"ऋग्वेदः सूक्तं १.११७" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yannf : replace
(लघु) Yann : replace
पङ्क्तिः १: पङ्क्तिः १:
मध्वः सोमस्याश्विना मदाय परत्नो होता विवासते वाम |
मध्वः सोमस्याश्विना मदाय परत्नो होता विवासते वाम
बर्हिष्मती रातिर्विश्रिता गीरिषा यातं नासत्योप वाजैः ॥
बर्हिष्मती रातिर्विश्रिता गीरिषा यातं नासत्योप वाजैः ॥
यो वामश्विना मनसो जवीयान रथः सवश्वो विश आजिगाति |
यो वामश्विना मनसो जवीयान रथः सवश्वो विश आजिगाति
येन गछथः सुक्र्तो दुरोणं तेन नरा वर्तिरस्मभ्यं यातम ॥
येन गछथः सुक्र्तो दुरोणं तेन नरा वर्तिरस्मभ्यं यातम ॥
रषिं नरावंहसः पाञ्चजन्यं रबीसादत्रिं मुञ्चथो गणेन |
रषिं नरावंहसः पाञ्चजन्यं रबीसादत्रिं मुञ्चथो गणेन
मिनन्ता दस्योरशिवस्य माया अनुपूर्वं वर्षणा चोदयन्ता ॥
मिनन्ता दस्योरशिवस्य माया अनुपूर्वं वर्षणा चोदयन्ता ॥
अश्वं न गूळ्हमश्विना दुरेवैर्र्षिं नरा वर्षणा रेभमप्सु |
अश्वं न गूळ्हमश्विना दुरेवैर्र्षिं नरा वर्षणा रेभमप्सु
सं तं रिणीथो विप्रुतं दंसोभिर्न वां जूर्यन्ति पूर्व्या कर्तानि ॥
सं तं रिणीथो विप्रुतं दंसोभिर्न वां जूर्यन्ति पूर्व्या कर्तानि ॥
सुषुप्वांसं न निर्र्तेरुपस्थे सूर्यं न दस्रा तमसि कषियन्तम |
सुषुप्वांसं न निर्र्तेरुपस्थे सूर्यं न दस्रा तमसि कषियन्तम
शुभे रुक्मं न दर्शतं निखातमुदूपथुरश्विना वन्दनाय ॥
शुभे रुक्मं न दर्शतं निखातमुदूपथुरश्विना वन्दनाय ॥
तद वां नरा शंस्यं पज्रियेण कक्षीवता नासत्या परिज्मन |
तद वां नरा शंस्यं पज्रियेण कक्षीवता नासत्या परिज्मन
शफादश्वस्य वाजिनो जनाय शतं कुम्भानसिञ्चतं मधूनाम ॥
शफादश्वस्य वाजिनो जनाय शतं कुम्भानसिञ्चतं मधूनाम ॥
युवं नरा सतुवते कर्ष्णियाय विष्णाप्वं ददथुर्विश्वकाय |
युवं नरा सतुवते कर्ष्णियाय विष्णाप्वं ददथुर्विश्वकाय
घोषायै चित पित्र्षदे दुरोने पतिं जूर्यन्त्या अश्विनावदत्तम ॥
घोषायै चित पित्र्षदे दुरोने पतिं जूर्यन्त्या अश्विनावदत्तम ॥
युवं शयावाय रुशतीमदत्तं महः कषोणस्याश्विना कण्वाय |
युवं शयावाय रुशतीमदत्तं महः कषोणस्याश्विना कण्वाय
परवाच्यं तद वर्षणा कर्तं वां यन नार्षदायश्रवो अध्यधत्तम ॥
परवाच्यं तद वर्षणा कर्तं वां यन नार्षदायश्रवो अध्यधत्तम ॥
पुरू वर्पांस्यश्विना दधाना नि पेदव ऊहथुराशुमश्वम |
पुरू वर्पांस्यश्विना दधाना नि पेदव ऊहथुराशुमश्वम
सहस्रसां वाजिनमप्रतीतमहिहनं शरवस्यं तरुत्रम ॥
सहस्रसां वाजिनमप्रतीतमहिहनं शरवस्यं तरुत्रम ॥
