"विष्णुपुराणम्/चतुर्थांशः/अध्यायः १७" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
{{श्रीविष्णुपुराणम्-चतुर्थांशः}}
पङ्क्तिः ७: पङ्क्तिः ७:


</poem>
</poem>

[[वर्गः:श्रीविष्णुपुराणम्-चतुर्थांशः]]

१४:२७, १९ जनवरी २०१६ इत्यस्य संस्करणं

  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४

द्रु ह्योस्तु तनयो बभ्रुः ।। ४-१७-१ ।।
ततः सेतुः, सेतुपुत्र आरद्रान् नाम, तदात्मजो गान्धारः, ततो धर्म्मः,

धर्म्मादू धृतः, धृतादू दुर्गमः, ततः प्रचेताः, प्रचेतसः पुत्रशतमधर्म्म बहुलानां म्लेच्छानामुदीच्यादीनामाधिपत्यमकरोत् ।। ४-१७०२ ।।