"ऋग्वेदः सूक्तं १.११९" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yannf : replace
पङ्क्तिः १: पङ्क्तिः १:
आ वां रथं पुरुमायं मनोजुवं जीराश्वं यज्ञियं जीवसे हुवे |
आ वां रथं पुरुमायं मनोजुवं जीराश्वं यज्ञियं जीवसे हुवे |
सहस्रकेतुं वनिनं शतद्वसुं शरुष्टीवानं वरिवोधामभि परयः ||
सहस्रकेतुं वनिनं शतद्वसुं शरुष्टीवानं वरिवोधामभि परयः
ऊर्ध्वा धीतिः परत्यस्य परयामन्यधायि शस्मन समयन्त आ दिशः |
ऊर्ध्वा धीतिः परत्यस्य परयामन्यधायि शस्मन समयन्त आ दिशः |
सवदामि घर्मं परति यन्त्यूतय आ वामूर्जानी रथमश्विनारुहत ||
सवदामि घर्मं परति यन्त्यूतय आ वामूर्जानी रथमश्विनारुहत
सं यन मिथः पस्प्र्धानासो अग्मत शुभे मखा अमिता जायवो रणे |
सं यन मिथः पस्प्र्धानासो अग्मत शुभे मखा अमिता जायवो रणे |
युवोरह परवणे चेकिते रथो यदश्विना वहथः सूरिमा वरम ||
युवोरह परवणे चेकिते रथो यदश्विना वहथः सूरिमा वरम
युवं भुज्युं भुरमाणं विभिर्गतं सवयुक्तिभिर्निवहन्ता पित्र्भ्य आ |
युवं भुज्युं भुरमाणं विभिर्गतं सवयुक्तिभिर्निवहन्ता पित्र्भ्य आ |
यासिष्टं वर्तिर्व्र्षणा विजेन्यं दिवोदासाय महि चेति वामवः ||
यासिष्टं वर्तिर्व्र्षणा विजेन्यं दिवोदासाय महि चेति वामवः
युवोरश्विना वपुषे युवायुजं रथं वाणी येमतुरस्य शर्ध्यम |
युवोरश्विना वपुषे युवायुजं रथं वाणी येमतुरस्य शर्ध्यम |
आ वां पतित्वं सख्याय जग्मुषी योषाव्र्णीतजेन्या युवां पती ||
आ वां पतित्वं सख्याय जग्मुषी योषाव्र्णीतजेन्या युवां पती
युवं रेभं परिषूतेरुरुष्यथो हिमेन घर्मं परितप्तमत्रये |
युवं रेभं परिषूतेरुरुष्यथो हिमेन घर्मं परितप्तमत्रये |
युवं शयोरवसं पिप्यथुर्गवि पर दीर्घेण वन्दनस्तार्यायुषा ||
युवं शयोरवसं पिप्यथुर्गवि पर दीर्घेण वन्दनस्तार्यायुषा
युवं वन्दनं निर्र्तं जरण्यया रथं न दस्रा करणा समिन्वथः |
युवं वन्दनं निर्र्तं जरण्यया रथं न दस्रा करणा समिन्वथः |
कषेत्रादा विप्रं जनथो विपन्यया पर वामत्र विधते दंसना भुवत ||
कषेत्रादा विप्रं जनथो विपन्यया पर वामत्र विधते दंसना भुवत
अगछतं कर्पमाणं परावति पितुः सवस्य तयजसा निबाधितम |
अगछतं कर्पमाणं परावति पितुः सवस्य तयजसा निबाधितम |
सवर्वतीरित ऊतीर्युवोरह चित्रा अभीके अभवन्नभिष्टयः ||
सवर्वतीरित ऊतीर्युवोरह चित्रा अभीके अभवन्नभिष्टयः
उत सया वां मधुमन मक्षिकारपन मदे सोमस्यौशिजो हुवन्यति |
उत सया वां मधुमन मक्षिकारपन मदे सोमस्यौशिजो हुवन्यति |
युवं दधीचो मन आ विवासथो.अथा शिरः परति वामश्व्यं वदत ||
युवं दधीचो मन आ विवासथो.अथा शिरः परति वामश्व्यं वदत
युवं पेदवे पुरुवारमश्विना सप्र्धां शवेतं तरुतारन्दुवस्यथः |
युवं पेदवे पुरुवारमश्विना सप्र्धां शवेतं तरुतारन्दुवस्यथः |
शर्यैरभिद्युं पर्तनासु दुष्टरं चर्क्र्त्यमिन्द्रमिव चर्षणीसहम ||
शर्यैरभिद्युं पर्तनासु दुष्टरं चर्क्र्त्यमिन्द्रमिव चर्षणीसहम

१८:५८, २३ जनवरी २००६ इत्यस्य संस्करणं

आ वां रथं पुरुमायं मनोजुवं जीराश्वं यज्ञियं जीवसे हुवे | सहस्रकेतुं वनिनं शतद्वसुं शरुष्टीवानं वरिवोधामभि परयः ॥ ऊर्ध्वा धीतिः परत्यस्य परयामन्यधायि शस्मन समयन्त आ दिशः | सवदामि घर्मं परति यन्त्यूतय आ वामूर्जानी रथमश्विनारुहत ॥ सं यन मिथः पस्प्र्धानासो अग्मत शुभे मखा अमिता जायवो रणे | युवोरह परवणे चेकिते रथो यदश्विना वहथः सूरिमा वरम ॥ युवं भुज्युं भुरमाणं विभिर्गतं सवयुक्तिभिर्निवहन्ता पित्र्भ्य आ | यासिष्टं वर्तिर्व्र्षणा विजेन्यं दिवोदासाय महि चेति वामवः ॥ युवोरश्विना वपुषे युवायुजं रथं वाणी येमतुरस्य शर्ध्यम | आ वां पतित्वं सख्याय जग्मुषी योषाव्र्णीतजेन्या युवां पती ॥ युवं रेभं परिषूतेरुरुष्यथो हिमेन घर्मं परितप्तमत्रये | युवं शयोरवसं पिप्यथुर्गवि पर दीर्घेण वन्दनस्तार्यायुषा ॥ युवं वन्दनं निर्र्तं जरण्यया रथं न दस्रा करणा समिन्वथः | कषेत्रादा विप्रं जनथो विपन्यया पर वामत्र विधते दंसना भुवत ॥ अगछतं कर्पमाणं परावति पितुः सवस्य तयजसा निबाधितम | सवर्वतीरित ऊतीर्युवोरह चित्रा अभीके अभवन्नभिष्टयः ॥ उत सया वां मधुमन मक्षिकारपन मदे सोमस्यौशिजो हुवन्यति | युवं दधीचो मन आ विवासथो.अथा शिरः परति वामश्व्यं वदत ॥ युवं पेदवे पुरुवारमश्विना सप्र्धां शवेतं तरुतारन्दुवस्यथः | शर्यैरभिद्युं पर्तनासु दुष्टरं चर्क्र्त्यमिन्द्रमिव चर्षणीसहम ॥

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.११९&oldid=4958" इत्यस्माद् प्रतिप्राप्तम्