"नारदपुराणम्- पूर्वार्धः/अध्यायः ९५" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
<poem> ब्रह्मोवाच ।। श्रृणु विप्र प्रवक्ष्यामि पु... नवीन पृष्ठं निर्मीत अस्ती
 
नारदपुराणम्- पूर्वार्धः using AWB
पङ्क्तिः ६३: पङ्क्तिः ६३:


</poem>
</poem>

[[वर्गः:नारदपुराणम्- पूर्वार्धः]]

१०:५३, १९ जनवरी २०१६ इत्यस्य संस्करणं

ब्रह्मोवाच ।।
श्रृणु विप्र प्रवक्ष्यामि पुराणं वायवीयकम् ।।
यस्मिञ्च्छ्रुते लभद्धाम रुद्रस्य परमात्मनः ।। ९५-१ ।।

चतुर्विंशतिसाहस्रं तत्पुराणं प्रकीर्तितम् ।।
श्वेतकल्पप्रसंगेन धर्मानत्राह मारुतः ।। ९५-२ ।।

तद्बायवीयनुदितं भागद्वयसमन्वितम् ।।
सर्गादिलक्षणं यत्र प्रोक्तं विप्र सविस्तरम् ।। ९५-३ ।।

मन्वंतरेषु वंशाश्च राज्ञां ये यत्र कीर्तिताः ।।
गयासुरस्य हननं विस्तराद्यत्र कीर्तितम् ।। ९५-४ ।।

मासानां चैव माहात्म्यं माघस्योक्तं फलाधिकम् ।।
दानधर्मा राजधर्मा विस्तरेणोदिता स्तथा ।। ९५-५ ।।

भूपातालककुब्व्योमचारिणां यत्र निर्णयः ।।
व्रतादीनां च पूर्वोऽयं विभागः समुदाहृतः ।। ९५-६ ।।

उत्तरे तस्य भागेतु नर्मदातीर्थवर्णनम् ।।
शिवस्य संहितोक्ता वै विस्तरेण मुनीश्वर ।। ९५-७ ।।

यो देवः सर्वदेवानां दुर्विज्ञेयः सनातनः ।।
स तु सर्वात्मना यस्यास्तीरे तिष्ठति संततम् ।। ९५-८ ।।

इदं ब्रह्मा हारीरिदं साक्षाच्चेदं परो हरः ।।
इदं ब्रह्म निराकारं कैवल्यं नर्मदाजलम् ।। ९५-९ ।।

ध्रुवं लोकहितार्थाय शिवेन स्वशरीरतः ।।
शक्तिः कापि सरिदृपा रेवेयमवतारिता ।। ९५-१० ।।

ये वसंत्युत्तरे कूले रुद्रस्यानुचरा हि ते ।।
वसंति याम्यतीरे ये लोकं ते यांति वैष्णवम् ।। ९५-११ ।।

ॐकारेश्वरमारभ्ययावत्पश्चिमसागरः ।।
संगमाः पंच च त्रिंशन्नदीनां पापनाशनी ।। ९५-१२ ।।

दशैकमुत्तरे तीरे त्रयोविंशतिर्दक्षिणे ।।
पंचत्रिंशत्तमः प्रोक्तो रेवासागरसगमः ।। ९५-१३ ।।

संगमैः सहितान्येव रेवातीरद्वयेऽपि च ।।
चतुःशतानि तीर्थानि प्रसिद्धानि च संति हि ।। ९५-१४ ।।

षष्टितीर्थसहस्राणि षष्टिकोट्यो मुनीश्वर ।।
संति चान्यानि रेवायास्तीरयुग्मे पदे पदे ।। ९५-१५ ।।

संहितेयं महापुण्या शिवस्य परमात्मनः ।।
नर्मदाचरितं यत्र वायुना परिकीर्तितम् ।। ९५-१६ ।।

लिखित्वेदं पुराणं तु गुडधेनुसमन्वितम् ।।
श्रावण्यां यो ददेद्भक्त्या ब्राह्मणाय कुटुंबिने ।। ९५-१७ ।।

रुद्रलोके वसेत्सोऽपि यावदिंद्राश्चतुर्द्दश ।।
यः श्रावयेद्वा श्रृणुयाद्वायवीयमिदं नरः ।। ९५-१८ ।।

नियमेन हविष्याशी स रुद्रो नात्र संशयः ।।
यश्चानुक्रमणीमेतां श्रृणोति श्रावयेत्तथा ।। ९५-१९ ।।

सोऽपि सर्वपुराणस्य फलं श्रवणजं लभेत् ।। ९५-२० ।।

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे वायुपुराणानुक्रमणीनिरूपणं नाम पञ्चनवतितमोऽध्यायः ।। ९५ ।।