"ऋग्वेदः सूक्तं १.८४" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३: पङ्क्तिः ३:
<div class="verse">
<div class="verse">
<pre>
<pre>
असावि सोम इन्द्र ते शविष्ठ धर्ष्णवा गहि ।
असावि सोम इन्द्र ते शविष्ठ धृष्णवा गहि ।
तवा पर्णक्त्विन्द्रियं रजः सूर्यो न रश्मिभिः
त्वा पृणक्त्विन्द्रियं रजः सूर्यो न रश्मिभिः ॥१॥
इन्द्रमिद्धरी वहतोऽप्रतिधृष्टशवसम् ।
इन्द्रमिद धरी वहतो.अप्रतिध्र्ष्टशवसम ।
रषीणांसतुतीरुप यज्ञं च मानुषाणाम ॥
ऋषीणांस्तुतीरुप यज्ञं च मानुषाणाम् ॥२॥
आ तिष्ठ वर्त्रहन रथं युक्ता ते बरह्मणा हरी ।
आ तिष्ठ वृत्रहन्रथं युक्ता ते ब्रह्मणा हरी ।
अर्वाचीनं सु ते मनो गरावा कर्णोतु वग्नुना
अर्वाचीनं सु ते मनो ग्रावा कृणोतु वग्नुना ॥३॥
इममिन्द्र सुतं पिब जयेष्ठममर्त्यं मदम
इममिन्द्र सुतं पिब ज्येष्ठममर्त्यं मदम्
शुक्रस्य तवाभ्यक्षरन धारा रतस्य सादने
शुक्रस्य त्वाभ्यक्षरन्धारा ऋतस्य सादने ॥४॥
इन्द्राय नूनमर्चतोक्थानि च बरवीतन
इन्द्राय नूनमर्चतोक्थानि च ब्रवीतन
सुता अमत्सुरिन्दवो जयेष्ठं नमस्यता सहः
सुता अमत्सुरिन्दवो ज्येष्ठं नमस्यता सहः ॥५॥
नकिष टवद रथीतरो हरी यदिन्द्र यछसे
नकिष्ट्वद्रथीतरो हरी यदिन्द्र यच्छसे
नकिष टवानु मज्मना नकिः सवश्व आनशे
नकिष्ट्वानु मज्मना नकिः स्वश्व आनशे ॥६॥
य एक इद विदयते वसु मर्ताय दाशुषे ।
य एक इद्विदयते वसु मर्ताय दाशुषे ।
ईशानो अप्रतिष्कुत इन्द्रो अङग ॥
ईशानो अप्रतिष्कुत इन्द्रो अङ्ग ॥७॥
कदा मर्तमराधसं पदा कषुम्पमिव सफुरत
कदा मर्तमराधसं पदा क्षुम्पमिव स्फुरत्
कदा नःशुश्रवद गिर इन्द्रो अङग ॥
कदा नः शुश्रवद्गिर इन्द्रो अङ्ग ॥८॥
यश्चिद धि तवा बहुभ्य आ सुतावानाविवासति
यश्चिद्धि त्वा बहुभ्य आ सुतावाँ आविवासति
उग्रं तत पत्यते शव इन्द्रो अङग ॥
उग्रं तत्पत्यते शव इन्द्रो अङ्ग ॥९॥
सवादोरित्था विषूवतो मध्वः पिबन्ति गौर्यः ।
स्वादोरित्था विषूवतो मध्वः पिबन्ति गौर्यः ।
या इन्द्रेण सयावरीर्व्र्ष्णा मदन्ति शोभसे वस्वीरनु सवराज्यम ॥
या इन्द्रेण सयावरीर्वृष्णा मदन्ति शोभसे वस्वीरनु स्वराज्यम् ॥१०॥
ता अस्य पर्शनायुवः सोमं शरीणन्ति पर्श्नयः
