो धर्मस्त्वया मातरुदाहृतः।<BR>त्वमपत्यं प्रति च मे प्रतिज्ञां वेत्थ वै परां।। <td> 1-112-13a<BR>1-112-13b

</tr>
<tr><td>
<tr><td><p> जानासि च यथावृत्तं शुल्कहेतोस्त्वदन्तरे।<BR>स सत्यवति सत्यं ते प्रतिजानाम्यहं पुनः।। <td> 1-112-14a<BR>1-112-14b </p></tr>

जानासि च यथावृत्तं शुल्कहेतोस्त्वदन्तरे।<BR>स सत्यवति सत्यं ते प्रतिजानाम्यहं पुनः।। <td> 1-112-14a<BR>1-112-14b

</tr>
<tr><td>
<tr><td><p> परित्यजेयं त्रैलोक्यं राज्यं देवेषु वा पुनः।<BR>यद्वाऽप्यधिकमेताभ्यां न तु सत्यं कथंचन।। <td> 1-112-15a<BR>1-112-15b </p></tr>

परित्यजेयं त्रैलोक्यं राज्यं देवेषु वा पुनः।<BR>यद्वाऽप्यधिकमेताभ्यां न तु सत्यं कथंचन।। <td> 1-112-15a<BR>1-112-15b

</tr>
<tr><td>
<tr><td><p> त्यजेच्च पृथिवी गन्धमापश्च रसमात्मनः।<BR>ज्योतिस्तथा त्यजेद्रूपं वायुः स्पर्शगुणं त्यजेत्।। <td> 1-112-16a<BR>1-112-16b </p></tr>

त्यजेच्च पृथिवी गन्धमापश्च रसमात्मनः।<BR>ज्योतिस्तथा त्यजेद्रूपं वायुः स्पर्शगुणं त्यजेत्।। <td> 1-112-16a<BR>1-112-16b

</tr>
<tr><td>
<tr><td><p> प्रभां समुत्सृजेदर्को धूमकेतुस्तथोष्मताम्।<BR>त्यजेच्छब्दं तथाऽऽकाशं सोमः शीतांशुतां त्यजेत्।। <td> 1-112-17a<BR>1-112-17b </p></tr>

प्रभां समुत्सृजेदर्को धूमकेतुस्तथोष्मताम्।<BR>त्यजेच्छब्दं तथाऽऽकाशं सोमः शीतांशुतां त्यजेत्।। <td> 1-112-17a<BR>1-112-17b

</tr>
<tr><td>
<tr><td><p> विक्रमं वृत्रहा जह्याद्धर्मं जह्याच्च धर्मराट्।<BR>न त्वहं सत्यमुत्स्रष्टुं व्यवसेयं कथंचन।। <td> 1-112-18a<BR>1-112-18b </p></tr>

विक्रमं वृत्रहा जह्याद्धर्मं जह्याच्च धर्मराट्।<BR>न त्वहं सत्यमुत्स्रष्टुं व्यवसेयं कथंचन।। <td> 1-112-18a<BR>1-112-18b

</tr>
<tr><td>
<tr><td><p> `तन्न जात्वन्यथा कुर्यां लोकानामपि संक्षये।<BR>अमरत्वस्य वा हेतोस्त्रैलोक्यस्य धनस्य च।।' <td> 1-112-19a<BR>1-112-19b </p></tr>

`तन्न जात्वन्यथा कुर्यां लोकानामपि संक्षये।<BR>अमरत्वस्य वा हेतोस्त्रैलोक्यस्य धनस्य च।।' <td> 1-112-19a<BR>1-112-19b

</tr>
<tr><td>
<tr><td><p> एवमुक्ता तु पुत्रेण भूरिद्रविणतेजसा।<BR>माता सत्यवती भीष्ममुवाच तदनन्तरम्।। <td> 1-112-20a<BR>1-112-20b </p></tr>

एवमुक्ता तु पुत्रेण भूरिद्रविणतेजसा।<BR>माता सत्यवती भीष्ममुवाच तदनन्तरम्।। <td> 1-112-20a<BR>1-112-20b

</tr>
<tr><td>
<tr><td><p> जानामि ते स्थितिं सत्ये परां सत्यपराक्रम।<BR>इच्छन्सृजेथास्त्रींल्लोकानन्यांस्त्वं स्वेन तेजसा।। <td> 1-112-21a<BR>1-112-21b </p></tr>

