"ऋग्वेदः सूक्तं १.११७" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yannf : replace
पङ्क्तिः १: पङ्क्तिः १:
मध्वः सोमस्याश्विना मदाय परत्नो होता विवासते वाम |
मध्वः सोमस्याश्विना मदाय परत्नो होता विवासते वाम |
बर्हिष्मती रातिर्विश्रिता गीरिषा यातं नासत्योप वाजैः ||
बर्हिष्मती रातिर्विश्रिता गीरिषा यातं नासत्योप वाजैः
यो वामश्विना मनसो जवीयान रथः सवश्वो विश आजिगाति |
यो वामश्विना मनसो जवीयान रथः सवश्वो विश आजिगाति |
येन गछथः सुक्र्तो दुरोणं तेन नरा वर्तिरस्मभ्यं यातम ||
येन गछथः सुक्र्तो दुरोणं तेन नरा वर्तिरस्मभ्यं यातम
रषिं नरावंहसः पाञ्चजन्यं रबीसादत्रिं मुञ्चथो गणेन |
रषिं नरावंहसः पाञ्चजन्यं रबीसादत्रिं मुञ्चथो गणेन |
मिनन्ता दस्योरशिवस्य माया अनुपूर्वं वर्षणा चोदयन्ता ||
मिनन्ता दस्योरशिवस्य माया अनुपूर्वं वर्षणा चोदयन्ता
अश्वं न गूळ्हमश्विना दुरेवैर्र्षिं नरा वर्षणा रेभमप्सु |
अश्वं न गूळ्हमश्विना दुरेवैर्र्षिं नरा वर्षणा रेभमप्सु |
सं तं रिणीथो विप्रुतं दंसोभिर्न वां जूर्यन्ति पूर्व्या कर्तानि ||
सं तं रिणीथो विप्रुतं दंसोभिर्न वां जूर्यन्ति पूर्व्या कर्तानि
सुषुप्वांसं न निर्र्तेरुपस्थे सूर्यं न दस्रा तमसि कषियन्तम |
सुषुप्वांसं न निर्र्तेरुपस्थे सूर्यं न दस्रा तमसि कषियन्तम |
शुभे रुक्मं न दर्शतं निखातमुदूपथुरश्विना वन्दनाय ||
शुभे रुक्मं न दर्शतं निखातमुदूपथुरश्विना वन्दनाय
तद वां नरा शंस्यं पज्रियेण कक्षीवता नासत्या परिज्मन |
तद वां नरा शंस्यं पज्रियेण कक्षीवता नासत्या परिज्मन |
शफादश्वस्य वाजिनो जनाय शतं कुम्भानसिञ्चतं मधूनाम ||
शफादश्वस्य वाजिनो जनाय शतं कुम्भानसिञ्चतं मधूनाम
युवं नरा सतुवते कर्ष्णियाय विष्णाप्वं ददथुर्विश्वकाय |
युवं नरा सतुवते कर्ष्णियाय विष्णाप्वं ददथुर्विश्वकाय |
घोषायै चित पित्र्षदे दुरोने पतिं जूर्यन्त्या अश्विनावदत्तम ||
घोषायै चित पित्र्षदे दुरोने पतिं जूर्यन्त्या अश्विनावदत्तम
युवं शयावाय रुशतीमदत्तं महः कषोणस्याश्विना कण्वाय |
युवं शयावाय रुशतीमदत्तं महः कषोणस्याश्विना कण्वाय |
परवाच्यं तद वर्षणा कर्तं वां यन नार्षदायश्रवो अध्यधत्तम ||
परवाच्यं तद वर्षणा कर्तं वां यन नार्षदायश्रवो अध्यधत्तम
पुरू वर्पांस्यश्विना दधाना नि पेदव ऊहथुराशुमश्वम |
पुरू वर्पांस्यश्विना दधाना नि पेदव ऊहथुराशुमश्वम |
सहस्रसां वाजिनमप्रतीतमहिहनं शरवस्यं तरुत्रम ||
सहस्रसां वाजिनमप्रतीतमहिहनं शरवस्यं तरुत्रम
