"अग्निपुराणम्/अध्यायः ३३३" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
→‎अर्द्धसमनिरूपणम्: अग्निपुराणम् using AWB
पङ्क्तिः २५: पङ्क्तिः २५:


</poem>
</poem>

[[वर्गः:अग्निपुराणम्]]

१०:०४, १९ जनवरी २०१६ इत्यस्य संस्करणं

अर्द्धसमनिरूपणम्

अग्निरुवाच
उपचित्रकं ससमनामथभोजभगामय ।
द्रूतमध्या ततभगागथोननजयाः स्मृताः ।। ३३३.१ ।।

वेगवती ससमगा भभभगोगथो स्मृता ।
रुद्रविस्तारस्तोसभगासमजागोगथा स्मृता ।। ३३३.२ ।।

रजसागोगथोद्रोणौ गोगौ वै केतुमत्यपि ।
आख्यानिकी ततजगागथोततजगागथ ।। ३३३.३ ।।

विपरीताख्यानिकी त्तौ जयगातौ जगोगथ ।
सौमलौ गथलभभावौ भवेद्धरिणवल्लभा ।। ३३३.४ ।।

लौवनौगाथनजजा यः स्यादपरक्रमं ।
पुष्पिता ननवयानजजावोगथो रजौ ।। ३३३.५ ।।

वोजथो जवजवागौ मूले पनमती शिखा ।
अष्टाविंशतिनागाभा त्रिशन्नागन्ततो युजि ।

खञ्जा तद्विपरीता स्यात् समवृत्तं प्रदर्श्यते ।। ३३३.६ ।।

इत्यादिमहापुराणे आग्नेये अर्द्धसमनिरूपणं नाम त्रयस्त्रिंशदधिकत्रिशततमोऽध्यायः ।।