जानामि ते स्थितिं सत्ये परां सत्यपराक्रम।<BR>इच्छन्सृजेथास्त्रींल्लोकानन्यांस्त्वं स्वेन तेजसा।। <td> 1-112-21a<BR>1-112-21b

</tr>
<tr><td>
<tr><td><p> जानामि चैवं सत्यं तन्मदर्थे यच्च भाषितम्।<BR>आपद्धर्मं त्वमावेक्ष्य वह पैतामहीं धुरम्।। <td> 1-112-22a<BR>1-112-22b </p></tr>

जानामि चैवं सत्यं तन्मदर्थे यच्च भाषितम्।<BR>आपद्धर्मं त्वमावेक्ष्य वह पैतामहीं धुरम्।। <td> 1-112-22a<BR>1-112-22b

</tr>
<tr><td>
<tr><td><p> यथा ते कुलतन्तुश्च धर्मश्च न पराभवेत्।<BR>सुहृदश्च प्रहृष्येरंस्तथा कुरु परन्तप।। <td> 1-112-23a<BR>1-112-23b </p></tr>

यथा ते कुलतन्तुश्च धर्मश्च न पराभवेत्।<BR>सुहृदश्च प्रहृष्येरंस्तथा कुरु परन्तप।। <td> 1-112-23a<BR>1-112-23b

</tr>
<tr><td>
<tr><td><p> `आत्मनश्च हितं तात प्रियं च मम भारत।'<BR>लालप्यमानां तामेवं कृपणां पुत्रगृद्धिनीम्।<BR>धर्मादपेतं ब्रुवतीं भीष्मो भूयोऽब्रवीदिदम्।। <td> 1-112-24a<BR>1-112-24b<BR>1-112-24c </p></tr>

`आत्मनश्च हितं तात प्रियं च मम भारत।'<BR>लालप्यमानां तामेवं कृपणां पुत्रगृद्धिनीम्।<BR>धर्मादपेतं ब्रुवतीं भीष्मो भूयोऽब्रवीदिदम्।। <td> 1-112-24a<BR>1-112-24b<BR>1-112-24c

</tr>
<tr><td>
<tr><td><p> राज्ञि धर्मानवेक्षस्व मा नः सर्वान्व्यनीनशः।<BR>सत्याच्च्युतिः क्षत्रियस्य न धर्मेषु प्रशस्यते।। <td> 1-112-25a<BR>1-112-25b </p></tr>

राज्ञि धर्मानवेक्षस्व मा नः सर्वान्व्यनीनशः।<BR>सत्याच्च्युतिः क्षत्रियस्य न धर्मेषु प्रशस्यते।। <td> 1-112-25a<BR>1-112-25b

</tr>
<tr><td>
<tr><td><p> शान्तनोरपि संतानं यथा स्यादक्षयं भुवि।<BR>तत्ते धर्मं प्रवक्ष्यामि क्षात्रं राज्ञि सनातनम्।। <td> 1-112-26a<BR>1-112-26b </p></tr>

शान्तनोरपि संतानं यथा स्यादक्षयं भुवि।<BR>तत्ते धर्मं प्रवक्ष्यामि क्षात्रं राज्ञि सनातनम्।। <td> 1-112-26a<BR>1-112-26b

</tr>
<tr><td>
<tr><td><p> श्रुत्वा तं प्रतिपद्यस्व प्राज्ञैः सह पुरोहितैः।<BR>आपद्धर्मार्थकुशलैर्लोकतन्त्रमवेक्ष्य च।।<BR>।। इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि द्वादशाधिकशततमोऽध्यायः।। 112 ।। <td> 1-112-27a<BR>1-112-27b<BR><BR></table> </p></tr>

श्रुत्वा तं प्रतिपद्यस्व प्राज्ञैः सह पुरोहितैः।<BR>आपद्धर्मार्थकुशलैर्लोकतन्त्रमवेक्ष्य च।।<BR>।। इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि द्वादशाधिकशततमोऽध्यायः।। 112 ।। <td> 1-112-27a<BR>1-112-27b

