"मत्स्यपुराणम्/अध्यायः २४९" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
(लघु) मत्स्यपुराणम् using AWB
पङ्क्तिः १: पङ्क्तिः १:
{{मत्स्यपुराणम्}}

<poem>
<poem>
क्षीरोदमथनप्रकरणवर्णनम्।
क्षीरोदमथनप्रकरणवर्णनम्।
ऋषय ऊचुः।
ऋषय ऊचुः।
नारायणस्य माहात्म्यं श्रुत्वा सूत! यथाक्रमम्।
नारायणस्य माहात्म्यं श्रुत्वा सूत! यथाक्रमम्।
न तृप्तिर्जायतेऽस्माकमतः पुनरिहोच्यताम् ।। २४९.१ ।।
न तृप्तिर्जायतेऽस्माकमतः पुनरिहोच्यताम् ।। २४९.१ ।।


कथं देवा गताः पूर्वममरत्वं विचक्षणाः।
कथं देवा गताः पूर्वममरत्वं विचक्षणाः।
तपसा कर्मणा वापि प्रसादात्कस्य तेजसा ।। २४९.२ ।।
तपसा कर्मणा वापि प्रसादात्कस्य तेजसा ।। २४९.२ ।।


सूत उवाच।
सूत उवाच।
यत्र नारायणो देवो महादेवश्च शूलधृक्।
यत्र नारायणो देवो महादेवश्च शूलधृक्।
तत्रामरत्वे सर्वेषां सहायौ तत्र तौ स्मृतौ ।। २४९.३ ।।
तत्रामरत्वे सर्वेषां सहायौ तत्र तौ स्मृतौ ।। २४९.३ ।।


पुरा देवासुरे युद्धे हताश्च शतशः सुरैः।
पुरा देवासुरे युद्धे हताश्च शतशः सुरैः।
पुनः सञ्जीविनीं विद्यां प्रयोज्य भृगुनन्दनः ।। २४९.४ ।।
पुनः सञ्जीविनीं विद्यां प्रयोज्य भृगुनन्दनः ।। २४९.४ ।।


जीवापयति दैत्येन्द्रान् यथा सुप्तोत्थितानिव।
जीवापयति दैत्येन्द्रान् यथा सुप्तोत्थितानिव।
तस्य तुष्टेन देवेन शङ्करेण महात्मना ।। २४९.५ ।।
तस्य तुष्टेन देवेन शङ्करेण महात्मना ।। २४९.५ ।।


मृतसञ्जीविनी नाम विद्या दत्ता महाप्रभा।
मृतसञ्जीविनी नाम विद्या दत्ता महाप्रभा।
तां तु माहेश्वरीं विद्यां महेश्वर मुखोद्गताम् ।। २४९.६ ।।
तां तु माहेश्वरीं विद्यां महेश्वर मुखोद्गताम् ।। २४९.६ ।।


भार्गवे संस्थितां दृष्ट्वा मुमुहुः सर्वदानवाः।
भार्गवे संस्थितां दृष्ट्वा मुमुहुः सर्वदानवाः।
ततोऽमरत्वं दैत्यानां कृतं शुक्रेण धीमता ।। २४९.७ ।।
ततोऽमरत्वं दैत्यानां कृतं शुक्रेण धीमता ।। २४९.७ ।।


या नास्ति सर्वलोकानां देवानां सर्वरक्षसाम्।
या नास्ति सर्वलोकानां देवानां सर्वरक्षसाम्।
न नागानामृषीणाञ्च न च ब्रह्मेन्द्र विष्णुषु ।। २४९.८ ।।
न नागानामृषीणाञ्च न च ब्रह्मेन्द्र विष्णुषु ।। २४९.८ ।।


तां लब्ध्वा शङ्कराच्छुक्रः परां निर्गतिमागतः।
तां लब्ध्वा शङ्कराच्छुक्रः परां निर्गतिमागतः।
ततो दैवासुरो घोरः समरः सुमहानभूत् ।। २४९.९ ।।
ततो दैवासुरो घोरः समरः सुमहानभूत् ।। २४९.९ ।।


तत्र देवैर्हतान् दैत्यान् शुक्रो विद्याबलेन च।
तत्र देवैर्हतान् दैत्यान् शुक्रो विद्याबलेन च।
उत्थापयति दैत्येन्द्रान् लीलयैव विचक्षणः ।। २४९.१० ।।
उत्थापयति दैत्येन्द्रान् लीलयैव विचक्षणः ।। २४९.१० ।।


एवम्विधेन शक्रस्तु बृहस्पतिरुदारधीः।
एवम्विधेन शक्रस्तु बृहस्पतिरुदारधीः।
हन्यमानास्ततो देवाः शतशोऽथ सहस्रशः ।। २४९.११ ।।
हन्यमानास्ततो देवाः शतशोऽथ सहस्रशः ।। २४९.११ ।।


विषण्णवदनाः सर्वे बभूवुर्विकलेन्द्रियाः।
विषण्णवदनाः सर्वे बभूवुर्विकलेन्द्रियाः।
ततस्तेषु विषण्णेषु भगवान् कमलोद्भवः ।
ततस्तेषु विषण्णेषु भगवान् कमलोद्भवः ।
मेरुपृष्ठे सुरेन्द्राणामिदमाह जगत्पतिः ।। २४९.१२ ।।
मेरुपृष्ठे सुरेन्द्राणामिदमाह जगत्पतिः ।। २४९.१२ ।।




ब्रह्मोवाच।
ब्रह्मोवाच।
देवाः! श्रुणुत मद्वाक्यं तत्तथैव निरूप्यताम्।
देवाः! श्रुणुत मद्वाक्यं तत्तथैव निरूप्यताम्।
क्षिपतां दानवै- सार्द्धं सख्यमत्र प्रवर्तताम् ।। २४९.१३ ।।
क्षिपतां दानवै- सार्द्धं सख्यमत्र प्रवर्तताम् ।। २४९.१३ ।।


क्रियताममृतोद्योगो मथ्यतां क्षीरवारिधिः।
क्रियताममृतोद्योगो मथ्यतां क्षीरवारिधिः।
सहायं वरुणं कृत्वा चक्रपाणिर्विबोध्यताम् ।। २४९.१४ ।।
सहायं वरुणं कृत्वा चक्रपाणिर्विबोध्यताम् ।। २४९.१४ ।।


मन्थानं मन्दरं कृत्वा शेषनेत्रेण वेष्टितम्।
मन्थानं मन्दरं कृत्वा शेषनेत्रेण वेष्टितम्।
दानवेन्द्रो बलि स्वामी स्तोककालं निवेश्यताम् ।। २४९.१५ ।।
दानवेन्द्रो बलि स्वामी स्तोककालं निवेश्यताम् ।। २४९.१५ ।।


