१,२६८
सम्पादन
(नारदपुराणम्- पूर्वार्धः using AWB) |
|||
दक्षिणाभिमुखं रात्रौ दिवा स्थित्वा ह्युदङ्मुखः ।।
मलं विसृज्य सौचं तु मृदाद्भिः समुपाचरेत् ।। ६६-५ ।।
एका लिंगे गुदे तिस्रो दश वामकरे मृदः ।।
न्यस्यांगषट्कं तन्मूर्तौ ततः पूजनमारभेत् ।। ६६-१५१ ।।
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बुहदुपाख्याने तृतीयपादे संध्यादिनिरूपणं नाम षट्षष्टितमोऽध्यायः ।।
</poem>
[[वर्गः:नारदपुराणम्- पूर्वार्धः]]
|
सम्पादन