</table>

</tr>
1-112-11 अभिषिच्यस्व अभिषेचय। आत्मानमिति शेषः। कुरु अङ्गीकुरु। मा निमज्जीर्मा निमज्जय।।
1-112-11 अभिषिच्यस्व अभिषेचय। आत्मानमिति शेषः। कुरु अङ्गीकुरु। मा निमज्जीर्मा निमज्जय।।
1-112-14 त्वदन्तरेत्वन्निमित्तम्।।
1-112-14 त्वदन्तरेत्वन्निमित्तम्।।
पङ्क्तिः ८१: पङ्क्तिः १९९:
| next = [[महाभारतम्-01-आदिपर्व-113|आदिपर्व-113]]
| next = [[महाभारतम्-01-आदिपर्व-113|आदिपर्व-113]]
}}
}}

[[वर्गः:आदिपर्व]]

०६:५७, २० जनवरी २०१६ इत्यस्य संस्करणं

← आदिपर्व-111 महाभारतम्
प्रथमपर्व
महाभारतम्-01-आदिपर्व-112
वेदव्यासः
आदिपर्व-113 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

विचित्रवीर्यभार्ययोरम्बिकाम्बालिकयोः पुत्रोत्पादनाय सत्यवत्या नियुक्तेन भीष्मेण तदनङ्गीकारः।। 1 ।।