ता अस्य पृशनायुवः सोमं श्रीणन्ति पृश्नयः
परिया इन्द्रस्य धेनवो वज्रं हिन्वन्ति सायकं वस्वीर...
प्रिया इन्द्रस्य धेनवो वज्रं हिन्वन्ति सायकं वस्वीरनु स्वराज्यम् ॥११॥
ता अस्य नमसा सहः सपर्यन्ति परचेतसः
ता अस्य नमसा सहः सपर्यन्ति प्रचेतसः
वरतान्यस्य सश्चिरे पुरूणि पूर्वचित्तये वस्वीर...
व्रतान्यस्य सश्चिरे पुरूणि पूर्वचित्तये वस्वीरनु स्वराज्यम् ॥१२॥
इन्द्रो दधीचो अस्थभिर्व्र्त्राण्यप्रतिष्कुतः
इन्द्रो दधीचो अस्थभिर्वृत्राण्यप्रतिष्कुतः
जघान नवतीर्नव
जघान नवतीर्नव ॥१३॥
इछन्नश्वस्य यच्छिरः पर्वतेष्वपश्रितम
इच्छन्नश्वस्य यच्छिरः पर्वतेष्वपश्रितम्
तद्विदच्छर्यणावति ॥१४॥
तद विदच्छर्यणावति ॥
अत्राह गोरमन्वत नाम तवष्टुरपीच्यम
अत्राह गोरमन्वत नाम त्वष्टुरपीच्यम्
इत्था चन्द्रमसो गर्हे ॥
इत्था चन्द्रमसो गृहे ॥१५॥
को अद्य युङकते धुरि गा रतस्य शिमीवतो भामिनो दुर्ह्र्णायून
को अद्य युङ्क्ते धुरि गा ऋतस्य शिमीवतो भामिनो दुर्हृणायून्
आसन्निषून्हृत्स्वसो मयोभून्य एषां भृत्यामृणधत्स जीवात् ॥१६॥
असन्निषून हर्त्स्वसो मयोभून य एषां भर्त्यां रणधत स जीवात ॥
क ईषते तुज्यते को बिभाय को मंसते सन्तमिन्द्रं को अन्ति ।
क ईषते तुज्यते को बिभाय को मंसते सन्तमिन्द्रं को अन्ति ।
कस्तोकाय क इभायोत राये.अधि बरवत तन्वे को जनाय
कस्तोकाय क इभायोत रायेऽधि ब्रवत्तन्वे को जनाय ॥१७॥
को अग्निमीट्टे हविषा घर्तेन सरुचा यजाता रतुभिर्ध्रुवेभिः
को अग्निमीट्टे हविषा घृतेन स्रुचा यजाता ऋतुभिर्ध्रुवेभिः
कस्मै देवा आ वहानाशु होम को मंसते वीतिहोत्रः सुदेवः
कस्मै देवा आ वहानाशु होम को मंसते वीतिहोत्रः सुदेवः ॥१८॥
तवमङग पर शंसिषो देवः शविष्ठ मर्त्यम
त्वमङ्ग प्र शंसिषो देवः शविष्ठ मर्त्यम्
तवदन्यो मघवन्नस्ति मर्डितेन्द्र बरवीमि ते वचः
त्वदन्यो मघवन्नस्ति मर्डितेन्द्र ब्रवीमि ते वचः ॥१९॥
मा ते राधांसि मा त ऊतयो वसो.अस्मान कदा चना दभन
मा ते राधांसि मा त ऊतयो वसोऽस्मान्कदा चना दभन्
विश्वा च न उपमिमीहि मानुष वसूनि चर्षणिभ्य आ
विश्वा च न उपमिमीहि मानुष वसूनि चर्षणिभ्य आ ॥२०॥


