"ऋग्वेदः सूक्तं १.८७" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
 
(भेदः नास्ति)

१५:५१, २३ जुलै २००५ इत्यस्य संस्करणं

परत्वक्षसः परतवसो विरप्शिनो.अनानता अविथुरा रजीषिणः | जुष्टतमासो नर्तमासो अञ्जिभिर्व्यानज्रे के चिदुस्रा इव सत्र्भिः || उपह्वरेषु यदचिध्वं ययिं वय इव मरुतः केन चित पथा | शचोतन्ति कोशा उप वो रथेष्वा घर्तमुक्षता मधुवर्णमर्चते || परैषामज्मेषु विथुरेव रेजते भूमिर्यामेषु यद ध युञ्जते शुभे | ते करीळयो धुनयो भराजद्र्ष्टयः सवयं महित्वं पनयन्त धूतयः || स हि सवस्र्त पर्षदश्वो युवा गणो.अया ईशानस्तविषीभिराव्र्तः | असि सत्य रणयावानेद्यो.अस्या धियः पराविताथा वर्षा गणः || पितुः परत्नस्य जन्मना वदामसि सोमस्य जिह्वा पर जिगाति चक्षसा | यदीमिन्द्रं शम्य रक्वाण आशतादिन नामानि यज्ञियानि दधिरे || शरियसे कं भानुभिः सं मिमिक्षिरे ते रश्मिभिस्त रक्वभिः सुखादयः | ते वाशीमन्त इष्मिणो अभीरवो विद्रे परियस्य मारुतस्य धाम्नः ||

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.८७&oldid=4708" इत्यस्माद् प्रतिप्राप्तम्