"ऋग्वेदः सूक्तं १.९६" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann : replace
(लघु) Yann regex १ : regexp
पङ्क्तिः १: पङ्क्तिः १:
{{Rig Veda|१}}

<div class="verse">
<pre>
स परत्नथा सहसा जायमानः सद्यः काव्यानि बळ अधत्त विश्वा ।
स परत्नथा सहसा जायमानः सद्यः काव्यानि बळ अधत्त विश्वा ।
अपश्च मित्रं धिषणा च साधन देवा अग्निन्धारयन दरविणोदाम ॥
अपश्च मित्रं धिषणा च साधन देवा अग्निन्धारयन दरविणोदाम ॥
पङ्क्तिः १७: पङ्क्तिः २१:
एवा नो अग्ने समिधा वर्धानो रेवत पावक शरवसे वि भाहि ॥
एवा नो अग्ने समिधा वर्धानो रेवत पावक शरवसे वि भाहि ॥
तन नो मित्रो वरुणो मामहन्ताम अदितिः सिन्धुः पर्थ्विवी उतो दयौः ॥
तन नो मित्रो वरुणो मामहन्ताम अदितिः सिन्धुः पर्थ्विवी उतो दयौः ॥
</pre>
</div>

१०:०३, २४ जनवरी २००६ इत्यस्य संस्करणं


ऋग्वेदः सूक्तं १.९६


स परत्नथा सहसा जायमानः सद्यः काव्यानि बळ अधत्त विश्वा । 
अपश्च मित्रं धिषणा च साधन देवा अग्निन्धारयन दरविणोदाम ॥ 
स पूर्वया निविदा कव्यतायोरिमाः परजा अजनयन मनूनाम । 
विवस्वता चक्षसा दयामपश्च देवा अ. ध. द. ॥ 
तमीळत परथमं यज्ञसाधं विश आरीराहुतं रञ्जसानम । 
ऊर्जः पुत्रं भरतं सर्प्रदानुं देवा ... ॥ 
स मातरिश्वा पुरुवारपुष्टिर्विदद गातुं तनयाय सवर्वित । 
विशां गोपा जनिता रोदस्योर्देवा ... ॥ 
नक्तोषासा वर्णमामेम्याने धापयेते शिशुमेकं समीची । 
दयावाक्षामा रुक्मो अन्तर्वि भाति देवा ... ॥ 
रायो बुध्नः संगमनो वसूनां यज्ञस्य केतुर्मन्मसाधनो वेः । 
अम्र्तत्वं रक्षमाणास एनं देवा ... ॥ 
नू च पुरा च सदनं रयीणां जातस्य च जायमानस्य च कषाम । 
सतश्च गोपां भवतश्च भूरेर्देवा ... ॥ 
दरविणोदा दरविणसस्तुरस्य दरविणोदाः सनरस्य पर यंसत । 
दरविणोदा वीरवतीमिषं नो दरविणोदा रसते दीर्घमायुः ॥ 
एवा नो अग्ने समिधा वर्धानो रेवत पावक शरवसे वि भाहि ॥ 
तन नो मित्रो वरुणो मामहन्ताम अदितिः सिन्धुः पर्थ्विवी उतो दयौः ॥
"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.९६&oldid=4783" इत्यस्माद् प्रतिप्राप्तम्