"ऋग्वेदः सूक्तं १.१२८" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann : replace
(लघु) Yann regex १ : regexp
पङ्क्तिः १: पङ्क्तिः १:
{{Rig Veda|१}}

<div class="verse">
<pre>
अयं जायत मनुषो धरीमणि होता यजिष्ठ उशिजामनुव्रतमग्निः सवमनु वरतम । विश्वश्रुष्टिः सखीयते रयिरिव शरवस्यते ।
अयं जायत मनुषो धरीमणि होता यजिष्ठ उशिजामनुव्रतमग्निः सवमनु वरतम । विश्वश्रुष्टिः सखीयते रयिरिव शरवस्यते ।
अदब्धो होता नि षददिळस पदे परिवीत इळस पदे ॥
अदब्धो होता नि षददिळस पदे परिवीत इळस पदे ॥
पङ्क्तिः १५: पङ्क्तिः १९:
अग्निं होतारमीळते वसुधितिं परियं चेतिष्ठमरतिं नयेरिरे हव्यवाहं नयेरिरे । विश्वायुं विश्ववेदसं होतारं यजतं कविम ।
अग्निं होतारमीळते वसुधितिं परियं चेतिष्ठमरतिं नयेरिरे हव्यवाहं नयेरिरे । विश्वायुं विश्ववेदसं होतारं यजतं कविम ।
देवासो रण्वमवसे वसूयवो गीर्भीरण्वं वसूयवः ॥
देवासो रण्वमवसे वसूयवो गीर्भीरण्वं वसूयवः ॥
</pre>
</div>

१०:०४, २४ जनवरी २००६ इत्यस्य संस्करणं


ऋग्वेदः सूक्तं १.१२८


अयं जायत मनुषो धरीमणि होता यजिष्ठ उशिजामनुव्रतमग्निः सवमनु वरतम । विश्वश्रुष्टिः सखीयते रयिरिव शरवस्यते । 
अदब्धो होता नि षददिळस पदे परिवीत इळस पदे ॥ 
तं यज्ञसाधमपि वातयामस्य रतस्य पथा नमसा हविष्मता देवताता हविष्मता । स न ऊर्जामुपाभ्र्त्यया कर्पा न जूर्यति । 
यं मातरिश्वा मनवे परावतो देवं भाः परावतः ॥ 
एवेन सद्यः पर्येति पार्थिवं मुहुर्गी रेतो वर्षभः कनिक्रदद दधद रेतह कनिक्रदत । शतं चक्षाणो अक्षभिर्देवो वनेषु तुर्वणिः । 
सदो दधान उपरेषु सानुष्वग्निः परेषु सानुषु ॥ 
स सुक्रतुः पुरोहितो दमे दमे.अग्निर्यज्ञस्याध्वरस्य चेतति करत्वा यज्ञस्य चेतति । करत्वा वेधा इषूयते विश्वा जातानि पस्पशे । 
यतो घर्तश्रीरतिथिरजायत वह्निर्वेधा अजायत ॥ 
करत्वा यदस्य तविषीषु पर्ञ्चते.अग्नेरवेण मरुतां न भोज्येषिराय न भोज्या । स हि षमा दानमिन्वति वसूनां च मज्मना । 
स नस्त्रासते दुरितादभिह्रुतः शंसादघादभिह्रुतः ॥ 
विश्वो विहाया अरतिर्वसुर्दधे हस्ते दक्षिणे तरणिर्नशिश्रथच्छ्रवस्यया न शिश्रथत । विश्वस्मा इदिषुध्यते देवत्रा हव्यमोहिषे । 
विश्वस्मा इत सुक्र्ते वारं रण्वत्यग्निर्द्वारा वय रण्वति ॥ 
स मानुषे वर्जने शन्तमो हितो.अग्निर्यज्ञेषु जेन्यो न विश्पतिः परियो यज्ञेषु विश्पतिः । स हव्या मानुषाणामिळा कर्तानि पत्यते । 
स नस्त्रासते वरुणस्य धूर्तेर्महोदेवस्य धूर्तेः ॥ 
अग्निं होतारमीळते वसुधितिं परियं चेतिष्ठमरतिं नयेरिरे हव्यवाहं नयेरिरे । विश्वायुं विश्ववेदसं होतारं यजतं कविम । 
देवासो रण्वमवसे वसूयवो गीर्भीरण्वं वसूयवः ॥
"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१२८&oldid=5032" इत्यस्माद् प्रतिप्राप्तम्