"ऋग्वेदः सूक्तं १.११९" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann : replace
(लघु) Yann regex १ : regexp
पङ्क्तिः १: पङ्क्तिः १:
{{Rig Veda|१}}

<div class="verse">
<pre>
आ वां रथं पुरुमायं मनोजुवं जीराश्वं यज्ञियं जीवसे हुवे ।
आ वां रथं पुरुमायं मनोजुवं जीराश्वं यज्ञियं जीवसे हुवे ।
सहस्रकेतुं वनिनं शतद्वसुं शरुष्टीवानं वरिवोधामभि परयः ॥
सहस्रकेतुं वनिनं शतद्वसुं शरुष्टीवानं वरिवोधामभि परयः ॥
पङ्क्तिः १९: पङ्क्तिः २३:
युवं पेदवे पुरुवारमश्विना सप्र्धां शवेतं तरुतारन्दुवस्यथः ।
युवं पेदवे पुरुवारमश्विना सप्र्धां शवेतं तरुतारन्दुवस्यथः ।
शर्यैरभिद्युं पर्तनासु दुष्टरं चर्क्र्त्यमिन्द्रमिव चर्षणीसहम ॥
शर्यैरभिद्युं पर्तनासु दुष्टरं चर्क्र्त्यमिन्द्रमिव चर्षणीसहम ॥
</pre>
</div>

१०:०३, २४ जनवरी २००६ इत्यस्य संस्करणं


ऋग्वेदः सूक्तं १.११९


आ वां रथं पुरुमायं मनोजुवं जीराश्वं यज्ञियं जीवसे हुवे । 
सहस्रकेतुं वनिनं शतद्वसुं शरुष्टीवानं वरिवोधामभि परयः ॥ 
ऊर्ध्वा धीतिः परत्यस्य परयामन्यधायि शस्मन समयन्त आ दिशः । 
सवदामि घर्मं परति यन्त्यूतय आ वामूर्जानी रथमश्विनारुहत ॥ 
सं यन मिथः पस्प्र्धानासो अग्मत शुभे मखा अमिता जायवो रणे । 
युवोरह परवणे चेकिते रथो यदश्विना वहथः सूरिमा वरम ॥ 
युवं भुज्युं भुरमाणं विभिर्गतं सवयुक्तिभिर्निवहन्ता पित्र्भ्य आ । 
यासिष्टं वर्तिर्व्र्षणा विजेन्यं दिवोदासाय महि चेति वामवः ॥ 
युवोरश्विना वपुषे युवायुजं रथं वाणी येमतुरस्य शर्ध्यम । 
आ वां पतित्वं सख्याय जग्मुषी योषाव्र्णीतजेन्या युवां पती ॥ 
युवं रेभं परिषूतेरुरुष्यथो हिमेन घर्मं परितप्तमत्रये । 
युवं शयोरवसं पिप्यथुर्गवि पर दीर्घेण वन्दनस्तार्यायुषा ॥ 
युवं वन्दनं निर्र्तं जरण्यया रथं न दस्रा करणा समिन्वथः । 
कषेत्रादा विप्रं जनथो विपन्यया पर वामत्र विधते दंसना भुवत ॥ 
अगछतं कर्पमाणं परावति पितुः सवस्य तयजसा निबाधितम । 
सवर्वतीरित ऊतीर्युवोरह चित्रा अभीके अभवन्नभिष्टयः ॥ 
उत सया वां मधुमन मक्षिकारपन मदे सोमस्यौशिजो हुवन्यति । 
युवं दधीचो मन आ विवासथो.अथा शिरः परति वामश्व्यं वदत ॥ 
युवं पेदवे पुरुवारमश्विना सप्र्धां शवेतं तरुतारन्दुवस्यथः । 
शर्यैरभिद्युं पर्तनासु दुष्टरं चर्क्र्त्यमिन्द्रमिव चर्षणीसहम ॥
"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.११९&oldid=4960" इत्यस्माद् प्रतिप्राप्तम्