"रामायणम्/युद्धकाण्डम्/सर्गः ३८" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
→‎बाहरी कडियाँ: रामायणम्/युद्धकाण्डम् using AWB
वाल्मीकिरामायणम्, removed: {{Ramayana|युद्धकाण्ड}} using AWB
पङ्क्तिः १: पङ्क्तिः १:
{{Ramayana|युद्धकाण्ड}}
{{रामायणम्/युद्धकाण्डम्}}
{{रामायणम्/युद्धकाण्डम्}}



०५:३०, २० जनवरी २०१६ इत्यस्य संस्करणं

रामायणम्/युद्धकाण्डम्
  1. सर्गः १
  2. सर्गः २
  3. सर्गः ३
  4. सर्गः ४
  5. सर्गः ५
  6. सर्गः ६
  7. सर्गः ७
  8. सर्गः ८
  9. सर्गः ९
  10. सर्गः १०
  11. सर्गः ११
  12. सर्गः १२
  13. सर्गः १३
  14. सर्गः १४
  15. सर्गः १५
  16. सर्गः १६
  17. सर्गः १७
  18. सर्गः १८
  19. सर्गः १९
  20. सर्गः २०
  21. सर्गः २१
  22. सर्गः २२
  23. सर्गः २३
  24. सर्गः २४
  25. सर्गः २५
  26. सर्गः २६
  27. सर्गः २७
  28. सर्गः २८
  29. सर्गः २९
  30. सर्गः ३०
  31. सर्गः ३१
  32. सर्गः ३२
  33. सर्गः ३३
  34. सर्गः ३४
  35. सर्गः ३५
  36. सर्गः ३६
  37. सर्गः ३७
  38. सर्गः ३८
  39. सर्गः ३९
  40. सर्गः ४०
  41. सर्गः ४१
  42. सर्गः ४२
  43. सर्गः ४३
  44. सर्गः ४४
  45. सर्गः ४५
  46. सर्गः ४६
  47. सर्गः ४७
  48. सर्गः ४८
  49. सर्गः ४९
  50. सर्गः ५०
  51. सर्गः ५१
  52. सर्गः ५२
  53. सर्गः ५३
  54. सर्गः ५४
  55. सर्गः ५५
  56. सर्गः ५६
  57. सर्गः ५७
  58. सर्गः ५८
  59. सर्गः ५९
  60. सर्गः ६०
  61. सर्गः ६१
  62. सर्गः ६२
  63. सर्गः ६३
  64. सर्गः ६४
  65. सर्गः ६५
  66. सर्गः ६६
  67. सर्गः ६७
  68. सर्गः ६८
  69. सर्गः ६९
  70. सर्गः ७०
  71. सर्गः ७१
  72. सर्गः ७२
  73. सर्गः ७३
  74. सर्गः ७४
  75. सर्गः ७५
  76. सर्गः ७६
  77. सर्गः ७७
  78. सर्गः ७८
  79. सर्गः ७९
  80. सर्गः ८०
  81. सर्गः ८१
  82. सर्गः ८२
  83. सर्गः ८३
  84. सर्गः ८४
  85. सर्गः ८५
  86. सर्गः ८६
  87. सर्गः ८७
  88. सर्गः ८८
  89. सर्गः ८९
  90. सर्गः ९०
  91. सर्गः ९१
  92. सर्गः ९२
  93. सर्गः ९३
  94. सर्गः ९४
  95. सर्गः ९५
  96. सर्गः ९६
  97. सर्गः ९७
  98. सर्गः ९८
  99. सर्गः ९९
  100. सर्गः १००
  101. सर्गः १०१
  102. सर्गः १०२
  103. सर्गः १०३
  104. सर्गः १०४
  105. सर्गः १०५
  106. सर्गः १०६
  107. सर्गः १०७
  108. सर्गः १०८
  109. सर्गः १०९
  110. सर्गः ११०
  111. सर्गः १११
  112. सर्गः ११२
  113. सर्गः ११३
  114. सर्गः ११४
  115. सर्गः ११५
  116. सर्गः ११६
  117. सर्गः ११७
  118. सर्गः ११८
  119. सर्गः ११९
  120. सर्गः १२०
  121. सर्गः १२१
  122. सर्गः १२२
  123. सर्गः १२३
  124. सर्गः १२४
  125. सर्गः १२५
  126. सर्गः १२६
  127. सर्गः १२७
  128. सर्गः १२८
  129. सर्गः १२९
  130. सर्गः १३०
  131. सर्गः १३१

