"ऋग्वेदः सूक्तं १.११९" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
(भेदः नास्ति)

१७:५७, ९ अक्टोबर् २००४ इत्यस्य संस्करणं

आ वां रथं पुरुमायं मनोजुवं जीराश्वं यज्ञियं जीवसे हुवे | सहस्रकेतुं वनिनं शतद्वसुं शरुष्टीवानं वरिवोधामभि परयः || ऊर्ध्वा धीतिः परत्यस्य परयामन्यधायि शस्मन समयन्त आ दिशः | सवदामि घर्मं परति यन्त्यूतय आ वामूर्जानी रथमश्विनारुहत || सं यन मिथः पस्प्र्धानासो अग्मत शुभे मखा अमिता जायवो रणे | युवोरह परवणे चेकिते रथो यदश्विना वहथः सूरिमा वरम || युवं भुज्युं भुरमाणं विभिर्गतं सवयुक्तिभिर्निवहन्ता पित्र्भ्य आ | यासिष्टं वर्तिर्व्र्षणा विजेन्यं दिवोदासाय महि चेति वामवः || युवोरश्विना वपुषे युवायुजं रथं वाणी येमतुरस्य शर्ध्यम | आ वां पतित्वं सख्याय जग्मुषी योषाव्र्णीतजेन्या युवां पती || युवं रेभं परिषूतेरुरुष्यथो हिमेन घर्मं परितप्तमत्रये | युवं शयोरवसं पिप्यथुर्गवि पर दीर्घेण वन्दनस्तार्यायुषा || युवं वन्दनं निर्र्तं जरण्यया रथं न दस्रा करणा समिन्वथः | कषेत्रादा विप्रं जनथो विपन्यया पर वामत्र विधते दंसना भुवत || अगछतं कर्पमाणं परावति पितुः सवस्य तयजसा निबाधितम | सवर्वतीरित ऊतीर्युवोरह चित्रा अभीके अभवन्नभिष्टयः || उत सया वां मधुमन मक्षिकारपन मदे सोमस्यौशिजो हुवन्यति | युवं दधीचो मन आ विवासथो.अथा शिरः परति वामश्व्यं वदत || युवं पेदवे पुरुवारमश्विना सप्र्धां शवेतं तरुतारन्दुवस्यथः | शर्यैरभिद्युं पर्तनासु दुष्टरं चर्क्र्त्यमिन्द्रमिव चर्षणीसहम ||

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.११९&oldid=4956" इत्यस्माद् प्रतिप्राप्तम्