"ऋग्वेदः सूक्तं १.९२" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yannf : replace
(लघु) Yann : replace
पङ्क्तिः १: पङ्क्तिः १:
एता उ तया उषसः केतुमक्रत पूर्वे अर्धे रजसो भानुमञ्जते |
एता उ तया उषसः केतुमक्रत पूर्वे अर्धे रजसो भानुमञ्जते
निष्क्र्ण्वाना आयुधानीव धर्ष्णवः परति गावोऽरुषीर्यन्ति मातरः ॥
निष्क्र्ण्वाना आयुधानीव धर्ष्णवः परति गावोऽरुषीर्यन्ति मातरः ॥
उदपप्तन्नरुणा भानवो वर्था सवायुजो अरुषीर्गा अयुक्सत |
उदपप्तन्नरुणा भानवो वर्था सवायुजो अरुषीर्गा अयुक्सत
अक्रन्नुषासो वयुनानि पूर्वथा रुशन्तं भानुमरुषीरशिश्रयुः ॥
अक्रन्नुषासो वयुनानि पूर्वथा रुशन्तं भानुमरुषीरशिश्रयुः ॥
अर्चन्ति नारीरपसो न विष्टिभिः समानेन योजनेना परावतः |
अर्चन्ति नारीरपसो न विष्टिभिः समानेन योजनेना परावतः
इषं वहन्तीः सुक्र्ते सुदानवे विश्वेदह यजमानाय सुन्वते ॥
इषं वहन्तीः सुक्र्ते सुदानवे विश्वेदह यजमानाय सुन्वते ॥
अधि पेशांसि वपते नर्तूरिवापोर्णुते वक्ष उस्रेव बर्जहम |
अधि पेशांसि वपते नर्तूरिवापोर्णुते वक्ष उस्रेव बर्जहम
जयोतिर्विश्वस्मै भुवनाय कर्ण्वती गावो न वरजं वयुषा आवर्तमः ॥
जयोतिर्विश्वस्मै भुवनाय कर्ण्वती गावो न वरजं वयुषा आवर्तमः ॥
परत्यर्ची रुशदस्या अदर्शि वि तिष्ठते बाधते कर्ष्णमभ्वम |
परत्यर्ची रुशदस्या अदर्शि वि तिष्ठते बाधते कर्ष्णमभ्वम
सवरुं न पेशो विदथेष्वञ्जञ्चित्रं दिवो दुहिता भानुमश्रेत ॥
सवरुं न पेशो विदथेष्वञ्जञ्चित्रं दिवो दुहिता भानुमश्रेत ॥
अतारिष्म तमसस पारमस्योषा उछन्ती वयुना कर्णोति |
अतारिष्म तमसस पारमस्योषा उछन्ती वयुना कर्णोति
शरिये छन्दो न समयते विभाती सुप्रतीका सौमनसायाजीगः ॥
शरिये छन्दो न समयते विभाती सुप्रतीका सौमनसायाजीगः ॥
भास्वती नेत्री सून्र्तानां दिव सतवे दुहिता गोतमेभिः |
भास्वती नेत्री सून्र्तानां दिव सतवे दुहिता गोतमेभिः
परजावतो नर्वतो अश्वबुध्यानुषो गोग्रानुप मासि वाजान ॥
परजावतो नर्वतो अश्वबुध्यानुषो गोग्रानुप मासि वाजान ॥
उषस्तमश्यां यशसं सुवीरं दासप्रवर्गं रयिमश्वबुध्यम |
उषस्तमश्यां यशसं सुवीरं दासप्रवर्गं रयिमश्वबुध्यम
सुदंससा शरवसा या विभासि वाजप्रसूता सुभगे बर्हन्तम ॥
सुदंससा शरवसा या विभासि वाजप्रसूता सुभगे बर्हन्तम ॥
विश्वानि देवी भुवनाभिचक्ष्या परतीची चक्षुरुर्विया वि भाति |
विश्वानि देवी भुवनाभिचक्ष्या परतीची चक्षुरुर्विया वि भाति
विश्वं जीवं चरसे बोधयन्ती विश्वस्य वाचमविदन मनायोः ॥
विश्वं जीवं चरसे बोधयन्ती विश्वस्य वाचमविदन मनायोः ॥
पुनः-पुनर्जायमाना पुराणी समानं वर्णमभि शुम्भमाना |
पुनः-पुनर्जायमाना पुराणी समानं वर्णमभि शुम्भमाना
शवघ्नीव कर्त्नुर्विज आमिनाना मर्तस्य देवी जरयन्त्यायुः ॥
शवघ्नीव कर्त्नुर्विज आमिनाना मर्तस्य देवी जरयन्त्यायुः ॥
वयूर्ण्वती दिवो अन्तानबोध्यप सवसारं सनुतर्युयोति |
वयूर्ण्वती दिवो अन्तानबोध्यप सवसारं सनुतर्युयोति
परमिनती मनुष्या युगानि योषा जारस्य चक्षसा वि भाति ॥
परमिनती मनुष्या युगानि योषा जारस्य चक्षसा वि भाति ॥
पशून न चित्रा सुभगा परथाना सिन्धुर्न कषोद उर्विया वयश्वैत |
पशून न चित्रा सुभगा परथाना सिन्धुर्न कषोद उर्विया वयश्वैत
अमिनती दैव्यानि वरतानि सूर्यस्य चेति रश्मिभिर्द्र्शाना ॥
अमिनती दैव्यानि वरतानि सूर्यस्य चेति रश्मिभिर्द्र्शाना ॥
उषस्तच्चित्रमा भरास्मभ्यं वाजिनीवति |
उषस्तच्चित्रमा भरास्मभ्यं वाजिनीवति
येन तोकंच तनयं च धामहे ॥
येन तोकंच तनयं च धामहे ॥
उषो अद्येह गोमत्यश्वावति विभावरि |
उषो अद्येह गोमत्यश्वावति विभावरि
रेवदस्मे वयुछ सून्र्तावति ॥
रेवदस्मे वयुछ सून्र्तावति ॥
युक्ष्वा हि वाजिनीवत्यश्वानद्यारुणानुषः |
युक्ष्वा हि वाजिनीवत्यश्वानद्यारुणानुषः
अथा नोविश्वा सौभगान्या वह ॥
अथा नोविश्वा सौभगान्या वह ॥
अश्विना वर्तिरस्मदा गोमद दस्रा हिरण्यवत |
अश्विना वर्तिरस्मदा गोमद दस्रा हिरण्यवत
अर्वाग रथं समनसा नि यछतम ॥
अर्वाग रथं समनसा नि यछतम ॥
यावित्था शलोकमा दिवो जयोतिर्जनाय चक्रथुः |
यावित्था शलोकमा दिवो जयोतिर्जनाय चक्रथुः
आ नूर्जं वहतमश्विना युवम ॥
आ नूर्जं वहतमश्विना युवम ॥
एह देवा मयोभुवा दस्रा हिरण्यवर्तनी |
एह देवा मयोभुवा दस्रा हिरण्यवर्तनी
उषर्बुधो वहन्तु सोमपीतये ॥
उषर्बुधो वहन्तु सोमपीतये ॥

