"अग्निपुराणम्/अध्यायः ४८" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
अग्निपुराणम् using AWB
 
पङ्क्तिः १: पङ्क्तिः १:
{{अग्निपुराणम्}}

===चतुर्विंशतिमूर्त्तिंस्तोत्रकथनम्===
===चतुर्विंशतिमूर्त्तिंस्तोत्रकथनम्===
<poem>
<poem>

०९:२६, १९ जनवरी २०१६ समयस्य संस्करणम्

अग्निपुराणम्
















चतुर्विंशतिमूर्त्तिंस्तोत्रकथनम्[सम्पाद्यताम्]

भगवानुवाच
ओं रूपः केशवः पद्मशङ्खचक्रगदाधरः।
नारायणः शङ्खपद्मगदाचक्री प्रदक्षिणम् ।। १ ।।

ततो गदी माधवोरिशङ्खपद्मी नमामि तम्।
चक्रकौमोदकीपद्मशङ्खी गोविन्द ऊर्जितः ।। २ ।।

मोक्षदः श्रीगदी पद्मी शङ्खी विष्णुश्च चक्रधृक्।
शङ्खचक्राब्जगदिनं मधुसूदनमानमे ।। ३ ।।

भक्त्या त्रिविक्रमः पद्मगदी चक्री च शङ्ख्यपि।
शङ्खचक्रगदापद्मी वामनः पातु मां सदा ।। ४ ।।

गतिदः श्रीधरः पद्मी चक्रशार्ङ्गी च शङ्ख्यपि ॥
हृपीकेशो गदा चक्री पद्मी शङ्खी च पातु नः ।। ५ ।।

वरदः पद्मनाभस्तु शङ्खाब्जारिगदाधरः।
दामोदरः पद्मशङ्खगदाचक्री नमामि तम् ।। ६ ।।

तेने गदी शङ्खचक्री वासुदेवोब्जभृज्जगत्।
सङ्कर्षणो गदी शङ्‌खी पद्मी चक्री च पातु वः ।। ७ ।।

गदी चक्री शङ्खगदी प्रद्युम्नः पद्मभृत् प्रभुः।
अनिरुद्धस्चक्रगदी शङ्खी पद्मी च पातु नः ।। ८ ।।
सुरेशोर्यब्जशङ्खाढ्यः श्रीगदी पुरुपोत्तमः।
अधोक्षजः पद्मगदी शङखी चक्री च पातु वः ।। ९ ।।

देवो नृसिंहश्चक्राब्जगदाशङ्खी नमामि तम्।
अच्युतः श्रीगदी पद्मी चक्री शङ्खी च पातु वः ।। १० ।।

बालरूपी शङ्खगदी उपेन्द्रश्चक्रपद्म्यपि।
जनार्द्दनः पद्म चक्री शङ्खधारी गदाधरः ।। ११ ।।

शङ्खीपद्मी च चक्री चहरिः कौमोदकीधरः।
कृष्णः शङ्खी गदी पद्मी चक्री मे भुक्तिमुक्तिदः ।। १२ ।।

आदि मूर्त्तिर्वासुदेवस्तस्मात् सङ्कर्पणोभवत्।
सङ्कर्पणाच्च प्रद्युम्नः प्रद्युम्नादनिरुद्धकः ।। १३ ।।

केशवादिप्रभेदेन एकैकस्य त्रिधा क्रमात्।
द्वादशाक्षरकं स्तोत्रं चतुर्विंशातिमूर्त्तिमत् ।। १४ ।।

यः पठेच्छृणुयाद्वापि निर्मलः सर्वमाप्नुयात् ।। १५ ।।

इत्यादिमहापुराणे आग्नेये चतुर्विंशतिमूर्त्तिस्तोत्रं नाम अष्टाचत्वारिंशोऽध्यायः ॥