प्रार्थ्यतां कूर्मरूपश्च पाताले विष्णुरव्ययः।
प्रार्थ्यतां कूर्मरूपश्च पाताले विष्णुरव्ययः।
प्रार्थ्यतां मन्दरः शैलः मन्थकार्यं प्रवर्त्यताम् ।। २४९.१६ ।।
प्रार्थ्यतां मन्दरः शैलः मन्थकार्यं प्रवर्त्यताम् ।। २४९.१६ ।।


तच्छ्रुत्वा वचनं देवा जग्मुर्दानवमन्दिरम्।
तच्छ्रुत्वा वचनं देवा जग्मुर्दानवमन्दिरम्।
अलं विरोधेन वयं भृत्यास्तव बले!ऽधुना ।। २४९.१७ ।।
अलं विरोधेन वयं भृत्यास्तव बले!ऽधुना ।। २४९.१७ ।।


क्रियताममृतोद्योगो व्रियतां शेषनेत्रकम्।
क्रियताममृतोद्योगो व्रियतां शेषनेत्रकम्।
त्वया चोत्पादिते दैत्य! अमृतेऽमृतमन्थने ।। २४९.१८ ।।
त्वया चोत्पादिते दैत्य! अमृतेऽमृतमन्थने ।। २४९.१८ ।।


भविष्यामोऽमराः सर्वे त्वत्प्रसादान्न संशयः।
भविष्यामोऽमराः सर्वे त्वत्प्रसादान्न संशयः।
एवमुक्तस्तदा देवैः परितुष्टः स दानवः ।। २४९.१९ ।।
एवमुक्तस्तदा देवैः परितुष्टः स दानवः ।। २४९.१९ ।।


यथा वदत हे देवाः! तथा कार्यं मयाऽधुना।
यथा वदत हे देवाः! तथा कार्यं मयाऽधुना।
शक्तोऽहमेक एवात्र मथितुं क्षीरवारिधिम् ।। २४९.२० ।।
शक्तोऽहमेक एवात्र मथितुं क्षीरवारिधिम् ।। २४९.२० ।।


आहरिष्येऽमृतं दिव्यममृतत्वाय वोऽधुना।
आहरिष्येऽमृतं दिव्यममृतत्वाय वोऽधुना।
सुदूरादाश्रयं प्राप्तान् प्रणतानपि वैरिणः ।। २४९.२१ ।।
सुदूरादाश्रयं प्राप्तान् प्रणतानपि वैरिणः ।। २४९.२१ ।।


यो न पूजयते भक्त्या प्रेत्य चेह विनश्यति।
यो न पूजयते भक्त्या प्रेत्य चेह विनश्यति।
पालयिष्यामि वः सर्वानधुना स्नेहमास्तितः ।। २४९.२२ ।।
पालयिष्यामि वः सर्वानधुना स्नेहमास्तितः ।। २४९.२२ ।।


एवमुक्त्वा स दैत्येन्द्रो देवैः सह ययौ तदा।
एवमुक्त्वा स दैत्येन्द्रो देवैः सह ययौ तदा।
मन्दरं प्रार्थयामास सहायत्वे धराधरम् ।। २४९.२३ ।।
मन्दरं प्रार्थयामास सहायत्वे धराधरम् ।। २४९.२३ ।।


सखा भवत्वमस्माकमधुनाऽमृतमन्थने।
सखा भवत्वमस्माकमधुनाऽमृतमन्थने।
सुरासुराणां सर्वेषां महत्कार्यमिदं जगत् ।। २४९.२४ ।।
सुरासुराणां सर्वेषां महत्कार्यमिदं जगत् ।। २४९.२४ ।।


तथेति मन्दरः प्राह यद्याधारो भवेन् मम।
तथेति मन्दरः प्राह यद्याधारो भवेन् मम।
यत्र स्थित्वा भ्रमिष्यामि मथिष्ये वरुणालयम् ।। २४९.२५ ।।
यत्र स्थित्वा भ्रमिष्यामि मथिष्ये वरुणालयम् ।। २४९.२५ ।।


कल्प्यतां नेत्रकार्ये यः शक्तः स्याद्वेष्टने मम।
कल्प्यतां नेत्रकार्ये यः शक्तः स्याद्वेष्टने मम।
ततस्तु निर्गतौ देवौ कूर्मशेषौ महाबलौ ।। २४९.२६ ।।
ततस्तु निर्गतौ देवौ कूर्मशेषौ महाबलौ ।। २४९.२६ ।।


विष्णोर्भागौ चतुर्थांशाद्धरण्या धारणे स्थितौ।
विष्णोर्भागौ चतुर्थांशाद्धरण्या धारणे स्थितौ।
ऊचतुर्गर्वसंयुक्तं वचनं शेषकच्छपौ।। २४९.२७ ।।
ऊचतुर्गर्वसंयुक्तं वचनं शेषकच्छपौ।। २४९.२७ ।।


त्रैलोक्यधारणेनापि न ग्लानिर्मम जायते।
त्रैलोक्यधारणेनापि न ग्लानिर्मम जायते।
किमु मन्दरकात्क्षुद्रात् घुटिकासन्निभादिह ।। २४९.२८ ।।
किमु मन्दरकात्क्षुद्रात् घुटिकासन्निभादिह ।। २४९.२८ ।।




शेष उवाच।
शेष उवाच।
ब्रह्माण्डवेष्टनेनापि ब्रह्माण्डमथनेन वा।
ब्रह्माण्डवेष्टनेनापि ब्रह्माण्डमथनेन वा।
न मे ग्लानिर्भवेद्देहे किमु मन्दरवर्तने ।। २४९.२९ ।।
न मे ग्लानिर्भवेद्देहे किमु मन्दरवर्तने ।। २४९.२९ ।।


तत उत्पाट्य तं शैलं तत्क्षणात् क्षीरसागरे।
तत उत्पाट्य तं शैलं तत्क्षणात् क्षीरसागरे।
चिक्षेप लीलया नागः कूर्मश्चाधः स्थितस्तदा ।। २४९.३० ।।
चिक्षेप लीलया नागः कूर्मश्चाधः स्थितस्तदा ।। २४९.३० ।।


निराधारं यदा शैलं नशेकुर्देवदानवाः।
निराधारं यदा शैलं नशेकुर्देवदानवाः।
मन्दरभ्रमणं कर्तुं क्षीरोदमथने तथा ।। २४९.३१ ।।
मन्दरभ्रमणं कर्तुं क्षीरोदमथने तथा ।। २४९.३१ ।।


नारायणनिवासन्ते जग्मुर्बलि समन्विताः।
नारायणनिवासन्ते जग्मुर्बलि समन्विताः।
यत्रास्ते देवदेवेशः स्वयमेव जनार्दनः ।। २४९.३२ ।।
यत्रास्ते देवदेवेशः स्वयमेव जनार्दनः ।। २४९.३२ ।।


