"ऋग्वेदः सूक्तं १.१२८" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yannf : replace
(लघु) Yann : replace
पङ्क्तिः १: पङ्क्तिः १:
अयं जायत मनुषो धरीमणि होता यजिष्ठ उशिजामनुव्रतमग्निः सवमनु वरतम | विश्वश्रुष्टिः सखीयते रयिरिव शरवस्यते |
अयं जायत मनुषो धरीमणि होता यजिष्ठ उशिजामनुव्रतमग्निः सवमनु वरतम विश्वश्रुष्टिः सखीयते रयिरिव शरवस्यते
अदब्धो होता नि षददिळस पदे परिवीत इळस पदे ॥
अदब्धो होता नि षददिळस पदे परिवीत इळस पदे ॥
तं यज्ञसाधमपि वातयामस्य रतस्य पथा नमसा हविष्मता देवताता हविष्मता | स न ऊर्जामुपाभ्र्त्यया कर्पा न जूर्यति |
तं यज्ञसाधमपि वातयामस्य रतस्य पथा नमसा हविष्मता देवताता हविष्मता स न ऊर्जामुपाभ्र्त्यया कर्पा न जूर्यति
यं मातरिश्वा मनवे परावतो देवं भाः परावतः ॥
यं मातरिश्वा मनवे परावतो देवं भाः परावतः ॥
एवेन सद्यः पर्येति पार्थिवं मुहुर्गी रेतो वर्षभः कनिक्रदद दधद रेतह कनिक्रदत | शतं चक्षाणो अक्षभिर्देवो वनेषु तुर्वणिः |
एवेन सद्यः पर्येति पार्थिवं मुहुर्गी रेतो वर्षभः कनिक्रदद दधद रेतह कनिक्रदत शतं चक्षाणो अक्षभिर्देवो वनेषु तुर्वणिः
सदो दधान उपरेषु सानुष्वग्निः परेषु सानुषु ॥
सदो दधान उपरेषु सानुष्वग्निः परेषु सानुषु ॥
स सुक्रतुः पुरोहितो दमे दमे.अग्निर्यज्ञस्याध्वरस्य चेतति करत्वा यज्ञस्य चेतति | करत्वा वेधा इषूयते विश्वा जातानि पस्पशे |
स सुक्रतुः पुरोहितो दमे दमे.अग्निर्यज्ञस्याध्वरस्य चेतति करत्वा यज्ञस्य चेतति करत्वा वेधा इषूयते विश्वा जातानि पस्पशे
यतो घर्तश्रीरतिथिरजायत वह्निर्वेधा अजायत ॥
यतो घर्तश्रीरतिथिरजायत वह्निर्वेधा अजायत ॥
करत्वा यदस्य तविषीषु पर्ञ्चते.अग्नेरवेण मरुतां न भोज्येषिराय न भोज्या | स हि षमा दानमिन्वति वसूनां च मज्मना |
करत्वा यदस्य तविषीषु पर्ञ्चते.अग्नेरवेण मरुतां न भोज्येषिराय न भोज्या स हि षमा दानमिन्वति वसूनां च मज्मना
स नस्त्रासते दुरितादभिह्रुतः शंसादघादभिह्रुतः ॥
स नस्त्रासते दुरितादभिह्रुतः शंसादघादभिह्रुतः ॥
विश्वो विहाया अरतिर्वसुर्दधे हस्ते दक्षिणे तरणिर्नशिश्रथच्छ्रवस्यया न शिश्रथत | विश्वस्मा इदिषुध्यते देवत्रा हव्यमोहिषे |
विश्वो विहाया अरतिर्वसुर्दधे हस्ते दक्षिणे तरणिर्नशिश्रथच्छ्रवस्यया न शिश्रथत विश्वस्मा इदिषुध्यते देवत्रा हव्यमोहिषे
विश्वस्मा इत सुक्र्ते वारं रण्वत्यग्निर्द्वारा वय रण्वति ॥
विश्वस्मा इत सुक्र्ते वारं रण्वत्यग्निर्द्वारा वय रण्वति ॥
स मानुषे वर्जने शन्तमो हितो.अग्निर्यज्ञेषु जेन्यो न विश्पतिः परियो यज्ञेषु विश्पतिः | स हव्या मानुषाणामिळा कर्तानि पत्यते |
स मानुषे वर्जने शन्तमो हितो.अग्निर्यज्ञेषु जेन्यो न विश्पतिः परियो यज्ञेषु विश्पतिः स हव्या मानुषाणामिळा कर्तानि पत्यते
स नस्त्रासते वरुणस्य धूर्तेर्महोदेवस्य धूर्तेः ॥
स नस्त्रासते वरुणस्य धूर्तेर्महोदेवस्य धूर्तेः ॥
अग्निं होतारमीळते वसुधितिं परियं चेतिष्ठमरतिं नयेरिरे हव्यवाहं नयेरिरे | विश्वायुं विश्ववेदसं होतारं यजतं कविम |
अग्निं होतारमीळते वसुधितिं परियं चेतिष्ठमरतिं नयेरिरे हव्यवाहं नयेरिरे विश्वायुं विश्ववेदसं होतारं यजतं कविम
देवासो रण्वमवसे वसूयवो गीर्भीरण्वं वसूयवः ॥
देवासो रण्वमवसे वसूयवो गीर्भीरण्वं वसूयवः ॥