</pre>
</pre>
</div>
</div>

२०:२६, १३ जनवरी २००९ इत्यस्य संस्करणं


ऋग्वेदः सूक्तं १.८४


असावि सोम इन्द्र ते शविष्ठ धृष्णवा गहि ।
आ त्वा पृणक्त्विन्द्रियं रजः सूर्यो न रश्मिभिः ॥१॥
इन्द्रमिद्धरी वहतोऽप्रतिधृष्टशवसम् ।
ऋषीणां च स्तुतीरुप यज्ञं च मानुषाणाम् ॥२॥
आ तिष्ठ वृत्रहन्रथं युक्ता ते ब्रह्मणा हरी ।
अर्वाचीनं सु ते मनो ग्रावा कृणोतु वग्नुना ॥३॥
इममिन्द्र सुतं पिब ज्येष्ठममर्त्यं मदम् ।
शुक्रस्य त्वाभ्यक्षरन्धारा ऋतस्य सादने ॥४॥
इन्द्राय नूनमर्चतोक्थानि च ब्रवीतन ।
सुता अमत्सुरिन्दवो ज्येष्ठं नमस्यता सहः ॥५॥
नकिष्ट्वद्रथीतरो हरी यदिन्द्र यच्छसे ।
नकिष्ट्वानु मज्मना नकिः स्वश्व आनशे ॥६॥
य एक इद्विदयते वसु मर्ताय दाशुषे ।
ईशानो अप्रतिष्कुत इन्द्रो अङ्ग ॥७॥
कदा मर्तमराधसं पदा क्षुम्पमिव स्फुरत् ।
कदा नः शुश्रवद्गिर इन्द्रो अङ्ग ॥८॥
यश्चिद्धि त्वा बहुभ्य आ सुतावाँ आविवासति ।
उग्रं तत्पत्यते शव इन्द्रो अङ्ग ॥९॥
स्वादोरित्था विषूवतो मध्वः पिबन्ति गौर्यः ।
या इन्द्रेण सयावरीर्वृष्णा मदन्ति शोभसे वस्वीरनु स्वराज्यम् ॥१०॥
ता अस्य पृशनायुवः सोमं श्रीणन्ति पृश्नयः ।
प्रिया इन्द्रस्य धेनवो वज्रं हिन्वन्ति सायकं वस्वीरनु स्वराज्यम् ॥११॥
ता अस्य नमसा सहः सपर्यन्ति प्रचेतसः ।
व्रतान्यस्य सश्चिरे पुरूणि पूर्वचित्तये वस्वीरनु स्वराज्यम् ॥१२॥
इन्द्रो दधीचो अस्थभिर्वृत्राण्यप्रतिष्कुतः ।
जघान नवतीर्नव ॥१३॥
इच्छन्नश्वस्य यच्छिरः पर्वतेष्वपश्रितम् ।
तद्विदच्छर्यणावति ॥१४॥
अत्राह गोरमन्वत नाम त्वष्टुरपीच्यम् ।
इत्था चन्द्रमसो गृहे ॥१५॥
को अद्य युङ्क्ते धुरि गा ऋतस्य शिमीवतो भामिनो दुर्हृणायून् ।
आसन्निषून्हृत्स्वसो मयोभून्य एषां भृत्यामृणधत्स जीवात् ॥१६॥
क ईषते तुज्यते को बिभाय को मंसते सन्तमिन्द्रं को अन्ति ।
कस्तोकाय क इभायोत रायेऽधि ब्रवत्तन्वे को जनाय ॥१७॥
को अग्निमीट्टे हविषा घृतेन स्रुचा यजाता ऋतुभिर्ध्रुवेभिः ।
कस्मै देवा आ वहानाशु होम को मंसते वीतिहोत्रः सुदेवः ॥१८॥
त्वमङ्ग प्र शंसिषो देवः शविष्ठ मर्त्यम् ।
न त्वदन्यो मघवन्नस्ति मर्डितेन्द्र ब्रवीमि ते वचः ॥१९॥
मा ते राधांसि मा त ऊतयो वसोऽस्मान्कदा चना दभन् ।
विश्वा च न उपमिमीहि मानुष वसूनि चर्षणिभ्य आ ॥२०॥


"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.८४&oldid=4689" इत्यस्माद् प्रतिप्राप्तम्