"ऋग्वेदः सूक्तं १.८४" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yannf : replace
(लघु) Yann : replace
पङ्क्तिः १: पङ्क्तिः १:
असावि सोम इन्द्र ते शविष्ठ धर्ष्णवा गहि |
असावि सोम इन्द्र ते शविष्ठ धर्ष्णवा गहि
आ तवा पर्णक्त्विन्द्रियं रजः सूर्यो न रश्मिभिः ॥
आ तवा पर्णक्त्विन्द्रियं रजः सूर्यो न रश्मिभिः ॥
इन्द्रमिद धरी वहतो.अप्रतिध्र्ष्टशवसम |
इन्द्रमिद धरी वहतो.अप्रतिध्र्ष्टशवसम
रषीणां च सतुतीरुप यज्ञं च मानुषाणाम ॥
रषीणां च सतुतीरुप यज्ञं च मानुषाणाम ॥
आ तिष्ठ वर्त्रहन रथं युक्ता ते बरह्मणा हरी |
आ तिष्ठ वर्त्रहन रथं युक्ता ते बरह्मणा हरी
अर्वाचीनं सु ते मनो गरावा कर्णोतु वग्नुना ॥
अर्वाचीनं सु ते मनो गरावा कर्णोतु वग्नुना ॥
इममिन्द्र सुतं पिब जयेष्ठममर्त्यं मदम |
इममिन्द्र सुतं पिब जयेष्ठममर्त्यं मदम
शुक्रस्य तवाभ्यक्षरन धारा रतस्य सादने ॥
शुक्रस्य तवाभ्यक्षरन धारा रतस्य सादने ॥
इन्द्राय नूनमर्चतोक्थानि च बरवीतन |
इन्द्राय नूनमर्चतोक्थानि च बरवीतन
सुता अमत्सुरिन्दवो जयेष्ठं नमस्यता सहः ॥
सुता अमत्सुरिन्दवो जयेष्ठं नमस्यता सहः ॥
नकिष टवद रथीतरो हरी यदिन्द्र यछसे |
नकिष टवद रथीतरो हरी यदिन्द्र यछसे
नकिष टवानु मज्मना नकिः सवश्व आनशे ॥
नकिष टवानु मज्मना नकिः सवश्व आनशे ॥
य एक इद विदयते वसु मर्ताय दाशुषे |
य एक इद विदयते वसु मर्ताय दाशुषे
ईशानो अप्रतिष्कुत इन्द्रो अङग ॥
ईशानो अप्रतिष्कुत इन्द्रो अङग ॥
कदा मर्तमराधसं पदा कषुम्पमिव सफुरत |
कदा मर्तमराधसं पदा कषुम्पमिव सफुरत
कदा नःशुश्रवद गिर इन्द्रो अङग ॥
कदा नःशुश्रवद गिर इन्द्रो अङग ॥
यश्चिद धि तवा बहुभ्य आ सुतावानाविवासति |
यश्चिद धि तवा बहुभ्य आ सुतावानाविवासति
उग्रं तत पत्यते शव इन्द्रो अङग ॥
उग्रं तत पत्यते शव इन्द्रो अङग ॥
सवादोरित्था विषूवतो मध्वः पिबन्ति गौर्यः |
सवादोरित्था विषूवतो मध्वः पिबन्ति गौर्यः
या इन्द्रेण सयावरीर्व्र्ष्णा मदन्ति शोभसे वस्वीरनु सवराज्यम ॥
या इन्द्रेण सयावरीर्व्र्ष्णा मदन्ति शोभसे वस्वीरनु सवराज्यम ॥
ता अस्य पर्शनायुवः सोमं शरीणन्ति पर्श्नयः |
ता अस्य पर्शनायुवः सोमं शरीणन्ति पर्श्नयः
परिया इन्द्रस्य धेनवो वज्रं हिन्वन्ति सायकं वस्वीर... ॥
परिया इन्द्रस्य धेनवो वज्रं हिन्वन्ति सायकं वस्वीर... ॥
ता अस्य नमसा सहः सपर्यन्ति परचेतसः |
ता अस्य नमसा सहः सपर्यन्ति परचेतसः
वरतान्यस्य सश्चिरे पुरूणि पूर्वचित्तये वस्वीर... ॥
वरतान्यस्य सश्चिरे पुरूणि पूर्वचित्तये वस्वीर... ॥
इन्द्रो दधीचो अस्थभिर्व्र्त्राण्यप्रतिष्कुतः |
इन्द्रो दधीचो अस्थभिर्व्र्त्राण्यप्रतिष्कुतः
जघान नवतीर्नव ॥
जघान नवतीर्नव ॥
इछन्नश्वस्य यच्छिरः पर्वतेष्वपश्रितम |
इछन्नश्वस्य यच्छिरः पर्वतेष्वपश्रितम
तद विदच्छर्यणावति ॥
तद विदच्छर्यणावति ॥
अत्राह गोरमन्वत नाम तवष्टुरपीच्यम |
अत्राह गोरमन्वत नाम तवष्टुरपीच्यम
इत्था चन्द्रमसो गर्हे ॥
इत्था चन्द्रमसो गर्हे ॥
को अद्य युङकते धुरि गा रतस्य शिमीवतो भामिनो दुर्ह्र्णायून |
को अद्य युङकते धुरि गा रतस्य शिमीवतो भामिनो दुर्ह्र्णायून
असन्निषून हर्त्स्वसो मयोभून य एषां भर्त्यां रणधत स जीवात ॥
असन्निषून हर्त्स्वसो मयोभून य एषां भर्त्यां रणधत स जीवात ॥
क ईषते तुज्यते को बिभाय को मंसते सन्तमिन्द्रं को अन्ति |
क ईषते तुज्यते को बिभाय को मंसते सन्तमिन्द्रं को अन्ति
कस्तोकाय क इभायोत राये.अधि बरवत तन्वे को जनाय ॥
कस्तोकाय क इभायोत राये.अधि बरवत तन्वे को जनाय ॥
को अग्निमीट्टे हविषा घर्तेन सरुचा यजाता रतुभिर्ध्रुवेभिः |
को अग्निमीट्टे हविषा घर्तेन सरुचा यजाता रतुभिर्ध्रुवेभिः
कस्मै देवा आ वहानाशु होम को मंसते वीतिहोत्रः सुदेवः ॥
कस्मै देवा आ वहानाशु होम को मंसते वीतिहोत्रः सुदेवः ॥
तवमङग पर शंसिषो देवः शविष्ठ मर्त्यम |
तवमङग पर शंसिषो देवः शविष्ठ मर्त्यम
न तवदन्यो मघवन्नस्ति मर्डितेन्द्र बरवीमि ते वचः ॥
न तवदन्यो मघवन्नस्ति मर्डितेन्द्र बरवीमि ते वचः ॥
मा ते राधांसि मा त ऊतयो वसो.अस्मान कदा चना दभन |
मा ते राधांसि मा त ऊतयो वसो.अस्मान कदा चना दभन
विश्वा च न उपमिमीहि मानुष वसूनि चर्षणिभ्य आ ॥
विश्वा च न उपमिमीहि मानुष वसूनि चर्षणिभ्य आ ॥