वैशंपायन उवाच। 1-112-1x
ततः सत्यवती दीना कृपणा पुत्रगृद्धिनी।
पुत्रस्य कृत्वा कार्याणि स्नुषाभ्यां सह भारत।।
1-112-1a
1-112-1b
समाश्वास्य स्नुषे ते च भर्तृशोकनिपीडिते।
धर्मं च पितृवंशं च मातृवंशं च भामिनी।
प्रसमीक्ष्य महाभागा गाङ्गेयं वाक्यमब्रवीत्।।
1-112-2a
1-112-2b
1-112-2c
`दुःखार्दिता तु सा देवी मज्जन्ती शोकसागरे।
शन्तनोर्धर्मनित्यस्य कौरव्यस्य यशस्विनः।'
त्वयि पिण्डश्च कीर्तिश्च संतानश्च प्रतिष्ठितः।।
1-112-3a
1-112-3b
1-112-3c
`भ्राता विचित्रवीर्यस्ते भूतानामन्तमेयिवान्।'
यथाकर्म शुभं कृत्वा स्वर्गोपगमनं ध्रुवम्।
यथा चायुर्ध्रुवं सत्ये त्वयि धर्मस्तथा ध्रुवः।।
1-112-4a
1-112-4b
1-112-4c
वेत्थ धर्मांश्च धर्मज्ञ समासेनेतरेण च।
विविधास्त्वं श्रुतीर्वेत्थ वेदाङ्गानि च सर्वशः।।
1-112-5a
1-112-5b
व्यवस्थानं च ते धर्मे कुलाचारं च लक्षये।
प्रतिपत्तिं च कृच्छ्रेषु शुक्राङ्गिरसयोरिव।।
1-112-6a
1-112-6b
तस्मात्सुभृशमाश्वस्य त्वयि धर्मभृतां वर।
कार्ये त्वां विनियोक्ष्यामि तच्छ्रुत्वा कर्तुमर्हसि।।
1-112-7a
1-112-7b
मम पुत्रस्तव भ्राता वीर्यवान्सुप्रियश्च ते।
बाल एव गतः स्वर्गमपुत्रः पुरुषर्षभ।।
1-112-8a
1-112-8b
इमे महिष्यौ भ्रातुस्ते काशिराजसुते शुभे।
रूपयौवनसंपन्ने पुत्रकामे च भारत।।
1-112-9a
1-112-9b
तयोरुत्पादयापत्यं सन्तानाय कुलस्य नः।
मन्नियोगान्महाबाहो धर्मं कर्तुमिहार्हसि।।
1-112-10a
1-112-10b
राज्ये चैवाभिषिच्यस्व भारताननुशाधि च।
दारांश्च कुरु धर्मेण मा निमज्जीः पितामहान्।।
1-112-11a
1-112-11b
वैशंपायन उवाच। 1-112-12x
तथोच्यमानो मात्रा स सुहृद्भिश्च परन्तपः।
इत्युवाचाथ धर्मात्मा धर्म्यमेवोत्तरं वचः।।
1-112-12a
1-112-12b
असंशयं परो धर्मस्त्वया मातरुदाहृतः।
त्वमपत्यं प्रति च मे प्रतिज्ञां वेत्थ वै परां।।
1-112-13a
1-112-13b
जानासि च यथावृत्तं शुल्कहेतोस्त्वदन्तरे।
स सत्यवति सत्यं ते प्रतिजानाम्यहं पुनः।।
1-112-14a
1-112-14b
परित्यजेयं त्रैलोक्यं राज्यं देवेषु वा पुनः।
यद्वाऽप्यधिकमेताभ्यां न तु सत्यं कथंचन।।
1-112-15a
1-112-15b
त्यजेच्च पृथिवी गन्धमापश्च रसमात्मनः।
ज्योतिस्तथा त्यजेद्रूपं वायुः स्पर्शगुणं त्यजेत्।।
1-112-16a
1-112-16b
प्रभां समुत्सृजेदर्को धूमकेतुस्तथोष्मताम्।
त्यजेच्छब्दं तथाऽऽकाशं सोमः शीतांशुतां त्यजेत्।।
1-112-17a
1-112-17b
विक्रमं वृत्रहा जह्याद्धर्मं जह्याच्च धर्मराट्।
न त्वहं सत्यमुत्स्रष्टुं व्यवसेयं कथंचन।।
1-112-18a
1-112-18b
`तन्न जात्वन्यथा कुर्यां लोकानामपि संक्षये।
अमरत्वस्य वा हेतोस्त्रैलोक्यस्य धनस्य च।।'
1-112-19a
1-112-19b
एवमुक्ता तु पुत्रेण भूरिद्रविणतेजसा।
माता सत्यवती भीष्ममुवाच तदनन्तरम्।।
1-112-20a
1-112-20b
जानामि ते स्थितिं सत्ये परां सत्यपराक्रम।
इच्छन्सृजेथास्त्रींल्लोकानन्यांस्त्वं स्वेन तेजसा।।
1-112-21a
1-112-21b
जानामि चैवं सत्यं तन्मदर्थे यच्च भाषितम्।
आपद्धर्मं त्वमावेक्ष्य वह पैतामहीं धुरम्।।
1-112-22a
1-112-22b
यथा ते कुलतन्तुश्च धर्मश्च न पराभवेत्।
सुहृदश्च प्रहृष्येरंस्तथा कुरु परन्तप।।
1-112-23a
1-112-23b
`आत्मनश्च हितं तात प्रियं च मम भारत।'
लालप्यमानां तामेवं कृपणां पुत्रगृद्धिनीम्।
धर्मादपेतं ब्रुवतीं भीष्मो भूयोऽब्रवीदिदम्।।
1-112-24a
1-112-24b
1-112-24c
राज्ञि धर्मानवेक्षस्व मा नः सर्वान्व्यनीनशः।
सत्याच्च्युतिः क्षत्रियस्य न धर्मेषु प्रशस्यते।।
1-112-25a
1-112-25b
शान्तनोरपि संतानं यथा स्यादक्षयं भुवि।
तत्ते धर्मं प्रवक्ष्यामि क्षात्रं राज्ञि सनातनम्।।
1-112-26a
1-112-26b
श्रुत्वा तं प्रतिपद्यस्व प्राज्ञैः सह पुरोहितैः।
आपद्धर्मार्थकुशलैर्लोकतन्त्रमवेक्ष्य च।।
।। इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि द्वादशाधिकशततमोऽध्यायः।। 112 ।।
1-112-27a
1-112-27b

1-112-11 अभिषिच्यस्व अभिषेचय। आत्मानमिति शेषः। कुरु अङ्गीकुरु। मा निमज्जीर्मा निमज्जय।। 1-112-14 त्वदन्तरेत्वन्निमित्तम्।। 1-112-20 भूरिद्रविणतेजसा बहुबलोत्साहवता।। द्वादशाधिकशततमोऽध्यायः।। 112 ।।

आदिपर्व-111 पुटाग्रे अल्लिखितम्। आदिपर्व-113
"https://sa.wikisource.org/w/index.php?title=महाभारतम्-01-आदिपर्व-112&oldid=50565" इत्यस्माद् प्रतिप्राप्तम्