१९:२९, २३ जनवरी २००६ इत्यस्य संस्करणं

अयं जायत मनुषो धरीमणि होता यजिष्ठ उशिजामनुव्रतमग्निः सवमनु वरतम । विश्वश्रुष्टिः सखीयते रयिरिव शरवस्यते । अदब्धो होता नि षददिळस पदे परिवीत इळस पदे ॥ तं यज्ञसाधमपि वातयामस्य रतस्य पथा नमसा हविष्मता देवताता हविष्मता । स न ऊर्जामुपाभ्र्त्यया कर्पा न जूर्यति । यं मातरिश्वा मनवे परावतो देवं भाः परावतः ॥ एवेन सद्यः पर्येति पार्थिवं मुहुर्गी रेतो वर्षभः कनिक्रदद दधद रेतह कनिक्रदत । शतं चक्षाणो अक्षभिर्देवो वनेषु तुर्वणिः । सदो दधान उपरेषु सानुष्वग्निः परेषु सानुषु ॥ स सुक्रतुः पुरोहितो दमे दमे.अग्निर्यज्ञस्याध्वरस्य चेतति करत्वा यज्ञस्य चेतति । करत्वा वेधा इषूयते विश्वा जातानि पस्पशे । यतो घर्तश्रीरतिथिरजायत वह्निर्वेधा अजायत ॥ करत्वा यदस्य तविषीषु पर्ञ्चते.अग्नेरवेण मरुतां न भोज्येषिराय न भोज्या । स हि षमा दानमिन्वति वसूनां च मज्मना । स नस्त्रासते दुरितादभिह्रुतः शंसादघादभिह्रुतः ॥ विश्वो विहाया अरतिर्वसुर्दधे हस्ते दक्षिणे तरणिर्नशिश्रथच्छ्रवस्यया न शिश्रथत । विश्वस्मा इदिषुध्यते देवत्रा हव्यमोहिषे । विश्वस्मा इत सुक्र्ते वारं रण्वत्यग्निर्द्वारा वय रण्वति ॥ स मानुषे वर्जने शन्तमो हितो.अग्निर्यज्ञेषु जेन्यो न विश्पतिः परियो यज्ञेषु विश्पतिः । स हव्या मानुषाणामिळा कर्तानि पत्यते । स नस्त्रासते वरुणस्य धूर्तेर्महोदेवस्य धूर्तेः ॥ अग्निं होतारमीळते वसुधितिं परियं चेतिष्ठमरतिं नयेरिरे हव्यवाहं नयेरिरे । विश्वायुं विश्ववेदसं होतारं यजतं कविम । देवासो रण्वमवसे वसूयवो गीर्भीरण्वं वसूयवः ॥

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१२८&oldid=5031" इत्यस्माद् प्रतिप्राप्तम्