एतानि वां शरवस्या सुदानू बरह्माङगूषं सदनं रोदस्योः |
एतानि वां शरवस्या सुदानू बरह्माङगूषं सदनं रोदस्योः |
यद वां पज्रासो अश्विना हवन्ते यातमिषा च विदुषे च वाजम ||
यद वां पज्रासो अश्विना हवन्ते यातमिषा च विदुषे च वाजम
सूनोर्मानेनाश्विना गर्णाना वाजं विप्राय भुरणा रदन्ता |
सूनोर्मानेनाश्विना गर्णाना वाजं विप्राय भुरणा रदन्ता |
अगस्त्ये बरह्मणा वाव्र्धाना सं विश्पलां नासत्यारिणीतम ||
अगस्त्ये बरह्मणा वाव्र्धाना सं विश्पलां नासत्यारिणीतम
कुह यान्ता सुष्टुतिं काव्यस्य दिवो नपाता वर्षणा शयुत्रा |
कुह यान्ता सुष्टुतिं काव्यस्य दिवो नपाता वर्षणा शयुत्रा |
हिरण्यस्येव कलशं निखातमुदूपथुर्दशमे अश्विनाहन ||
हिरण्यस्येव कलशं निखातमुदूपथुर्दशमे अश्विनाहन
युवं चयवानमश्विना जरन्तं पुनर्युवानं चक्रथुः शचीभिः |
युवं चयवानमश्विना जरन्तं पुनर्युवानं चक्रथुः शचीभिः |
युवो रथं दुहिता सूर्यस्य सह शरिया नासत्याव्र्णीत ||
युवो रथं दुहिता सूर्यस्य सह शरिया नासत्याव्र्णीत
युवं तुग्राय पूर्व्येभिरेवैः पुनर्मन्यावभवतं युवाना |
युवं तुग्राय पूर्व्येभिरेवैः पुनर्मन्यावभवतं युवाना |
युवं भुज्युमर्णसो निः समुद्राद विभिरूहथुर्र्ज्रेभिरश्वैः ||
युवं भुज्युमर्णसो निः समुद्राद विभिरूहथुर्र्ज्रेभिरश्वैः
अजोहवीदश्विना तौग्र्यो वां परोळ्हः समुद्रमव्यथिर्जगन्वान |
अजोहवीदश्विना तौग्र्यो वां परोळ्हः समुद्रमव्यथिर्जगन्वान |
निष टमूहथुः सुयुजा रथेन मनोजवसा वर्षणास्वस्ति ||
निष टमूहथुः सुयुजा रथेन मनोजवसा वर्षणास्वस्ति
अजोहवीदश्विना वर्तिका वामास्नो यत सीममुञ्चतं वर्कस्य |
अजोहवीदश्विना वर्तिका वामास्नो यत सीममुञ्चतं वर्कस्य |
वि जयुषा ययथुः सान्वद्रेर्जातं विष्वाचो अहतं विषेण ||
वि जयुषा ययथुः सान्वद्रेर्जातं विष्वाचो अहतं विषेण
शतं मेषान वर्क्ये मामहानं तमः परणीतमशिवेन पित्रा |
शतं मेषान वर्क्ये मामहानं तमः परणीतमशिवेन पित्रा |
आक्षी रज्राश्वे अश्विनावधत्तं जयोतिरन्धाय चक्रथुर्विचक्षे ||
आक्षी रज्राश्वे अश्विनावधत्तं जयोतिरन्धाय चक्रथुर्विचक्षे
शुनमन्धाय भरमह्वयत सा वर्कीरश्विना वर्षणा नरेति |
शुनमन्धाय भरमह्वयत सा वर्कीरश्विना वर्षणा नरेति |
जारः कनीन इव चक्षदान रज्राश्वः शतमेकंच मेषान ||
जारः कनीन इव चक्षदान रज्राश्वः शतमेकंच मेषान
मही वामूतिरश्विना मयोभूरुत सरामं धिष्ण्या संरिणीथः |
मही वामूतिरश्विना मयोभूरुत सरामं धिष्ण्या संरिणीथः |
अथा युवामिदह्वयत पुरन्धिरागछतं सीं वर्षणाववोभिः ||