एतानि वां शरवस्या सुदानू बरह्माङगूषं सदनं रोदस्योः |
एतानि वां शरवस्या सुदानू बरह्माङगूषं सदनं रोदस्योः
यद वां पज्रासो अश्विना हवन्ते यातमिषा च विदुषे च वाजम ॥
यद वां पज्रासो अश्विना हवन्ते यातमिषा च विदुषे च वाजम ॥
सूनोर्मानेनाश्विना गर्णाना वाजं विप्राय भुरणा रदन्ता |
सूनोर्मानेनाश्विना गर्णाना वाजं विप्राय भुरणा रदन्ता
अगस्त्ये बरह्मणा वाव्र्धाना सं विश्पलां नासत्यारिणीतम ॥
अगस्त्ये बरह्मणा वाव्र्धाना सं विश्पलां नासत्यारिणीतम ॥
कुह यान्ता सुष्टुतिं काव्यस्य दिवो नपाता वर्षणा शयुत्रा |
कुह यान्ता सुष्टुतिं काव्यस्य दिवो नपाता वर्षणा शयुत्रा
हिरण्यस्येव कलशं निखातमुदूपथुर्दशमे अश्विनाहन ॥
हिरण्यस्येव कलशं निखातमुदूपथुर्दशमे अश्विनाहन ॥
युवं चयवानमश्विना जरन्तं पुनर्युवानं चक्रथुः शचीभिः |
युवं चयवानमश्विना जरन्तं पुनर्युवानं चक्रथुः शचीभिः
युवो रथं दुहिता सूर्यस्य सह शरिया नासत्याव्र्णीत ॥
युवो रथं दुहिता सूर्यस्य सह शरिया नासत्याव्र्णीत ॥
युवं तुग्राय पूर्व्येभिरेवैः पुनर्मन्यावभवतं युवाना |
युवं तुग्राय पूर्व्येभिरेवैः पुनर्मन्यावभवतं युवाना
युवं भुज्युमर्णसो निः समुद्राद विभिरूहथुर्र्ज्रेभिरश्वैः ॥
युवं भुज्युमर्णसो निः समुद्राद विभिरूहथुर्र्ज्रेभिरश्वैः ॥
अजोहवीदश्विना तौग्र्यो वां परोळ्हः समुद्रमव्यथिर्जगन्वान |
अजोहवीदश्विना तौग्र्यो वां परोळ्हः समुद्रमव्यथिर्जगन्वान
निष टमूहथुः सुयुजा रथेन मनोजवसा वर्षणास्वस्ति ॥
निष टमूहथुः सुयुजा रथेन मनोजवसा वर्षणास्वस्ति ॥
अजोहवीदश्विना वर्तिका वामास्नो यत सीममुञ्चतं वर्कस्य |
अजोहवीदश्विना वर्तिका वामास्नो यत सीममुञ्चतं वर्कस्य
वि जयुषा ययथुः सान्वद्रेर्जातं विष्वाचो अहतं विषेण ॥
वि जयुषा ययथुः सान्वद्रेर्जातं विष्वाचो अहतं विषेण ॥
शतं मेषान वर्क्ये मामहानं तमः परणीतमशिवेन पित्रा |
शतं मेषान वर्क्ये मामहानं तमः परणीतमशिवेन पित्रा
आक्षी रज्राश्वे अश्विनावधत्तं जयोतिरन्धाय चक्रथुर्विचक्षे ॥
आक्षी रज्राश्वे अश्विनावधत्तं जयोतिरन्धाय चक्रथुर्विचक्षे ॥
शुनमन्धाय भरमह्वयत सा वर्कीरश्विना वर्षणा नरेति |
शुनमन्धाय भरमह्वयत सा वर्कीरश्विना वर्षणा नरेति
जारः कनीन इव चक्षदान रज्राश्वः शतमेकंच मेषान ॥
जारः कनीन इव चक्षदान रज्राश्वः शतमेकंच मेषान ॥
मही वामूतिरश्विना मयोभूरुत सरामं धिष्ण्या संरिणीथः |
मही वामूतिरश्विना मयोभूरुत सरामं धिष्ण्या संरिणीथः
अथा युवामिदह्वयत पुरन्धिरागछतं सीं वर्षणाववोभिः ॥