तत्रापश्यन्त तन्देवं सितपद्मप्रभं शुभम् ।
तत्रापश्यन्त तन्देवं सितपद्मप्रभं शुभम् ।
योगनिद्रासु निरतं पीतवाससमच्युतम् ।। २४९.३३ ।।
योगनिद्रासु निरतं पीतवाससमच्युतम् ।। २४९.३३ ।।


हारकेयूरनद्धाङ्गमहिपर्यङ्क संस्थितम्।
हारकेयूरनद्धाङ्गमहिपर्यङ्क संस्थितम्।
पादपद्मेन पद्मायाः स्पृशन्तं नाभिमण्डलम् ।। २४९.३४ ।।
पादपद्मेन पद्मायाः स्पृशन्तं नाभिमण्डलम् ।। २४९.३४ ।।


स्वपक्षव्यजनेनाथ वीज्यमानङ्गरुत्मता।
स्वपक्षव्यजनेनाथ वीज्यमानङ्गरुत्मता।
स्तूयमानं समन्ताच्च सिद्धचारणकिन्नरैः ।। २४९.३५ ।।
स्तूयमानं समन्ताच्च सिद्धचारणकिन्नरैः ।। २४९.३५ ।।


आम्नायैर्मूर्त्तिमद्भिश्च स्तूयमानं समन्ततः।
आम्नायैर्मूर्त्तिमद्भिश्च स्तूयमानं समन्ततः।
सव्यबाहूपधानं तन्तुष्टुवुर्देवदानवाः ।। २४९.३६ ।।
सव्यबाहूपधानं तन्तुष्टुवुर्देवदानवाः ।। २४९.३६ ।।


कृताञ्जलिपुटाः सर्वे प्रणताः सर्वतो दिशम्।
कृताञ्जलिपुटाः सर्वे प्रणताः सर्वतो दिशम्।


देवदानवा ऊचुः।
देवदानवा ऊचुः।
नमो लोकत्रयाध्यक्ष! तेजसामितभास्कर! ।। २४९.३७ ।।
नमो लोकत्रयाध्यक्ष! तेजसामितभास्कर! ।। २४९.३७ ।।


नमो विष्णो! नमो जिष्णो! नमस्ते कैटभार्दन!।
नमो विष्णो! नमो जिष्णो! नमस्ते कैटभार्दन!।
नमः सर्गक्रियाकर्त्रे जगत्पालयते नमः ।। २४९.३८ ।।
नमः सर्गक्रियाकर्त्रे जगत्पालयते नमः ।। २४९.३८ ।।


रुद्ररूपाय शर्व्वाय नमः संहारकारिणे।
रुद्ररूपाय शर्व्वाय नमः संहारकारिणे।
पङ्क्तिः १३१: पङ्क्तिः १३३:
नमो नाभहृदोद्भूत पद्मगर्भ महाचल!।
नमो नाभहृदोद्भूत पद्मगर्भ महाचल!।
पद्मभूत! महाभूत! कर्त्रे हर्त्रे जगत्प्रिय! ।। २४९.४१ ।।
पद्मभूत! महाभूत! कर्त्रे हर्त्रे जगत्प्रिय! ।। २४९.४१ ।।


जनिता सर्वलोकेश! क्रिया कारणकारिणे।
जनिता सर्वलोकेश! क्रिया कारणकारिणे।
अमरारि विनाशाय महासमरशालिने ।। २४९.४२ ।।
अमरारि विनाशाय महासमरशालिने ।। २४९.४२ ।।


लक्ष्मीमुखाब्ज मधुप! नमः कीर्तिनिवासिने।
लक्ष्मीमुखाब्ज मधुप! नमः कीर्तिनिवासिने।
अस्माकममरत्वाय ध्रियतां ध्रियतामयम् ।। २४९.४३ ।।
अस्माकममरत्वाय ध्रियतां ध्रियतामयम् ।। २४९.४३ ।।


मन्दरः सर्वशैलानामयुतायुत विस्तृतः।
मन्दरः सर्वशैलानामयुतायुत विस्तृतः।
पङ्क्तिः १४३: पङ्क्तिः १४५:
मथ्यताममृतं देव! स्वधा स्वाहार्थकामिनाम्।
मथ्यताममृतं देव! स्वधा स्वाहार्थकामिनाम्।
ततः श्रुत्वा स भगवान् स्तोत्रपूर्व्वं वचस्तदा।
ततः श्रुत्वा स भगवान् स्तोत्रपूर्व्वं वचस्तदा।
विहाय योगनिद्रान्तामुवाच मधुसूदनः ।। २४९.४५ ।।
विहाय योगनिद्रान्तामुवाच मधुसूदनः ।। २४९.४५ ।।


श्रीभगवानुवाच।
श्रीभगवानुवाच।
स्वागतं विबुधाः! सर्वे किमागमनकारणम्।
स्वागतं विबुधाः! सर्वे किमागमनकारणम्।
यस्मात्कार्य्यादिह प्राप्तस्तद् ब्रूत विगतज्वराः ।। २४९.४६ ।।
यस्मात्कार्य्यादिह प्राप्तस्तद् ब्रूत विगतज्वराः ।। २४९.४६ ।।


नारायणेनैव मुक्ताः प्रोचुस्तत्र दिवौकसः।
नारायणेनैव मुक्ताः प्रोचुस्तत्र दिवौकसः।
अमरत्वाय देवेश! मथ्यमाने महोदधौ ।। २४९.४७ ।।
अमरत्वाय देवेश! मथ्यमाने महोदधौ ।। २४९.४७ ।।


यथाऽमृतत्वं देवेश! तथा नः कुरु माधव!।
यथाऽमृतत्वं देवेश! तथा नः कुरु माधव!।
त्वया विना न तच्छक्यमस्माभिः कैटभार्दन! ।। २४९.४८ ।।
त्वया विना न तच्छक्यमस्माभिः कैटभार्दन! ।। २४९.४८ ।।


प्राप्तुं तदमृतं नाथ! ततोऽग्रे भव नो विभो!।
प्राप्तुं तदमृतं नाथ! ततोऽग्रे भव नो विभो!।
इत्युक्तश्च ततो विष्णुरप्रधृष्योऽरिमर्दनः ।। २४९.४९ ।।
इत्युक्तश्च ततो विष्णुरप्रधृष्योऽरिमर्दनः ।। २४९.४९ ।।


जगाम देवैः सहितो यत्रासौ मन्दराचलः।
जगाम देवैः सहितो यत्रासौ मन्दराचलः।
वेष्टितो भोगिभोगेन धृतश्चामरदानवैः ।। २४९.५० ।।
वेष्टितो भोगिभोगेन धृतश्चामरदानवैः ।। २४९.५० ।।