१९:२८, २३ जनवरी २००६ इत्यस्य संस्करणं

एता उ तया उषसः केतुमक्रत पूर्वे अर्धे रजसो भानुमञ्जते । निष्क्र्ण्वाना आयुधानीव धर्ष्णवः परति गावोऽरुषीर्यन्ति मातरः ॥ उदपप्तन्नरुणा भानवो वर्था सवायुजो अरुषीर्गा अयुक्सत । अक्रन्नुषासो वयुनानि पूर्वथा रुशन्तं भानुमरुषीरशिश्रयुः ॥ अर्चन्ति नारीरपसो न विष्टिभिः समानेन योजनेना परावतः । इषं वहन्तीः सुक्र्ते सुदानवे विश्वेदह यजमानाय सुन्वते ॥ अधि पेशांसि वपते नर्तूरिवापोर्णुते वक्ष उस्रेव बर्जहम । जयोतिर्विश्वस्मै भुवनाय कर्ण्वती गावो न वरजं वयुषा आवर्तमः ॥ परत्यर्ची रुशदस्या अदर्शि वि तिष्ठते बाधते कर्ष्णमभ्वम । सवरुं न पेशो विदथेष्वञ्जञ्चित्रं दिवो दुहिता भानुमश्रेत ॥ अतारिष्म तमसस पारमस्योषा उछन्ती वयुना कर्णोति । शरिये छन्दो न समयते विभाती सुप्रतीका सौमनसायाजीगः ॥ भास्वती नेत्री सून्र्तानां दिव सतवे दुहिता गोतमेभिः । परजावतो नर्वतो अश्वबुध्यानुषो गोग्रानुप मासि वाजान ॥ उषस्तमश्यां यशसं सुवीरं दासप्रवर्गं रयिमश्वबुध्यम । सुदंससा शरवसा या विभासि वाजप्रसूता सुभगे बर्हन्तम ॥ विश्वानि देवी भुवनाभिचक्ष्या परतीची चक्षुरुर्विया वि भाति । विश्वं जीवं चरसे बोधयन्ती विश्वस्य वाचमविदन मनायोः ॥ पुनः-पुनर्जायमाना पुराणी समानं वर्णमभि शुम्भमाना । शवघ्नीव कर्त्नुर्विज आमिनाना मर्तस्य देवी जरयन्त्यायुः ॥ वयूर्ण्वती दिवो अन्तानबोध्यप सवसारं सनुतर्युयोति । परमिनती मनुष्या युगानि योषा जारस्य चक्षसा वि भाति ॥ पशून न चित्रा सुभगा परथाना सिन्धुर्न कषोद उर्विया वयश्वैत । अमिनती दैव्यानि वरतानि सूर्यस्य चेति रश्मिभिर्द्र्शाना ॥ उषस्तच्चित्रमा भरास्मभ्यं वाजिनीवति । येन तोकंच तनयं च धामहे ॥ उषो अद्येह गोमत्यश्वावति विभावरि । रेवदस्मे वयुछ सून्र्तावति ॥ युक्ष्वा हि वाजिनीवत्यश्वानद्यारुणानुषः । अथा नोविश्वा सौभगान्या वह ॥ अश्विना वर्तिरस्मदा गोमद दस्रा हिरण्यवत । अर्वाग रथं समनसा नि यछतम ॥ यावित्था शलोकमा दिवो जयोतिर्जनाय चक्रथुः । आ नूर्जं वहतमश्विना युवम ॥ एह देवा मयोभुवा दस्रा हिरण्यवर्तनी । उषर्बुधो वहन्तु सोमपीतये ॥

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.९२&oldid=4750" इत्यस्माद् प्रतिप्राप्तम्