"ऋग्वेदः सूक्तं १.८४" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yannf : replace
पङ्क्तिः १: पङ्क्तिः १:
असावि सोम इन्द्र ते शविष्ठ धर्ष्णवा गहि |
असावि सोम इन्द्र ते शविष्ठ धर्ष्णवा गहि |
आ तवा पर्णक्त्विन्द्रियं रजः सूर्यो न रश्मिभिः ||
आ तवा पर्णक्त्विन्द्रियं रजः सूर्यो न रश्मिभिः
इन्द्रमिद धरी वहतो.अप्रतिध्र्ष्टशवसम |
इन्द्रमिद धरी वहतो.अप्रतिध्र्ष्टशवसम |
रषीणां च सतुतीरुप यज्ञं च मानुषाणाम ||
रषीणां च सतुतीरुप यज्ञं च मानुषाणाम
आ तिष्ठ वर्त्रहन रथं युक्ता ते बरह्मणा हरी |
आ तिष्ठ वर्त्रहन रथं युक्ता ते बरह्मणा हरी |
अर्वाचीनं सु ते मनो गरावा कर्णोतु वग्नुना ||
अर्वाचीनं सु ते मनो गरावा कर्णोतु वग्नुना
इममिन्द्र सुतं पिब जयेष्ठममर्त्यं मदम |
इममिन्द्र सुतं पिब जयेष्ठममर्त्यं मदम |
शुक्रस्य तवाभ्यक्षरन धारा रतस्य सादने ||
शुक्रस्य तवाभ्यक्षरन धारा रतस्य सादने
इन्द्राय नूनमर्चतोक्थानि च बरवीतन |
इन्द्राय नूनमर्चतोक्थानि च बरवीतन |
सुता अमत्सुरिन्दवो जयेष्ठं नमस्यता सहः ||
सुता अमत्सुरिन्दवो जयेष्ठं नमस्यता सहः
नकिष टवद रथीतरो हरी यदिन्द्र यछसे |
नकिष टवद रथीतरो हरी यदिन्द्र यछसे |
नकिष टवानु मज्मना नकिः सवश्व आनशे ||
नकिष टवानु मज्मना नकिः सवश्व आनशे
य एक इद विदयते वसु मर्ताय दाशुषे |
य एक इद विदयते वसु मर्ताय दाशुषे |
ईशानो अप्रतिष्कुत इन्द्रो अङग ||
ईशानो अप्रतिष्कुत इन्द्रो अङग
कदा मर्तमराधसं पदा कषुम्पमिव सफुरत |
कदा मर्तमराधसं पदा कषुम्पमिव सफुरत |
कदा नःशुश्रवद गिर इन्द्रो अङग ||
कदा नःशुश्रवद गिर इन्द्रो अङग
यश्चिद धि तवा बहुभ्य आ सुतावानाविवासति |
यश्चिद धि तवा बहुभ्य आ सुतावानाविवासति |
उग्रं तत पत्यते शव इन्द्रो अङग ||
उग्रं तत पत्यते शव इन्द्रो अङग
सवादोरित्था विषूवतो मध्वः पिबन्ति गौर्यः |
सवादोरित्था विषूवतो मध्वः पिबन्ति गौर्यः |
या इन्द्रेण सयावरीर्व्र्ष्णा मदन्ति शोभसे वस्वीरनु सवराज्यम ||
या इन्द्रेण सयावरीर्व्र्ष्णा मदन्ति शोभसे वस्वीरनु सवराज्यम
ता अस्य पर्शनायुवः सोमं शरीणन्ति पर्श्नयः |
ता अस्य पर्शनायुवः सोमं शरीणन्ति पर्श्नयः |
परिया इन्द्रस्य धेनवो वज्रं हिन्वन्ति सायकं वस्वीर... ||
परिया इन्द्रस्य धेनवो वज्रं हिन्वन्ति सायकं वस्वीर...
ता अस्य नमसा सहः सपर्यन्ति परचेतसः |
ता अस्य नमसा सहः सपर्यन्ति परचेतसः |
वरतान्यस्य सश्चिरे पुरूणि पूर्वचित्तये वस्वीर... ||
वरतान्यस्य सश्चिरे पुरूणि पूर्वचित्तये वस्वीर...
इन्द्रो दधीचो अस्थभिर्व्र्त्राण्यप्रतिष्कुतः |
इन्द्रो दधीचो अस्थभिर्व्र्त्राण्यप्रतिष्कुतः |
जघान नवतीर्नव ||
जघान नवतीर्नव
इछन्नश्वस्य यच्छिरः पर्वतेष्वपश्रितम |
इछन्नश्वस्य यच्छिरः पर्वतेष्वपश्रितम |
तद विदच्छर्यणावति ||
तद विदच्छर्यणावति
अत्राह गोरमन्वत नाम तवष्टुरपीच्यम |
अत्राह गोरमन्वत नाम तवष्टुरपीच्यम |
इत्था चन्द्रमसो गर्हे ||
इत्था चन्द्रमसो गर्हे
को अद्य युङकते धुरि गा रतस्य शिमीवतो भामिनो दुर्ह्र्णायून |
को अद्य युङकते धुरि गा रतस्य शिमीवतो भामिनो दुर्ह्र्णायून |
असन्निषून हर्त्स्वसो मयोभून य एषां भर्त्यां रणधत स जीवात ||
असन्निषून हर्त्स्वसो मयोभून य एषां भर्त्यां रणधत स जीवात
क ईषते तुज्यते को बिभाय को मंसते सन्तमिन्द्रं को अन्ति |
क ईषते तुज्यते को बिभाय को मंसते सन्तमिन्द्रं को अन्ति |
कस्तोकाय क इभायोत राये.अधि बरवत तन्वे को जनाय ||
कस्तोकाय क इभायोत राये.अधि बरवत तन्वे को जनाय
को अग्निमीट्टे हविषा घर्तेन सरुचा यजाता रतुभिर्ध्रुवेभिः |
को अग्निमीट्टे हविषा घर्तेन सरुचा यजाता रतुभिर्ध्रुवेभिः |
कस्मै देवा आ वहानाशु होम को मंसते वीतिहोत्रः सुदेवः ||
कस्मै देवा आ वहानाशु होम को मंसते वीतिहोत्रः सुदेवः
तवमङग पर शंसिषो देवः शविष्ठ मर्त्यम |
तवमङग पर शंसिषो देवः शविष्ठ मर्त्यम |
न तवदन्यो मघवन्नस्ति मर्डितेन्द्र बरवीमि ते वचः ||
न तवदन्यो मघवन्नस्ति मर्डितेन्द्र बरवीमि ते वचः
मा ते राधांसि मा त ऊतयो वसो.अस्मान कदा चना दभन |
मा ते राधांसि मा त ऊतयो वसो.अस्मान कदा चना दभन |
विश्वा च न उपमिमीहि मानुष वसूनि चर्षणिभ्य आ ||
विश्वा च न उपमिमीहि मानुष वसूनि चर्षणिभ्य आ

