"ऋग्वेदः सूक्तं १.१०९" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yannf : replace
(लघु) Yann : replace
पङ्क्तिः १: पङ्क्तिः १:
वि हयख्यं मनसा वस्य इछन्निन्द्राग्नी जञास उत वा सजातान |
वि हयख्यं मनसा वस्य इछन्निन्द्राग्नी जञास उत वा सजातान
नान्या युवत परमतिरस्ति मह्यं स वां धियं वाजयन्तीमतक्षम ॥
नान्या युवत परमतिरस्ति मह्यं स वां धियं वाजयन्तीमतक्षम ॥
अश्रवं हि भूरिदावत्तरा वां विजामातुरुत वा घा सयालात |
अश्रवं हि भूरिदावत्तरा वां विजामातुरुत वा घा सयालात
अथा सोमस्य परयती युवभ्यामिन्द्राग्नी सतोमं जनयामि नव्यम ॥
अथा सोमस्य परयती युवभ्यामिन्द्राग्नी सतोमं जनयामि नव्यम ॥
मा छेद्म रश्मीन्रिति नाधमानाः पितॄणां शक्तीरनुयछमानाः |
मा छेद्म रश्मीन्रिति नाधमानाः पितॄणां शक्तीरनुयछमानाः
इन्द्राग्निभ्यां कं वर्षणो मदन्ति ता हयद्री धिषणाया उपस्थे ॥
इन्द्राग्निभ्यां कं वर्षणो मदन्ति ता हयद्री धिषणाया उपस्थे ॥
युवाभ्यां देवी धिषणा मदायेन्द्राग्नी सोममुशती सुनोति |
युवाभ्यां देवी धिषणा मदायेन्द्राग्नी सोममुशती सुनोति
तावश्विना भद्रहस्ता सुपाणी आ धावतं मधुना पर्ङकतमप्सु ॥
तावश्विना भद्रहस्ता सुपाणी आ धावतं मधुना पर्ङकतमप्सु ॥
युवामिन्द्राग्नी वसुनो विभागे तवस्तमा शुश्रव वर्त्रहत्ये |
युवामिन्द्राग्नी वसुनो विभागे तवस्तमा शुश्रव वर्त्रहत्ये
तावासद्या बर्हिषि यज्ञे अस्मिन पर चर्षणी मादयेथां सुतस्य ॥
तावासद्या बर्हिषि यज्ञे अस्मिन पर चर्षणी मादयेथां सुतस्य ॥
पर चर्षणिभ्यः पर्तनाहवेषु पर पर्थिव्या रिरिचाथे दिवश्च |
पर चर्षणिभ्यः पर्तनाहवेषु पर पर्थिव्या रिरिचाथे दिवश्च
पर सिन्धुभ्यः पर गिरिभ्यो महित्वा परेन्द्राग्नी विश्वा भुवनात्यन्या ॥
पर सिन्धुभ्यः पर गिरिभ्यो महित्वा परेन्द्राग्नी विश्वा भुवनात्यन्या ॥
आ भरतं शिक्षतं वज्रबाहू अस्मानिन्द्राग्नी अवतं शचीभिः |
आ भरतं शिक्षतं वज्रबाहू अस्मानिन्द्राग्नी अवतं शचीभिः
इमे नु ते रश्मयः सूर्यस्य येभिः सपित्वं पितरो न आसन ॥
इमे नु ते रश्मयः सूर्यस्य येभिः सपित्वं पितरो न आसन ॥
पुरन्दरा शिक्षतं वज्रहस्तास्मानिन्द्राग्नी अवतं भरेषु |
पुरन्दरा शिक्षतं वज्रहस्तास्मानिन्द्राग्नी अवतं भरेषु
तन नो ... ॥
तन नो ... ॥

१९:२८, २३ जनवरी २००६ इत्यस्य संस्करणं

वि हयख्यं मनसा वस्य इछन्निन्द्राग्नी जञास उत वा सजातान । नान्या युवत परमतिरस्ति मह्यं स वां धियं वाजयन्तीमतक्षम ॥ अश्रवं हि भूरिदावत्तरा वां विजामातुरुत वा घा सयालात । अथा सोमस्य परयती युवभ्यामिन्द्राग्नी सतोमं जनयामि नव्यम ॥ मा छेद्म रश्मीन्रिति नाधमानाः पितॄणां शक्तीरनुयछमानाः । इन्द्राग्निभ्यां कं वर्षणो मदन्ति ता हयद्री धिषणाया उपस्थे ॥ युवाभ्यां देवी धिषणा मदायेन्द्राग्नी सोममुशती सुनोति । तावश्विना भद्रहस्ता सुपाणी आ धावतं मधुना पर्ङकतमप्सु ॥ युवामिन्द्राग्नी वसुनो विभागे तवस्तमा शुश्रव वर्त्रहत्ये । तावासद्या बर्हिषि यज्ञे अस्मिन पर चर्षणी मादयेथां सुतस्य ॥ पर चर्षणिभ्यः पर्तनाहवेषु पर पर्थिव्या रिरिचाथे दिवश्च । पर सिन्धुभ्यः पर गिरिभ्यो महित्वा परेन्द्राग्नी विश्वा भुवनात्यन्या ॥ आ भरतं शिक्षतं वज्रबाहू अस्मानिन्द्राग्नी अवतं शचीभिः । इमे नु ते रश्मयः सूर्यस्य येभिः सपित्वं पितरो न आसन ॥ पुरन्दरा शिक्षतं वज्रहस्तास्मानिन्द्राग्नी अवतं भरेषु । तन नो ... ॥

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१०९&oldid=4878" इत्यस्माद् प्रतिप्राप्तम्