विषभीतास्ततो देवा यतः पुच्छं ततः स्थिताः।
विषभीतास्ततो देवा यतः पुच्छं ततः स्थिताः।
मुखतो दैत्यसङ्घास्तु सैंहिकेयपुरः सराः ।। २४९.५१ ।।
मुखतो दैत्यसङ्घास्तु सैंहिकेयपुरः सराः ।। २४९.५१ ।।


सहस्रवदनं चास्य शिरः सव्येन पाणिना।
सहस्रवदनं चास्य शिरः सव्येन पाणिना।
दक्षिणेन बलिर्देहं नागस्याकृष्टवांस्तथा ।। २४९.५२ ।।
दक्षिणेन बलिर्देहं नागस्याकृष्टवांस्तथा ।। २४९.५२ ।।


दधारामृतमन्थानं मन्दरं चारुकन्दरम्।
दधारामृतमन्थानं मन्दरं चारुकन्दरम्।
नारायणः स भगवान् भुजयुग्मद्वयेन तु ।। २४९.५३ ।।
नारायणः स भगवान् भुजयुग्मद्वयेन तु ।। २४९.५३ ।।


ततो देवासुरैः सर्वैर्जयशब्दपुरः सरम्।
ततो देवासुरैः सर्वैर्जयशब्दपुरः सरम्।
दिव्यं वर्षशतं साग्रं मथितः क्षीरसागरः ।। २४९.५४ ।।
दिव्यं वर्षशतं साग्रं मथितः क्षीरसागरः ।। २४९.५४ ।।


ततः श्रान्तास्तु ते सर्वे देवाः दैत्यपुरः सरः।
ततः श्रान्तास्तु ते सर्वे देवाः दैत्यपुरः सरः।
श्रान्तेषु तेषु देवेन्द्रो मेघो भूत्वाम्बुशीकरान् ।। २४९.५५ ।।
श्रान्तेषु तेषु देवेन्द्रो मेघो भूत्वाम्बुशीकरान् ।। २४९.५५ ।।


ववर्षामृतकल्पांस्तान् ववौ वायुश्च शीतलः।
ववर्षामृतकल्पांस्तान् ववौ वायुश्च शीतलः।
भग्नप्रायेषु देवेषु शान्तेषु कमलासनः ।। २४९.५६ ।।
भग्नप्रायेषु देवेषु शान्तेषु कमलासनः ।। २४९.५६ ।।


मथ्यतां मथ्यतां सिन्धुरित्युवाच पुनः पुनः।
मथ्यतां मथ्यतां सिन्धुरित्युवाच पुनः पुनः।
अवश्यमुद्योगवतां श्रीरपारा भवेत्सदा ।। २४९.५७ ।।
अवश्यमुद्योगवतां श्रीरपारा भवेत्सदा ।। २४९.५७ ।।


ब्रह्मप्रोत्साहिताः देवा ममन्थुः पुनरम्बुधिम्।
ब्रह्मप्रोत्साहिताः देवा ममन्थुः पुनरम्बुधिम्।
भ्राम्यमाणे ततः शैले योजनायुतशेखरे ।। २४९.५८ ।।
भ्राम्यमाणे ततः शैले योजनायुतशेखरे ।। २४९.५८ ।।


निपेतुर्हस्तियूथानि वराहशरभादयः।
निपेतुर्हस्तियूथानि वराहशरभादयः।
श्वापदायुतलक्षाणि तथा पुष्पफलाद्रुमाः ।। २४९.५९ ।।
श्वापदायुतलक्षाणि तथा पुष्पफलाद्रुमाः ।। २४९.५९ ।।


ततः फलानां वीर्य्येण पुष्पौषधिरसेन च।
ततः फलानां वीर्य्येण पुष्पौषधिरसेन च।
क्षीरसङ्घर्षणाच्चापि दधिरूपमजायत ।। २४९.६० ।।
क्षीरसङ्घर्षणाच्चापि दधिरूपमजायत ।। २४९.६० ।।


ततस्तु सर्वजीवेषु चूर्णितेषु सहस्रशः।
ततस्तु सर्वजीवेषु चूर्णितेषु सहस्रशः।
तदम्बुमेदसोत्सर्गाद् वारुणी समपद्यत ।। २४९.६१ ।।
तदम्बुमेदसोत्सर्गाद् वारुणी समपद्यत ।। २४९.६१ ।।


वारुणीगन्धमाघ्राय मुमुदुर्देवदानवाः।
वारुणीगन्धमाघ्राय मुमुदुर्देवदानवाः।
तदा स्वादेन बलिनो देवदैत्यादयोऽभवन् ।। २४९.६२ ।।
तदा स्वादेन बलिनो देवदैत्यादयोऽभवन् ।। २४९.६२ ।।


ततोऽतिवेगाज्जगृहुर्नागेन्द्रं सर्वतोऽसुराः।
ततोऽतिवेगाज्जगृहुर्नागेन्द्रं सर्वतोऽसुराः।
मन्थानं मन्थयष्टिस्तु मेरुस्तत्राचलोऽभवत् ।। २४९.६३ ।।
मन्थानं मन्थयष्टिस्तु मेरुस्तत्राचलोऽभवत् ।। २४९.६३ ।।


अभवच्चाग्रतो विष्णुर्भुजमन्दरबन्धनः।
अभवच्चाग्रतो विष्णुर्भुजमन्दरबन्धनः।
स वासुकिफणालग्न पाणिः कृष्णो व्यराजत ।। २४९.६४ ।।
स वासुकिफणालग्न पाणिः कृष्णो व्यराजत ।। २४९.६४ ।।


यथा नीलोत्पलैर्युक्तो ब्रह्मदण्डोऽतिविस्तरः।
यथा नीलोत्पलैर्युक्तो ब्रह्मदण्डोऽतिविस्तरः।
ध्वनिर्मेघसहस्रस्य जलधेरुत्थितस्तदा ।। २४९.६५ ।।
ध्वनिर्मेघसहस्रस्य जलधेरुत्थितस्तदा ।। २४९.६५ ।।


भागे द्वितीये मघवानादित्यस्तु ततःपरम्।
भागे द्वितीये मघवानादित्यस्तु ततःपरम्।
ततो रुद्रा महोत्साहा वसवो गुह्यकादयः ।। २४९.६६ ।।
ततो रुद्रा महोत्साहा वसवो गुह्यकादयः ।। २४९.६६ ।।


पुरतो विप्रचित्तिश्च नमुचिर्वृत्रशम्बरौ।
पुरतो विप्रचित्तिश्च नमुचिर्वृत्रशम्बरौ।
द्विमूर्द्धा वज्रदंष्ट्रश्च सौंहिकेयो बलिस्तथा ।। २४९.६७ ।।
द्विमूर्द्धा वज्रदंष्ट्रश्च सौंहिकेयो बलिस्तथा ।। २४९.६७ ।।