अथा युवामिदह्वयत पुरन्धिरागछतं सीं वर्षणाववोभिः
अधेनुं दस्रा सतर्यं विषक्टामपिन्वतं शयवे अश्विनागाम |
अधेनुं दस्रा सतर्यं विषक्टामपिन्वतं शयवे अश्विनागाम |
युवं शचीभिर्विमदाय जायां नयूहथुः पुरुमित्रस्य योषाम ||
युवं शचीभिर्विमदाय जायां नयूहथुः पुरुमित्रस्य योषाम
यवं वर्केणाश्विना वपन्तेषं दुहन्ता मनुषाय दस्रा |
यवं वर्केणाश्विना वपन्तेषं दुहन्ता मनुषाय दस्रा |
अभि दस्युं बकुरेणा धमन्तोरु जयोतिश्चक्रथुरार्याय ||
अभि दस्युं बकुरेणा धमन्तोरु जयोतिश्चक्रथुरार्याय
आथर्वणायाश्विना दधीचे.अश्व्यं शिरः परत्यैरयतम |
आथर्वणायाश्विना दधीचे.अश्व्यं शिरः परत्यैरयतम |
स वां मधु पर वोचद रतायन तवाष्ट्रं यद दस्रावपिकक्ष्यं वाम ||
स वां मधु पर वोचद रतायन तवाष्ट्रं यद दस्रावपिकक्ष्यं वाम
सदा कवी सुमतिमा चके वां विश्वा धियो अश्विना परावतं मे |
सदा कवी सुमतिमा चके वां विश्वा धियो अश्विना परावतं मे |
अस्मे रयिं नासत्या बर्हन्तमपत्यसाचं शरुत्यं रराथाम ||
अस्मे रयिं नासत्या बर्हन्तमपत्यसाचं शरुत्यं रराथाम
हिरण्यहस्तमश्विना रराणा पुत्रं नरा वध्रिमत्या अदत्तम |
हिरण्यहस्तमश्विना रराणा पुत्रं नरा वध्रिमत्या अदत्तम |
तरिधा ह शयावमश्विना विकस्तमुज्जीवस ऐरयतंसुदानू ||
तरिधा ह शयावमश्विना विकस्तमुज्जीवस ऐरयतंसुदानू
एतानि वामश्विना वीर्याणि पर पूर्व्याण्यायवो.अवोचन |
एतानि वामश्विना वीर्याणि पर पूर्व्याण्यायवो.अवोचन |
बरह्मक्र्ण्वन्तो वर्षणा युवभ्यां सुवीरासो विदथमा वदेम ||
बरह्मक्र्ण्वन्तो वर्षणा युवभ्यां सुवीरासो विदथमा वदेम

१८:५७, २३ जनवरी २००६ इत्यस्य संस्करणं

मध्वः सोमस्याश्विना मदाय परत्नो होता विवासते वाम | बर्हिष्मती रातिर्विश्रिता गीरिषा यातं नासत्योप वाजैः ॥ यो वामश्विना मनसो जवीयान रथः सवश्वो विश आजिगाति | येन गछथः सुक्र्तो दुरोणं तेन नरा वर्तिरस्मभ्यं यातम ॥ रषिं नरावंहसः पाञ्चजन्यं रबीसादत्रिं मुञ्चथो गणेन | मिनन्ता दस्योरशिवस्य माया अनुपूर्वं वर्षणा चोदयन्ता ॥ अश्वं न गूळ्हमश्विना दुरेवैर्र्षिं नरा वर्षणा रेभमप्सु | सं तं रिणीथो विप्रुतं दंसोभिर्न वां जूर्यन्ति पूर्व्या कर्तानि ॥ सुषुप्वांसं न निर्र्तेरुपस्थे सूर्यं न दस्रा तमसि कषियन्तम | शुभे रुक्मं न दर्शतं निखातमुदूपथुरश्विना वन्दनाय ॥ तद वां नरा शंस्यं पज्रियेण कक्षीवता नासत्या परिज्मन | शफादश्वस्य वाजिनो जनाय शतं कुम्भानसिञ्चतं मधूनाम ॥ युवं नरा सतुवते कर्ष्णियाय विष्णाप्वं ददथुर्विश्वकाय | घोषायै चित पित्र्षदे दुरोने पतिं जूर्यन्त्या अश्विनावदत्तम ॥ युवं शयावाय रुशतीमदत्तं महः कषोणस्याश्विना कण्वाय | परवाच्यं तद वर्षणा कर्तं वां यन नार्षदायश्रवो अध्यधत्तम ॥ पुरू वर्पांस्यश्विना दधाना नि पेदव ऊहथुराशुमश्वम | सहस्रसां वाजिनमप्रतीतमहिहनं शरवस्यं तरुत्रम ॥ एतानि वां शरवस्या सुदानू बरह्माङगूषं सदनं रोदस्योः | यद वां पज्रासो अश्विना हवन्ते यातमिषा च विदुषे च वाजम ॥ सूनोर्मानेनाश्विना गर्णाना वाजं विप्राय भुरणा रदन्ता | अगस्त्ये बरह्मणा वाव्र्धाना सं विश्पलां नासत्यारिणीतम ॥ कुह यान्ता सुष्टुतिं काव्यस्य दिवो नपाता वर्षणा शयुत्रा | हिरण्यस्येव कलशं निखातमुदूपथुर्दशमे अश्विनाहन ॥ युवं चयवानमश्विना जरन्तं पुनर्युवानं चक्रथुः शचीभिः | युवो रथं दुहिता सूर्यस्य सह शरिया नासत्याव्र्णीत ॥ युवं तुग्राय पूर्व्येभिरेवैः पुनर्मन्यावभवतं युवाना | युवं भुज्युमर्णसो निः समुद्राद विभिरूहथुर्र्ज्रेभिरश्वैः ॥ अजोहवीदश्विना तौग्र्यो वां परोळ्हः समुद्रमव्यथिर्जगन्वान | निष टमूहथुः सुयुजा रथेन मनोजवसा वर्षणास्वस्ति ॥ अजोहवीदश्विना वर्तिका वामास्नो यत सीममुञ्चतं वर्कस्य | वि जयुषा ययथुः सान्वद्रेर्जातं विष्वाचो अहतं विषेण ॥ शतं मेषान वर्क्ये मामहानं तमः परणीतमशिवेन पित्रा | आक्षी रज्राश्वे अश्विनावधत्तं जयोतिरन्धाय चक्रथुर्विचक्षे ॥ शुनमन्धाय भरमह्वयत सा वर्कीरश्विना वर्षणा नरेति | जारः कनीन इव चक्षदान रज्राश्वः शतमेकंच मेषान ॥ मही वामूतिरश्विना मयोभूरुत सरामं धिष्ण्या संरिणीथः | अथा युवामिदह्वयत पुरन्धिरागछतं सीं वर्षणाववोभिः ॥ अधेनुं दस्रा सतर्यं विषक्टामपिन्वतं शयवे अश्विनागाम | युवं शचीभिर्विमदाय जायां नयूहथुः पुरुमित्रस्य योषाम ॥ यवं वर्केणाश्विना वपन्तेषं दुहन्ता मनुषाय दस्रा | अभि दस्युं बकुरेणा धमन्तोरु जयोतिश्चक्रथुरार्याय ॥ आथर्वणायाश्विना दधीचे.अश्व्यं शिरः परत्यैरयतम | स वां मधु पर वोचद रतायन तवाष्ट्रं यद दस्रावपिकक्ष्यं वाम ॥ सदा कवी सुमतिमा चके वां विश्वा धियो अश्विना परावतं मे | अस्मे रयिं नासत्या बर्हन्तमपत्यसाचं शरुत्यं रराथाम ॥ हिरण्यहस्तमश्विना रराणा पुत्रं नरा वध्रिमत्या अदत्तम | तरिधा ह शयावमश्विना विकस्तमुज्जीवस ऐरयतंसुदानू ॥ एतानि वामश्विना वीर्याणि पर पूर्व्याण्यायवो.अवोचन | बरह्मक्र्ण्वन्तो वर्षणा युवभ्यां सुवीरासो विदथमा वदेम ॥

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.११७&oldid=4942" इत्यस्माद् प्रतिप्राप्तम्