"ऋग्वेदः सूक्तं १.९६" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yannf : replace
पङ्क्तिः १: पङ्क्तिः १:
स परत्नथा सहसा जायमानः सद्यः काव्यानि बळ अधत्त विश्वा |
स परत्नथा सहसा जायमानः सद्यः काव्यानि बळ अधत्त विश्वा |
अपश्च मित्रं धिषणा च साधन देवा अग्निन्धारयन दरविणोदाम ||
अपश्च मित्रं धिषणा च साधन देवा अग्निन्धारयन दरविणोदाम
स पूर्वया निविदा कव्यतायोरिमाः परजा अजनयन मनूनाम |
स पूर्वया निविदा कव्यतायोरिमाः परजा अजनयन मनूनाम |
विवस्वता चक्षसा दयामपश्च देवा अ. ध. द. ||
विवस्वता चक्षसा दयामपश्च देवा अ. ध. द.
तमीळत परथमं यज्ञसाधं विश आरीराहुतं रञ्जसानम |
तमीळत परथमं यज्ञसाधं विश आरीराहुतं रञ्जसानम |
ऊर्जः पुत्रं भरतं सर्प्रदानुं देवा ... ||
ऊर्जः पुत्रं भरतं सर्प्रदानुं देवा ...
स मातरिश्वा पुरुवारपुष्टिर्विदद गातुं तनयाय सवर्वित |
स मातरिश्वा पुरुवारपुष्टिर्विदद गातुं तनयाय सवर्वित |
विशां गोपा जनिता रोदस्योर्देवा ... ||
विशां गोपा जनिता रोदस्योर्देवा ...
नक्तोषासा वर्णमामेम्याने धापयेते शिशुमेकं समीची |
नक्तोषासा वर्णमामेम्याने धापयेते शिशुमेकं समीची |
दयावाक्षामा रुक्मो अन्तर्वि भाति देवा ... ||
दयावाक्षामा रुक्मो अन्तर्वि भाति देवा ...
रायो बुध्नः संगमनो वसूनां यज्ञस्य केतुर्मन्मसाधनो वेः |
रायो बुध्नः संगमनो वसूनां यज्ञस्य केतुर्मन्मसाधनो वेः |
अम्र्तत्वं रक्षमाणास एनं देवा ... ||
अम्र्तत्वं रक्षमाणास एनं देवा ...
नू च पुरा च सदनं रयीणां जातस्य च जायमानस्य च कषाम |
नू च पुरा च सदनं रयीणां जातस्य च जायमानस्य च कषाम |
सतश्च गोपां भवतश्च भूरेर्देवा ... ||
सतश्च गोपां भवतश्च भूरेर्देवा ...
दरविणोदा दरविणसस्तुरस्य दरविणोदाः सनरस्य पर यंसत |
दरविणोदा दरविणसस्तुरस्य दरविणोदाः सनरस्य पर यंसत |
दरविणोदा वीरवतीमिषं नो दरविणोदा रसते दीर्घमायुः ||
दरविणोदा वीरवतीमिषं नो दरविणोदा रसते दीर्घमायुः
एवा नो अग्ने समिधा वर्धानो रेवत पावक शरवसे वि भाहि ||
एवा नो अग्ने समिधा वर्धानो रेवत पावक शरवसे वि भाहि
तन नो मित्रो वरुणो मामहन्ताम अदितिः सिन्धुः पर्थ्विवी उतो दयौः ||
तन नो मित्रो वरुणो मामहन्ताम अदितिः सिन्धुः पर्थ्विवी उतो दयौः

१८:५७, २३ जनवरी २००६ इत्यस्य संस्करणं

स परत्नथा सहसा जायमानः सद्यः काव्यानि बळ अधत्त विश्वा | अपश्च मित्रं धिषणा च साधन देवा अग्निन्धारयन दरविणोदाम ॥ स पूर्वया निविदा कव्यतायोरिमाः परजा अजनयन मनूनाम | विवस्वता चक्षसा दयामपश्च देवा अ. ध. द. ॥ तमीळत परथमं यज्ञसाधं विश आरीराहुतं रञ्जसानम | ऊर्जः पुत्रं भरतं सर्प्रदानुं देवा ... ॥ स मातरिश्वा पुरुवारपुष्टिर्विदद गातुं तनयाय सवर्वित | विशां गोपा जनिता रोदस्योर्देवा ... ॥ नक्तोषासा वर्णमामेम्याने धापयेते शिशुमेकं समीची | दयावाक्षामा रुक्मो अन्तर्वि भाति देवा ... ॥ रायो बुध्नः संगमनो वसूनां यज्ञस्य केतुर्मन्मसाधनो वेः | अम्र्तत्वं रक्षमाणास एनं देवा ... ॥ नू च पुरा च सदनं रयीणां जातस्य च जायमानस्य च कषाम | सतश्च गोपां भवतश्च भूरेर्देवा ... ॥ दरविणोदा दरविणसस्तुरस्य दरविणोदाः सनरस्य पर यंसत | दरविणोदा वीरवतीमिषं नो दरविणोदा रसते दीर्घमायुः ॥ एवा नो अग्ने समिधा वर्धानो रेवत पावक शरवसे वि भाहि ॥ तन नो मित्रो वरुणो मामहन्ताम अदितिः सिन्धुः पर्थ्विवी उतो दयौः ॥

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.९६&oldid=4781" इत्यस्माद् प्रतिप्राप्तम्