एते चान्ये च बहवो मुखभागमुपस्थिताः।
एते चान्ये च बहवो मुखभागमुपस्थिताः।
ममन्थुरम्बुधिं दृप्ता बलतेजो विभूषिताः ।। २४९.६८ ।।
ममन्थुरम्बुधिं दृप्ता बलतेजो विभूषिताः ।। २४९.६८ ।।


बभूवात्र महाघोषो महामेघरवोपमः।
बभूवात्र महाघोषो महामेघरवोपमः।
उदधेर्मथ्यमानस्य मन्दरेण सुरासुरैः ।। २४९.६९ ।।
उदधेर्मथ्यमानस्य मन्दरेण सुरासुरैः ।। २४९.६९ ।।


तत्र नानाजलचरा वनिर्धूता महाद्रिणा।
तत्र नानाजलचरा वनिर्धूता महाद्रिणा।
विलयं समुपाजग्मुः शतशोऽथ सहस्रशः ।। २४९.७० ।।
विलयं समुपाजग्मुः शतशोऽथ सहस्रशः ।। २४९.७० ।।


वारुणानि च भूतानि विविधानि महेश्वरः।
वारुणानि च भूतानि विविधानि महेश्वरः।
पातालतलवासीनि विलयं समुपानयत् ।। २४९.७१ ।।
पातालतलवासीनि विलयं समुपानयत् ।। २४९.७१ ।।


तस्मिंश्च भ्राम्यमाणेऽद्रौ संघृष्टाश्च परस्परम्।
तस्मिंश्च भ्राम्यमाणेऽद्रौ संघृष्टाश्च परस्परम्।
न्यपतन् पतगोपेताः पर्वताग्रान्महाद्रुमाः ।। २४९.७२ ।।
न्यपतन् पतगोपेताः पर्वताग्रान्महाद्रुमाः ।। २४९.७२ ।।


तेषां सङ्घर्षणाच्चाग्निरर्चिभिः प्रज्वलन् मुहुः।
तेषां सङ्घर्षणाच्चाग्निरर्चिभिः प्रज्वलन् मुहुः।
विद्युद्भिरिव नीलाभ्रमावृणोत् मन्दरं गिरिम् ।। २४९.७३ ।।
विद्युद्भिरिव नीलाभ्रमावृणोत् मन्दरं गिरिम् ।। २४९.७३ ।।


ददाह कुञ्जरांश्चैव सिंहांश्चैव विनिःसृतान्।
ददाह कुञ्जरांश्चैव सिंहांश्चैव विनिःसृतान्।
विगतासूनि सर्वाणि सत्वानि विविधानि च ।। २४९.७४ ।।
विगतासूनि सर्वाणि सत्वानि विविधानि च ।। २४९.७४ ।।


तमग्निममरश्रेष्ठः प्रदहन्तमितस्ततः।
तमग्निममरश्रेष्ठः प्रदहन्तमितस्ततः।
वारिणा मेघजेनेन्द्रः शमयामास सर्वतः ।। २४९.७५ ।।
वारिणा मेघजेनेन्द्रः शमयामास सर्वतः ।। २४९.७५ ।।


ततो नाना रसास्तत्र सुस्रुवुः सागराम्भसि।
ततो नाना रसास्तत्र सुस्रुवुः सागराम्भसि।
महाद्रुमाणां निर्यासा बहवश्चौषधीरसाः ।। २४९.७६ ।।
महाद्रुमाणां निर्यासा बहवश्चौषधीरसाः ।। २४९.७६ ।।


तेषाममृतवीर्य्याणां रसानां पयसैव च।
तेषाममृतवीर्य्याणां रसानां पयसैव च।
अमरत्वं सुरा जग्मुः काञ्चनच्छविसन्निभाः ।। २४९.७७ ।।
अमरत्वं सुरा जग्मुः काञ्चनच्छविसन्निभाः ।। २४९.७७ ।।


अथ तस्य समुद्रस्य तज्जातमुदकं पयः।
अथ तस्य समुद्रस्य तज्जातमुदकं पयः।
रसान्तरैर्विमिश्रञ्च ततः क्षीरादभूद् घृतम् ।। २४९.७८ ।।
रसान्तरैर्विमिश्रञ्च ततः क्षीरादभूद् घृतम् ।। २४९.७८ ।।


तता ब्रह्माणमासीनं देवा वचनमब्रुवन्।
तता ब्रह्माणमासीनं देवा वचनमब्रुवन्।
श्रान्ताः स्म सुभृशं ब्रह्मन्नोद्भवत्यमृतञ्च यत् ।। २४९.७९ ।।
श्रान्ताः स्म सुभृशं ब्रह्मन्नोद्भवत्यमृतञ्च यत् ।। २४९.७९ ।।


ऋते नारायणात् सर्वे दैत्या देवोत्तमास्तथा।
ऋते नारायणात् सर्वे दैत्या देवोत्तमास्तथा।
चिरायितमिदञ्चापि सागरस्य तु मन्थनम् ।। २४९.८० ।।
चिरायितमिदञ्चापि सागरस्य तु मन्थनम् ।। २४९.८० ।।


ततो नारायणं देवं ब्रह्मा वचनमब्रवीत्।
ततो नारायणं देवं ब्रह्मा वचनमब्रवीत्।
विधत्स्वैषां बलं विष्णो! भवानेव परायणम् ।। २४९.८१ ।।
विधत्स्वैषां बलं विष्णो! भवानेव परायणम् ।। २४९.८१ ।।


विष्णुरुवाच।
विष्णुरुवाच।
बलं ददामि सर्वेषां कर्मैतद्ये समास्थिताः।
बलं ददामि सर्वेषां कर्मैतद्ये समास्थिताः।
क्षुभ्यतां क्रमशः सर्वैर्मन्दरः परिवर्त्यताम् ।। २४९.८२ ।।
क्षुभ्यतां क्रमशः सर्वैर्मन्दरः परिवर्त्यताम् ।। २४९.८२ ।।