श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे अष्टात्रिंशः सर्गः ॥६-३८॥

स तु कृत्वा सुवेलस्य मतिम् आरोहणम् प्रति ।
लक्ष्मण अनुगतो रामह् सुग्रीवम् इदम् अब्रवीत् ।। ६-३८-१
विभीषणम् च धर्मज्नम् अनुरक्तम् निज़ा चरम् ।
मन्त्रज्नम् च विधिज्नम् च ज़्लक्ष्णया परया गिरा ।। ६-३८-२

सुवेलम् साधु ज़ैल इन्द्रम् इमम् धातु ज़तैज़् चितम् ।
अध्यारोहामहे सर्वे वत्स्यामो अत्र निज़ाम् इमाम् ।। ६-३८-३

लन्काम् च आलोकयिष्यामो निलयम् तस्य रक्षसह् ।
येन मे मरण अन्ताय हृता भार्या दुरात्मना ।। ६-३८-४
येन धर्मो न विज्नातो न वृत्तम् न कुलम् तथा ।
राक्षस्या नीचया बुद्ध्या येन तद् गर्हितम् कृतम् ।। ६-३८-५

यस्मिन् मे वर्धते रोषह् कीर्तिते राक्षस अधमे ।
यस्य अपराधान् नीचस्य वधम् द्रक्ष्यामि रक्षसाम् ।। ६-३८-६

एको हि कुरुते पापम् काल पाज़ वज़म् गतः ।
नीचेन आत्म अपचारेण कुलम् तेन विनज़्यति ।। ६-३८-७

एवम् सम्मन्त्रयन्न् एव सक्रोधो रावणम् प्रति ।
रामह् सुवेलम् वासाय चित्र सानुम् उपारुहत् ।। ६-३८-८

पृष्ठतो लक्ष्मण च एनम् अन्वगच्चत् समाहितः ।
सज़रम् चापम् उद्यम्य सुमहद् विक्रमे रतः ।। ६-३८-९
तम् अन्वरोहत् सुग्रीवह् सामात्यह् सविभीषणह् ।

हनूमान् अन्गदो नीलो मैन्दो द्विविद;एव च ।। ६-३८-१०
गजो गव अक्षो गवयह् ज़रभो गन्ध मादनह् ।
पनसह् कुमुदज़् चैव हरो रम्भज़् च यूथपह् ।। ६-३८-११
जाम्बवांश्च सुषेणश्च ऋषभश्च महामतिः ।
दुर्मुखश्च महातेजास्तथा शतबलिः कपिः ।। ६-३८-१२
एते च अन्ये च बहवो वानराह् ज़ीघ्र गामिनह् ।
ते वायु वेग प्रवणास् तम् गिरिम् गिरि चारिणह् ।। ६-३८-१३
अध्यारोहन्त ज़तज़ह् सुवेलम् यत्र राघवह् ।

ते त्व् अदीर्घेण कालेन गिरिम् आरुह्य सर्वतह् ।। ६-३८-१४
ददृज़ुह् ज़िखरे तस्य विषक्ताम् इव खे पुरीम् ।

ताम् ज़ुभाम् प्रवत द्वाराम् प्राकार वर ज़ोभिताम् ।। ६-३८-१५
लन्काम् राक्षस सम्पूर्णाम् ददृज़ुर् हरि यूथपाह् ।

प्राकार चय संस्थैज़् च तथा नीलैर् निज़ा चरैह् ।। ६-३८-१६
ददृज़ुस् ते हरि ज़्रेष्ठाह् प्राकारम् अपरम् कृतम् ।

ते दृष्ट्वा वानराह् सर्वे राक्षसान् युद्ध कान्क्षिणह् ।। ६-३८-१७
मुमुचुर् विपुलान् नादांस् तत्र रामस्य पज़्यतह् ।

ततो अस्तम् अगमत् सूर्यह् संध्यया प्रतिरन्जितह् ।। ६-३८-१८
पूर्ण चन्द्र प्रदीपा च क्षपा समभिवर्तते ।

ततः स रामो हरि वाहिनी पतिर् ।
विभीषणेन प्रतिनन्द्य सत्कृतः ।
सलक्ष्मणो यूथप यूथ सम्वृतः ।
सुवेल पृष्ठे न्यवसद् यथा सुखम् ।। ६-३८-१९

इति वाल्मीकि रामायणे आदि काव्ये युद्धकाण्डे अष्टात्रिंशः सर्गः ॥६-३८॥

संबंधित कड़ियाँ

बाहरी कडियाँ