"अग्निपुराणम्/अध्यायः ३४९" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
→‎व्याकरणम्: अग्निपुराणम् using AWB
पङ्क्तिः १३: पङ्क्तिः १३:


आदिवर्णो गृह्यमाणोऽप्यन्त्येनेता सहैव तु ।
आदिवर्णो गृह्यमाणोऽप्यन्त्येनेता सहैव तु ।
तयोर्मद्यगतानां स्याद् ग्राहकः स्वस्य तद्यथा ।। ३४९.१ ।।
तयोर्मद्यगतानां स्याद् ग्राहकः स्वस्य तद्यथा ।। ३४९.१ ।।


ण् एङ् अट् छव् झम् भष् अक् इक् अण् इण् यण् परेण
ण् एङ् अट् छव् झम् भष् अक् इक् अण् इण् यण् परेण
पङ्क्तिः २३: पङ्क्तिः २३:


</poem>
</poem>

[[वर्गः:अग्निपुराणम्]]

१०:०८, १९ जनवरी २०१६ इत्यस्य संस्करणं

व्याकरणम्

स्कन्द उवाच
वक्ष्ये व्याकरणं सारं सिद्धशब्दस्वरूपकम् ।
कात्यायनविबोधाय बालानां बोधनाय च ।। ३४९.१ ।।

प्रत्याहारादिकाः संज्ञाः शास्त्रसंव्यवहारगाः ।
अ ई उ ण ऋ लृ क ए ङ ऐ औ च ह य व र ट ण
न ञ म ङ ण नम झ भ ञ घ ध ष ज ब ग ड द श
ख फ छ ठ थ च ट त क प य श ष स र ह ल इति
प्रत्याहारः ।
उपदेश इद्धलन्तं भवेदजनुनासिकः ।। ३४९.१ ।।

आदिवर्णो गृह्यमाणोऽप्यन्त्येनेता सहैव तु ।
तयोर्मद्यगतानां स्याद् ग्राहकः स्वस्य तद्यथा ।। ३४९.१ ।।

ण् एङ् अट् छव् झम् भष् अक् इक् अण् इण् यण् परेण
णकारेण । अम् यम् ङ्म अच् इच् ऐच् अय् झय् खय् जव्
झव् खव् चव् शव् अस् हस् वस् भस् अल् हल् बल् रल् झल्
सल् इति प्रत्याहारः ।

इत्यादिमहापुराणे आग्नेये व्याकरणे प्रत्याहारो नामोनचत्वारिंशदधिकत्रिशततमोऽध्यायः।।