०८:४६, १६ जनवरी २०१६ इत्यस्य संस्करणं

मत्स्यपुराणम्
अध्यायः १
अध्यायः २
अध्यायः ३
अध्यायः ४
अध्यायः ५
अध्यायः ६
अध्यायः ७
अध्यायः ८
अध्यायः ९
अध्यायः १०
अध्यायः ११
अध्यायः १२
अध्यायः १३
अध्यायः १४
अध्यायः १५
अध्यायः १६
अध्यायः १७
अध्यायः १८
अध्यायः १९
अध्यायः २०
अध्यायः २१
अध्यायः २२
अध्यायः २३
अध्यायः २४
अध्यायः २५
अध्यायः २६
अध्यायः २७
अध्यायः २८
अध्यायः २९
अध्यायः ३०
अध्यायः ३१
अध्यायः ३२
अध्यायः ३३
अध्यायः ३४
अध्यायः ३५
अध्यायः ३६
अध्यायः ३७
अध्यायः ३८
अध्यायः ३९
अध्यायः ४०
अध्यायः ४१
अध्यायः ४२
अध्यायः ४३
अध्यायः ४४
अध्यायः ४५
अध्यायः ४६
अध्यायः ४७
अध्यायः ४८
अध्यायः ४९
अध्यायः ५०
अध्यायः ५१
अध्यायः ५२
अध्यायः ५३
अध्यायः ५४
अध्यायः ५५
अध्यायः ५६
अध्यायः ५७
अध्यायः ५८
अध्यायः ५९
अध्यायः ६०
अध्यायः ६१
अध्यायः ६२
अध्यायः ६३
अध्यायः ६४
अध्यायः ६५
अध्यायः ६६
अध्यायः ६७
अध्यायः ६८
अध्यायः ६९
अध्यायः ७०
अध्यायः ७१
अध्यायः ७२
अध्यायः ७३
अध्यायः ७४
अध्यायः ७५
अध्यायः ७६
अध्यायः ७७
अध्यायः ७८
अध्यायः ७९
अध्यायः ८०
अध्यायः ८१
अध्यायः ८२
अध्यायः ८३
अध्यायः ८४
अध्यायः ८५
अध्यायः ८६
अध्यायः ८७
अध्यायः ८८
अध्यायः ८९
अध्यायः ९०
अध्यायः ९१
अध्यायः ९२
अध्यायः ९३
अध्यायः ९४
अध्यायः ९५
अध्यायः ९६
अध्यायः ९७
अध्यायः ९८
अध्यायः ९९
अध्यायः १००
अध्यायः १०१
अध्यायः १०२
अध्यायः १०३
अध्यायः १०४
अध्यायः १०५
अध्यायः १०६
अध्यायः १०७
अध्यायः १०८
अध्यायः १०९
अध्यायः ११०
अध्यायः १११
अध्यायः ११२
अध्यायः ११३
अध्यायः ११४
अध्यायः ११५
अध्यायः ११६
अध्यायः ११७
अध्यायः ११८
अध्यायः ११९
अध्यायः १२०
अध्यायः १२१
अध्यायः १२२
अध्यायः १२३
अध्यायः १२४
अध्यायः १२५
अध्यायः १२६
अध्यायः १२७
अध्यायः १२८
अध्यायः १२९
अध्यायः १३०
अध्यायः १३१
अध्यायः १३२
अध्यायः १३३
अध्यायः १३४
अध्यायः १३५
अध्यायः १३६
अध्यायः १३७
अध्यायः १३८
अध्यायः १३९
अध्यायः १४०
अध्यायः १४१
अध्यायः १४२
अध्यायः १४३
अध्यायः १४४
अध्यायः १४५
अध्यायः १४६
अध्यायः १४७
अध्यायः १४८
अध्यायः १४९
अध्यायः १५०
अध्यायः १५१
अध्यायः १५२
अध्यायः १५३
अध्यायः १५४
अध्यायः १५५
अध्यायः १५६
अध्यायः १५७
अध्यायः १५८
अध्यायः १५९
अध्यायः १६०
अध्यायः १६१
अध्यायः १६२
अध्यायः १६३
अध्यायः १६४
अध्यायः १६५
अध्यायः १६६
अध्यायः १६७
अध्यायः १६८
अध्यायः १६९
अध्यायः १७०
अध्यायः १७१
अध्यायः १७२
अध्यायः १७३
अध्यायः १७४
अध्यायः १७५
अध्यायः १७६
अध्यायः १७७
अध्यायः १७८
अध्यायः १७९
अध्यायः १८०
अध्यायः १८१
अध्यायः १८२
अध्यायः १८३
अध्यायः १८४
अध्यायः १८५
अध्यायः १८६
अध्यायः १८७
अध्यायः १८८
अध्यायः १८९
अध्यायः १९०
अध्यायः १९१
अध्यायः १९२
अध्यायः १९३
अध्यायः १९४
अध्यायः १९५
अध्यायः १९६
अध्यायः १९७
अध्यायः १९८
अध्यायः १९९
अध्यायः २००
अध्यायः २०१
अध्यायः २०२
अध्यायः २०३
अध्यायः २०४
अध्यायः २०५
अध्यायः २०६
अध्यायः २०७
अध्यायः २०८
अध्यायः २०९
अध्यायः २१०
अध्यायः २११
अध्यायः २१२
अध्यायः २१३
अध्यायः २१४
अध्यायः २१५
अध्यायः २१६
अध्यायः २१७
अध्यायः २१८
अध्यायः २१९
अध्यायः २२०
अध्यायः २२१
अध्यायः २२२
अध्यायः २२३
अध्यायः २२४
अध्यायः २२५
अध्यायः २२६
अध्यायः २२७
अध्यायः २२८
अध्यायः २२९
अध्यायः २३०
अध्यायः २३१
अध्यायः २३२
अध्यायः २३३
अध्यायः २३४
अध्यायः २३५
अध्यायः २३६
अध्यायः २३७
अध्यायः २३८
अध्यायः २३९
अध्यायः २४०
अध्यायः २४१
अध्यायः २४२
अध्यायः २४३
अध्यायः २४४
अध्यायः २४५
अध्यायः २४६
अध्यायः २४७
अध्यायः २४८
अध्यायः २४९
अध्यायः २५०
अध्यायः २५१
अध्यायः २५२
अध्यायः २५३
अध्यायः २५४
अध्यायः २५५
अध्यायः २५६
अध्यायः २५७
अध्यायः २५८
अध्यायः २५९
अध्यायः २६०
अध्यायः २६१
अध्यायः २६२
अध्यायः २६३
अध्यायः २६४
अध्यायः २६५
अध्यायः २६६
अध्यायः २६७
अध्यायः २६८
अध्यायः २६९
अध्यायः २७०
अध्यायः २७१
अध्यायः २७२
अध्यायः २७३
अध्यायः २७४
अध्यायः २७५
अध्यायः २७६
अध्यायः २७७
अध्यायः २७८
अध्यायः २७९
अध्यायः २८०
अध्यायः २८१
अध्यायः २८२
अध्यायः २८३
अध्यायः २८४
अध्यायः २८५
अध्यायः २८६
अध्यायः २८७
अध्यायः २८८
अध्यायः २८९
अध्यायः २९०
अध्यायः २९१ 







क्षीरोदमथनप्रकरणवर्णनम्।
ऋषय ऊचुः।
नारायणस्य माहात्म्यं श्रुत्वा सूत! यथाक्रमम्।
न तृप्तिर्जायतेऽस्माकमतः पुनरिहोच्यताम् ।। २४९.१ ।।

कथं देवा गताः पूर्वममरत्वं विचक्षणाः।
तपसा कर्मणा वापि प्रसादात्कस्य तेजसा ।। २४९.२ ।।

सूत उवाच।
यत्र नारायणो देवो महादेवश्च शूलधृक्।
तत्रामरत्वे सर्वेषां सहायौ तत्र तौ स्मृतौ ।। २४९.३ ।।