१९:२८, २३ जनवरी २००६ इत्यस्य संस्करणं

असावि सोम इन्द्र ते शविष्ठ धर्ष्णवा गहि । आ तवा पर्णक्त्विन्द्रियं रजः सूर्यो न रश्मिभिः ॥ इन्द्रमिद धरी वहतो.अप्रतिध्र्ष्टशवसम । रषीणां च सतुतीरुप यज्ञं च मानुषाणाम ॥ आ तिष्ठ वर्त्रहन रथं युक्ता ते बरह्मणा हरी । अर्वाचीनं सु ते मनो गरावा कर्णोतु वग्नुना ॥ इममिन्द्र सुतं पिब जयेष्ठममर्त्यं मदम । शुक्रस्य तवाभ्यक्षरन धारा रतस्य सादने ॥ इन्द्राय नूनमर्चतोक्थानि च बरवीतन । सुता अमत्सुरिन्दवो जयेष्ठं नमस्यता सहः ॥ नकिष टवद रथीतरो हरी यदिन्द्र यछसे । नकिष टवानु मज्मना नकिः सवश्व आनशे ॥ य एक इद विदयते वसु मर्ताय दाशुषे । ईशानो अप्रतिष्कुत इन्द्रो अङग ॥ कदा मर्तमराधसं पदा कषुम्पमिव सफुरत । कदा नःशुश्रवद गिर इन्द्रो अङग ॥ यश्चिद धि तवा बहुभ्य आ सुतावानाविवासति । उग्रं तत पत्यते शव इन्द्रो अङग ॥ सवादोरित्था विषूवतो मध्वः पिबन्ति गौर्यः । या इन्द्रेण सयावरीर्व्र्ष्णा मदन्ति शोभसे वस्वीरनु सवराज्यम ॥ ता अस्य पर्शनायुवः सोमं शरीणन्ति पर्श्नयः । परिया इन्द्रस्य धेनवो वज्रं हिन्वन्ति सायकं वस्वीर... ॥ ता अस्य नमसा सहः सपर्यन्ति परचेतसः । वरतान्यस्य सश्चिरे पुरूणि पूर्वचित्तये वस्वीर... ॥ इन्द्रो दधीचो अस्थभिर्व्र्त्राण्यप्रतिष्कुतः । जघान नवतीर्नव ॥ इछन्नश्वस्य यच्छिरः पर्वतेष्वपश्रितम । तद विदच्छर्यणावति ॥ अत्राह गोरमन्वत नाम तवष्टुरपीच्यम । इत्था चन्द्रमसो गर्हे ॥ को अद्य युङकते धुरि गा रतस्य शिमीवतो भामिनो दुर्ह्र्णायून । असन्निषून हर्त्स्वसो मयोभून य एषां भर्त्यां रणधत स जीवात ॥ क ईषते तुज्यते को बिभाय को मंसते सन्तमिन्द्रं को अन्ति । कस्तोकाय क इभायोत राये.अधि बरवत तन्वे को जनाय ॥ को अग्निमीट्टे हविषा घर्तेन सरुचा यजाता रतुभिर्ध्रुवेभिः । कस्मै देवा आ वहानाशु होम को मंसते वीतिहोत्रः सुदेवः ॥ तवमङग पर शंसिषो देवः शविष्ठ मर्त्यम । न तवदन्यो मघवन्नस्ति मर्डितेन्द्र बरवीमि ते वचः ॥ मा ते राधांसि मा त ऊतयो वसो.अस्मान कदा चना दभन । विश्वा च न उपमिमीहि मानुष वसूनि चर्षणिभ्य आ ॥

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.८४&oldid=4686" इत्यस्माद् प्रतिप्राप्तम्