अथा युवामिदह्वयत पुरन्धिरागछतं सीं वर्षणाववोभिः ॥
अधेनुं दस्रा सतर्यं विषक्टामपिन्वतं शयवे अश्विनागाम |
अधेनुं दस्रा सतर्यं विषक्टामपिन्वतं शयवे अश्विनागाम
युवं शचीभिर्विमदाय जायां नयूहथुः पुरुमित्रस्य योषाम ॥
युवं शचीभिर्विमदाय जायां नयूहथुः पुरुमित्रस्य योषाम ॥
यवं वर्केणाश्विना वपन्तेषं दुहन्ता मनुषाय दस्रा |
यवं वर्केणाश्विना वपन्तेषं दुहन्ता मनुषाय दस्रा
अभि दस्युं बकुरेणा धमन्तोरु जयोतिश्चक्रथुरार्याय ॥
अभि दस्युं बकुरेणा धमन्तोरु जयोतिश्चक्रथुरार्याय ॥
आथर्वणायाश्विना दधीचे.अश्व्यं शिरः परत्यैरयतम |
आथर्वणायाश्विना दधीचे.अश्व्यं शिरः परत्यैरयतम
स वां मधु पर वोचद रतायन तवाष्ट्रं यद दस्रावपिकक्ष्यं वाम ॥
स वां मधु पर वोचद रतायन तवाष्ट्रं यद दस्रावपिकक्ष्यं वाम ॥
सदा कवी सुमतिमा चके वां विश्वा धियो अश्विना परावतं मे |
सदा कवी सुमतिमा चके वां विश्वा धियो अश्विना परावतं मे
अस्मे रयिं नासत्या बर्हन्तमपत्यसाचं शरुत्यं रराथाम ॥
अस्मे रयिं नासत्या बर्हन्तमपत्यसाचं शरुत्यं रराथाम ॥
हिरण्यहस्तमश्विना रराणा पुत्रं नरा वध्रिमत्या अदत्तम |
हिरण्यहस्तमश्विना रराणा पुत्रं नरा वध्रिमत्या अदत्तम
तरिधा ह शयावमश्विना विकस्तमुज्जीवस ऐरयतंसुदानू ॥
तरिधा ह शयावमश्विना विकस्तमुज्जीवस ऐरयतंसुदानू ॥
एतानि वामश्विना वीर्याणि पर पूर्व्याण्यायवो.अवोचन |
एतानि वामश्विना वीर्याणि पर पूर्व्याण्यायवो.अवोचन
बरह्मक्र्ण्वन्तो वर्षणा युवभ्यां सुवीरासो विदथमा वदेम ॥
बरह्मक्र्ण्वन्तो वर्षणा युवभ्यां सुवीरासो विदथमा वदेम ॥

१९:२९, २३ जनवरी २००६ इत्यस्य संस्करणं

मध्वः सोमस्याश्विना मदाय परत्नो होता विवासते वाम । बर्हिष्मती रातिर्विश्रिता गीरिषा यातं नासत्योप वाजैः ॥ यो वामश्विना मनसो जवीयान रथः सवश्वो विश आजिगाति । येन गछथः सुक्र्तो दुरोणं तेन नरा वर्तिरस्मभ्यं यातम ॥ रषिं नरावंहसः पाञ्चजन्यं रबीसादत्रिं मुञ्चथो गणेन । मिनन्ता दस्योरशिवस्य माया अनुपूर्वं वर्षणा चोदयन्ता ॥ अश्वं न गूळ्हमश्विना दुरेवैर्र्षिं नरा वर्षणा रेभमप्सु । सं तं रिणीथो विप्रुतं दंसोभिर्न वां जूर्यन्ति पूर्व्या कर्तानि ॥ सुषुप्वांसं न निर्र्तेरुपस्थे सूर्यं न दस्रा तमसि कषियन्तम । शुभे रुक्मं न दर्शतं निखातमुदूपथुरश्विना वन्दनाय ॥ तद वां नरा शंस्यं पज्रियेण कक्षीवता नासत्या परिज्मन । शफादश्वस्य वाजिनो जनाय शतं कुम्भानसिञ्चतं मधूनाम ॥ युवं नरा सतुवते कर्ष्णियाय विष्णाप्वं ददथुर्विश्वकाय । घोषायै चित पित्र्षदे दुरोने पतिं जूर्यन्त्या अश्विनावदत्तम ॥ युवं शयावाय रुशतीमदत्तं महः कषोणस्याश्विना कण्वाय । परवाच्यं तद वर्षणा कर्तं वां यन नार्षदायश्रवो अध्यधत्तम ॥ पुरू वर्पांस्यश्विना दधाना नि पेदव ऊहथुराशुमश्वम । सहस्रसां वाजिनमप्रतीतमहिहनं शरवस्यं तरुत्रम ॥ एतानि वां शरवस्या सुदानू बरह्माङगूषं सदनं रोदस्योः । यद वां पज्रासो अश्विना हवन्ते यातमिषा च विदुषे च वाजम ॥ सूनोर्मानेनाश्विना गर्णाना वाजं विप्राय भुरणा रदन्ता । अगस्त्ये बरह्मणा वाव्र्धाना सं विश्पलां नासत्यारिणीतम ॥ कुह यान्ता सुष्टुतिं काव्यस्य दिवो नपाता वर्षणा शयुत्रा । हिरण्यस्येव कलशं निखातमुदूपथुर्दशमे अश्विनाहन ॥ युवं चयवानमश्विना जरन्तं पुनर्युवानं चक्रथुः शचीभिः । युवो रथं दुहिता सूर्यस्य सह शरिया नासत्याव्र्णीत ॥ युवं तुग्राय पूर्व्येभिरेवैः पुनर्मन्यावभवतं युवाना । युवं भुज्युमर्णसो निः समुद्राद विभिरूहथुर्र्ज्रेभिरश्वैः ॥ अजोहवीदश्विना तौग्र्यो वां परोळ्हः समुद्रमव्यथिर्जगन्वान । निष टमूहथुः सुयुजा रथेन मनोजवसा वर्षणास्वस्ति ॥ अजोहवीदश्विना वर्तिका वामास्नो यत सीममुञ्चतं वर्कस्य । वि जयुषा ययथुः सान्वद्रेर्जातं विष्वाचो अहतं विषेण ॥ शतं मेषान वर्क्ये मामहानं तमः परणीतमशिवेन पित्रा । आक्षी रज्राश्वे अश्विनावधत्तं जयोतिरन्धाय चक्रथुर्विचक्षे ॥ शुनमन्धाय भरमह्वयत सा वर्कीरश्विना वर्षणा नरेति । जारः कनीन इव चक्षदान रज्राश्वः शतमेकंच मेषान ॥ मही वामूतिरश्विना मयोभूरुत सरामं धिष्ण्या संरिणीथः । अथा युवामिदह्वयत पुरन्धिरागछतं सीं वर्षणाववोभिः ॥ अधेनुं दस्रा सतर्यं विषक्टामपिन्वतं शयवे अश्विनागाम । युवं शचीभिर्विमदाय जायां नयूहथुः पुरुमित्रस्य योषाम ॥ यवं वर्केणाश्विना वपन्तेषं दुहन्ता मनुषाय दस्रा । अभि दस्युं बकुरेणा धमन्तोरु जयोतिश्चक्रथुरार्याय ॥ आथर्वणायाश्विना दधीचे.अश्व्यं शिरः परत्यैरयतम । स वां मधु पर वोचद रतायन तवाष्ट्रं यद दस्रावपिकक्ष्यं वाम ॥ सदा कवी सुमतिमा चके वां विश्वा धियो अश्विना परावतं मे । अस्मे रयिं नासत्या बर्हन्तमपत्यसाचं शरुत्यं रराथाम ॥ हिरण्यहस्तमश्विना रराणा पुत्रं नरा वध्रिमत्या अदत्तम । तरिधा ह शयावमश्विना विकस्तमुज्जीवस ऐरयतंसुदानू ॥ एतानि वामश्विना वीर्याणि पर पूर्व्याण्यायवो.अवोचन । बरह्मक्र्ण्वन्तो वर्षणा युवभ्यां सुवीरासो विदथमा वदेम ॥

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.११७&oldid=4943" इत्यस्माद् प्रतिप्राप्तम्