पुरा देवासुरे युद्धे हताश्च शतशः सुरैः।
पुनः सञ्जीविनीं विद्यां प्रयोज्य भृगुनन्दनः ।। २४९.४ ।।

जीवापयति दैत्येन्द्रान् यथा सुप्तोत्थितानिव।
तस्य तुष्टेन देवेन शङ्करेण महात्मना ।। २४९.५ ।।

मृतसञ्जीविनी नाम विद्या दत्ता महाप्रभा।
तां तु माहेश्वरीं विद्यां महेश्वर मुखोद्गताम् ।। २४९.६ ।।

भार्गवे संस्थितां दृष्ट्वा मुमुहुः सर्वदानवाः।
ततोऽमरत्वं दैत्यानां कृतं शुक्रेण धीमता ।। २४९.७ ।।

या नास्ति सर्वलोकानां देवानां सर्वरक्षसाम्।
न नागानामृषीणाञ्च न च ब्रह्मेन्द्र विष्णुषु ।। २४९.८ ।।

तां लब्ध्वा शङ्कराच्छुक्रः परां निर्गतिमागतः।
ततो दैवासुरो घोरः समरः सुमहानभूत् ।। २४९.९ ।।

तत्र देवैर्हतान् दैत्यान् शुक्रो विद्याबलेन च।
उत्थापयति दैत्येन्द्रान् लीलयैव विचक्षणः ।। २४९.१० ।।

एवम्विधेन शक्रस्तु बृहस्पतिरुदारधीः।
हन्यमानास्ततो देवाः शतशोऽथ सहस्रशः ।। २४९.११ ।।

विषण्णवदनाः सर्वे बभूवुर्विकलेन्द्रियाः।
ततस्तेषु विषण्णेषु भगवान् कमलोद्भवः ।
मेरुपृष्ठे सुरेन्द्राणामिदमाह जगत्पतिः ।। २४९.१२ ।।


ब्रह्मोवाच।
देवाः! श्रुणुत मद्वाक्यं तत्तथैव निरूप्यताम्।
क्षिपतां दानवै- सार्द्धं सख्यमत्र प्रवर्तताम् ।। २४९.१३ ।।

क्रियताममृतोद्योगो मथ्यतां क्षीरवारिधिः।
सहायं वरुणं कृत्वा चक्रपाणिर्विबोध्यताम् ।। २४९.१४ ।।

मन्थानं मन्दरं कृत्वा शेषनेत्रेण वेष्टितम्।
दानवेन्द्रो बलि स्वामी स्तोककालं निवेश्यताम् ।। २४९.१५ ।।

प्रार्थ्यतां कूर्मरूपश्च पाताले विष्णुरव्ययः।
प्रार्थ्यतां मन्दरः शैलः मन्थकार्यं प्रवर्त्यताम् ।। २४९.१६ ।।

तच्छ्रुत्वा वचनं देवा जग्मुर्दानवमन्दिरम्।
अलं विरोधेन वयं भृत्यास्तव बले!ऽधुना ।। २४९.१७ ।।

क्रियताममृतोद्योगो व्रियतां शेषनेत्रकम्।
त्वया चोत्पादिते दैत्य! अमृतेऽमृतमन्थने ।। २४९.१८ ।।

भविष्यामोऽमराः सर्वे त्वत्प्रसादान्न संशयः।
एवमुक्तस्तदा देवैः परितुष्टः स दानवः ।। २४९.१९ ।।

यथा वदत हे देवाः! तथा कार्यं मयाऽधुना।
शक्तोऽहमेक एवात्र मथितुं क्षीरवारिधिम् ।। २४९.२० ।।

आहरिष्येऽमृतं दिव्यममृतत्वाय वोऽधुना।
सुदूरादाश्रयं प्राप्तान् प्रणतानपि वैरिणः ।। २४९.२१ ।।

यो न पूजयते भक्त्या प्रेत्य चेह विनश्यति।
पालयिष्यामि वः सर्वानधुना स्नेहमास्तितः ।। २४९.२२ ।।

एवमुक्त्वा स दैत्येन्द्रो देवैः सह ययौ तदा।
मन्दरं प्रार्थयामास सहायत्वे धराधरम् ।। २४९.२३ ।।

सखा भवत्वमस्माकमधुनाऽमृतमन्थने।
सुरासुराणां सर्वेषां महत्कार्यमिदं जगत् ।। २४९.२४ ।।

तथेति मन्दरः प्राह यद्याधारो भवेन् मम।
यत्र स्थित्वा भ्रमिष्यामि मथिष्ये वरुणालयम् ।। २४९.२५ ।।

कल्प्यतां नेत्रकार्ये यः शक्तः स्याद्वेष्टने मम।
ततस्तु निर्गतौ देवौ कूर्मशेषौ महाबलौ ।। २४९.२६ ।।

विष्णोर्भागौ चतुर्थांशाद्धरण्या धारणे स्थितौ।
ऊचतुर्गर्वसंयुक्तं वचनं शेषकच्छपौ।। २४९.२७ ।।

त्रैलोक्यधारणेनापि न ग्लानिर्मम जायते।
किमु मन्दरकात्क्षुद्रात् घुटिकासन्निभादिह ।। २४९.२८ ।।


शेष उवाच।
ब्रह्माण्डवेष्टनेनापि ब्रह्माण्डमथनेन वा।
न मे ग्लानिर्भवेद्देहे किमु मन्दरवर्तने ।। २४९.२९ ।।

तत उत्पाट्य तं शैलं तत्क्षणात् क्षीरसागरे।
चिक्षेप लीलया नागः कूर्मश्चाधः स्थितस्तदा ।। २४९.३० ।।

निराधारं यदा शैलं नशेकुर्देवदानवाः।
मन्दरभ्रमणं कर्तुं क्षीरोदमथने तथा ।। २४९.३१ ।।

नारायणनिवासन्ते जग्मुर्बलि समन्विताः।
यत्रास्ते देवदेवेशः स्वयमेव जनार्दनः ।। २४९.३२ ।।

तत्रापश्यन्त तन्देवं सितपद्मप्रभं शुभम् ।
योगनिद्रासु निरतं पीतवाससमच्युतम् ।। २४९.३३ ।।

हारकेयूरनद्धाङ्गमहिपर्यङ्क संस्थितम्।
पादपद्मेन पद्मायाः स्पृशन्तं नाभिमण्डलम् ।। २४९.३४ ।।

स्वपक्षव्यजनेनाथ वीज्यमानङ्गरुत्मता।
स्तूयमानं समन्ताच्च सिद्धचारणकिन्नरैः ।। २४९.३५ ।।

आम्नायैर्मूर्त्तिमद्भिश्च स्तूयमानं समन्ततः।
सव्यबाहूपधानं तन्तुष्टुवुर्देवदानवाः ।। २४९.३६ ।।

