"रामायणम्/युद्धकाण्डम्/सर्गः ९" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
पङ्क्तिः ९३: पङ्क्तिः ९३:
**[[रामायण उत्तरकाण्ड]]
**[[रामायण उत्तरकाण्ड]]
==बाहरी कडियाँ==
==बाहरी कडियाँ==

[[वर्गः:काव्य]]
[[वर्गः:काव्यम्]]
[[वर्गः:Hinduism]]
[[वर्गः:Hinduism]]

१२:२४, १६ जनवरी २०१६ इत्यस्य संस्करणं

फलकम्:Ramayana

श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे नवमः सर्गः ॥६-९॥

ततो निकुम्भो रभसः सूर्य शत्रुर् महाबलः ।
सुप्तघ्नो यज्ञ कोपः च महापार्श्वो महाउअरः ॥६-९-१॥

अग्नि केतुः च दुर्धर्षो रश्मि केतुः च राक्षसः ।
इन्द्रजिच् च महातेजा बलवान् रावण आत्मजः ॥६-९-२॥

प्रहस्तो अथ विरूप अक्षो वज्र दम्ष्ट्रो महाबलः ।
धूम्र अक्षः च अतिकायः च दुर्मुखः चैव राक्षसः ॥६-९-३॥

परिघान् पट्टसान् प्रासान् शक्ति शूल परश्वधान् ।
चापानि च सबाणानि खड्गामः च विपुलान् शितान् ॥६-९-४॥

प्रगृह्य परम क्रुद्धाः समुत्पत्य च राक्षसाः ।
अब्रुवन् रावणम् सर्वे प्रदीप्ता इव तेजसा ॥६-९-५॥

अद्य रामम् वधिष्यामः सुग्रीवम् च सलक्ष्मणम् ।
कृपणम् च हनूमन्तम् लंका येन प्रधर्षिता ॥६-९-६॥

तान् गृहीत आयुधान् सर्वान् वारयित्वा विभीषणः ।
अब्रवीत् प्रान्जलिर् वाक्यम् पुनः प्रत्युपवेश्य तान् ॥६-९-७॥

अपि उपायैस् त्रिभिस् तात यो अर्थः प्राप्तुम् न शक्यते ।
तस्य विक्रम कालाम्स् तान् युक्तान् आहुर् मनीषिणः ॥६-९-८॥

प्रमत्तेष्व् अभियुक्तेषु दैवेन प्रहतेषु च ।
विक्रमास् तात सिध्यन्ति परीक्ष्य विधिना कृताः ॥६-९-९॥

अप्रमत्तम् कथम् तम् तु विजिगीषुम् बले स्थितम् ।
जित रोषम् दुराधर्षम् प्रधर्षयितुम् इच्चथ ॥६-९-१०॥

समुद्रम् लन्घयित्वा तु घोरम् नद नदी पतिम् ।
कृतम् हनुमता कर्म दुष्करम् तर्कयेत कः ॥६-९-११॥

बलानि अपरिमेयानि वीर्याणि च निशा चराः ।
परेषाम् सहसा अवज्ञा न कर्तव्या कथम्चन ॥६-९-१२॥

किम् च राक्षस राजस्य रामेण अपकृतम् पुरा ।
आजहार जन स्थानाद् यस्य भार्याम् यशस्विनः ॥६-९-१३॥

खरो यदि अतिवृत्तस् तु रामेण निहतो रणे ।
अवश्यम् प्राणिनाम् प्राणा रक्षितव्या यथा बलम् ॥६-९-१४॥

एतन् निमित्तम् वैदेही भयम् नः सुमहद् भवेत् ।
आहृता सा परित्याज्या कलह अर्थे क्Rते न किम् ॥६-९-१५॥

न नः क्षमम् वीर्यवता तेन धर्म अनुवर्तिना ।
वैरम् निरर्थकम् कर्तुम् दीयताम् अस्य मैथिली ॥६-९-१६॥

यावन् सगजाम् साश्वाम् बहु रत्न समाकुलाम् ।
पुरीम् दारयते बाणैर् दीयताम् अस्य मैथिली ॥६-९-१७॥

यावत् सुघोरा महती दुर्धर्षा हरि वाहिनी ।
न अवस्कन्दति नो लंकाम् तावत् सीता प्रदीयताम् ॥६-९-१८॥

विनश्येद्द् हि पुरी लंका शूराः सर्वे च आक्षसाः ।
रामस्य दयिता पत्नी न स्वयम् यदि दीयते ॥६-९-१९॥

प्रसादये त्वाम् बन्धुत्वात् कुरुष्व वचनम् मम ।
हितम् पथ्यम् त्व् अहम् ब्रूमि दीयताम् अस्य मैथिली ॥६-९-२०॥

पुरा शरत् सूर्य मरीच्चि सम्निभान् ।
नव अग्र पुन्खान् सुदृढान् नृप आत्मजः ।

सृजति अमोघान् विशिखान् वधाय ते ।
प्रदीयताम् दाशरथाय मैथिली ॥६-९-२१॥

त्यजस्व कोपम् सुख धर्म नाशनम् ।
भजस्व धर्मम् रति कीर्ति वर्धनम् ।

प्रसीद जीवेम सपुत्र बान्धवाः ।
प्रदीयताम् दाशरथाय मैथिली ॥६-९-२२॥

विभीषणवचः श्रुत्वा रावणो राक्षसेश्वरः ।
विसर्जयित्वा तान् सर्वान् प्रैवेश स्वकम् गृहम् ॥६-९-२३॥

इति वाल्मीकि रामायणे आदि काव्ये युद्धकाण्डे नवमः सर्गः ॥६-९॥

संबंधित कड़ियाँ

बाहरी कडियाँ