१८:५६, २३ जनवरी २००६ इत्यस्य संस्करणं

असावि सोम इन्द्र ते शविष्ठ धर्ष्णवा गहि | आ तवा पर्णक्त्विन्द्रियं रजः सूर्यो न रश्मिभिः ॥ इन्द्रमिद धरी वहतो.अप्रतिध्र्ष्टशवसम | रषीणां च सतुतीरुप यज्ञं च मानुषाणाम ॥ आ तिष्ठ वर्त्रहन रथं युक्ता ते बरह्मणा हरी | अर्वाचीनं सु ते मनो गरावा कर्णोतु वग्नुना ॥ इममिन्द्र सुतं पिब जयेष्ठममर्त्यं मदम | शुक्रस्य तवाभ्यक्षरन धारा रतस्य सादने ॥ इन्द्राय नूनमर्चतोक्थानि च बरवीतन | सुता अमत्सुरिन्दवो जयेष्ठं नमस्यता सहः ॥ नकिष टवद रथीतरो हरी यदिन्द्र यछसे | नकिष टवानु मज्मना नकिः सवश्व आनशे ॥ य एक इद विदयते वसु मर्ताय दाशुषे | ईशानो अप्रतिष्कुत इन्द्रो अङग ॥ कदा मर्तमराधसं पदा कषुम्पमिव सफुरत | कदा नःशुश्रवद गिर इन्द्रो अङग ॥ यश्चिद धि तवा बहुभ्य आ सुतावानाविवासति | उग्रं तत पत्यते शव इन्द्रो अङग ॥ सवादोरित्था विषूवतो मध्वः पिबन्ति गौर्यः | या इन्द्रेण सयावरीर्व्र्ष्णा मदन्ति शोभसे वस्वीरनु सवराज्यम ॥ ता अस्य पर्शनायुवः सोमं शरीणन्ति पर्श्नयः | परिया इन्द्रस्य धेनवो वज्रं हिन्वन्ति सायकं वस्वीर... ॥ ता अस्य नमसा सहः सपर्यन्ति परचेतसः | वरतान्यस्य सश्चिरे पुरूणि पूर्वचित्तये वस्वीर... ॥ इन्द्रो दधीचो अस्थभिर्व्र्त्राण्यप्रतिष्कुतः | जघान नवतीर्नव ॥ इछन्नश्वस्य यच्छिरः पर्वतेष्वपश्रितम | तद विदच्छर्यणावति ॥ अत्राह गोरमन्वत नाम तवष्टुरपीच्यम | इत्था चन्द्रमसो गर्हे ॥ को अद्य युङकते धुरि गा रतस्य शिमीवतो भामिनो दुर्ह्र्णायून | असन्निषून हर्त्स्वसो मयोभून य एषां भर्त्यां रणधत स जीवात ॥ क ईषते तुज्यते को बिभाय को मंसते सन्तमिन्द्रं को अन्ति | कस्तोकाय क इभायोत राये.अधि बरवत तन्वे को जनाय ॥ को अग्निमीट्टे हविषा घर्तेन सरुचा यजाता रतुभिर्ध्रुवेभिः | कस्मै देवा आ वहानाशु होम को मंसते वीतिहोत्रः सुदेवः ॥ तवमङग पर शंसिषो देवः शविष्ठ मर्त्यम | न तवदन्यो मघवन्नस्ति मर्डितेन्द्र बरवीमि ते वचः ॥ मा ते राधांसि मा त ऊतयो वसो.अस्मान कदा चना दभन | विश्वा च न उपमिमीहि मानुष वसूनि चर्षणिभ्य आ ॥

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.८४&oldid=4685" इत्यस्माद् प्रतिप्राप्तम्