कृताञ्जलिपुटाः सर्वे प्रणताः सर्वतो दिशम्।

देवदानवा ऊचुः।
नमो लोकत्रयाध्यक्ष! तेजसामितभास्कर! ।। २४९.३७ ।।

नमो विष्णो! नमो जिष्णो! नमस्ते कैटभार्दन!।
नमः सर्गक्रियाकर्त्रे जगत्पालयते नमः ।। २४९.३८ ।।

रुद्ररूपाय शर्व्वाय नमः संहारकारिणे।
नमः शूलाबुधाधृष्य नमो दानवघातिने ।। २४९.३९ ।।
 
नमः क्रमत्रयाक्रान्त त्रैलोक्यायाभवाय च।
नमः प्रचण्डदैत्येन्द्र कुलकाल महानल! ।। २४९.४० ।।
 
नमो नाभहृदोद्भूत पद्मगर्भ महाचल!।
पद्मभूत! महाभूत! कर्त्रे हर्त्रे जगत्प्रिय! ।। २४९.४१ ।।

जनिता सर्वलोकेश! क्रिया कारणकारिणे।
अमरारि विनाशाय महासमरशालिने ।। २४९.४२ ।।

लक्ष्मीमुखाब्ज मधुप! नमः कीर्तिनिवासिने।
अस्माकममरत्वाय ध्रियतां ध्रियतामयम् ।। २४९.४३ ।।

मन्दरः सर्वशैलानामयुतायुत विस्तृतः।
अनन्तबलबाहुभ्यामवष्टभ्यैकपाणिना ।। २४९.४४ ।।
मथ्यताममृतं देव! स्वधा स्वाहार्थकामिनाम्।
ततः श्रुत्वा स भगवान् स्तोत्रपूर्व्वं वचस्तदा।
विहाय योगनिद्रान्तामुवाच मधुसूदनः ।। २४९.४५ ।।

श्रीभगवानुवाच।
स्वागतं विबुधाः! सर्वे किमागमनकारणम्।
यस्मात्कार्य्यादिह प्राप्तस्तद् ब्रूत विगतज्वराः ।। २४९.४६ ।।

नारायणेनैव मुक्ताः प्रोचुस्तत्र दिवौकसः।
अमरत्वाय देवेश! मथ्यमाने महोदधौ ।। २४९.४७ ।।

यथाऽमृतत्वं देवेश! तथा नः कुरु माधव!।
त्वया विना न तच्छक्यमस्माभिः कैटभार्दन! ।। २४९.४८ ।।

प्राप्तुं तदमृतं नाथ! ततोऽग्रे भव नो विभो!।
इत्युक्तश्च ततो विष्णुरप्रधृष्योऽरिमर्दनः ।। २४९.४९ ।।

जगाम देवैः सहितो यत्रासौ मन्दराचलः।
वेष्टितो भोगिभोगेन धृतश्चामरदानवैः ।। २४९.५० ।।

विषभीतास्ततो देवा यतः पुच्छं ततः स्थिताः।
मुखतो दैत्यसङ्घास्तु सैंहिकेयपुरः सराः ।। २४९.५१ ।।

सहस्रवदनं चास्य शिरः सव्येन पाणिना।
दक्षिणेन बलिर्देहं नागस्याकृष्टवांस्तथा ।। २४९.५२ ।।

दधारामृतमन्थानं मन्दरं चारुकन्दरम्।
नारायणः स भगवान् भुजयुग्मद्वयेन तु ।। २४९.५३ ।।

ततो देवासुरैः सर्वैर्जयशब्दपुरः सरम्।
दिव्यं वर्षशतं साग्रं मथितः क्षीरसागरः ।। २४९.५४ ।।

ततः श्रान्तास्तु ते सर्वे देवाः दैत्यपुरः सरः।
श्रान्तेषु तेषु देवेन्द्रो मेघो भूत्वाम्बुशीकरान् ।। २४९.५५ ।।

ववर्षामृतकल्पांस्तान् ववौ वायुश्च शीतलः।
भग्नप्रायेषु देवेषु शान्तेषु कमलासनः ।। २४९.५६ ।।

मथ्यतां मथ्यतां सिन्धुरित्युवाच पुनः पुनः।
अवश्यमुद्योगवतां श्रीरपारा भवेत्सदा ।। २४९.५७ ।।

ब्रह्मप्रोत्साहिताः देवा ममन्थुः पुनरम्बुधिम्।
भ्राम्यमाणे ततः शैले योजनायुतशेखरे ।। २४९.५८ ।।

निपेतुर्हस्तियूथानि वराहशरभादयः।
श्वापदायुतलक्षाणि तथा पुष्पफलाद्रुमाः ।। २४९.५९ ।।

ततः फलानां वीर्य्येण पुष्पौषधिरसेन च।
क्षीरसङ्घर्षणाच्चापि दधिरूपमजायत ।। २४९.६० ।।

ततस्तु सर्वजीवेषु चूर्णितेषु सहस्रशः।
तदम्बुमेदसोत्सर्गाद् वारुणी समपद्यत ।। २४९.६१ ।।

वारुणीगन्धमाघ्राय मुमुदुर्देवदानवाः।
तदा स्वादेन बलिनो देवदैत्यादयोऽभवन् ।। २४९.६२ ।।

ततोऽतिवेगाज्जगृहुर्नागेन्द्रं सर्वतोऽसुराः।
मन्थानं मन्थयष्टिस्तु मेरुस्तत्राचलोऽभवत् ।। २४९.६३ ।।

अभवच्चाग्रतो विष्णुर्भुजमन्दरबन्धनः।
स वासुकिफणालग्न पाणिः कृष्णो व्यराजत ।। २४९.६४ ।।

यथा नीलोत्पलैर्युक्तो ब्रह्मदण्डोऽतिविस्तरः।
ध्वनिर्मेघसहस्रस्य जलधेरुत्थितस्तदा ।। २४९.६५ ।।

भागे द्वितीये मघवानादित्यस्तु ततःपरम्।
ततो रुद्रा महोत्साहा वसवो गुह्यकादयः ।। २४९.६६ ।।

पुरतो विप्रचित्तिश्च नमुचिर्वृत्रशम्बरौ।
द्विमूर्द्धा वज्रदंष्ट्रश्च सौंहिकेयो बलिस्तथा ।। २४९.६७ ।।

एते चान्ये च बहवो मुखभागमुपस्थिताः।
ममन्थुरम्बुधिं दृप्ता बलतेजो विभूषिताः ।। २४९.६८ ।।

बभूवात्र महाघोषो महामेघरवोपमः।
उदधेर्मथ्यमानस्य मन्दरेण सुरासुरैः ।। २४९.६९ ।।

तत्र नानाजलचरा वनिर्धूता महाद्रिणा।
विलयं समुपाजग्मुः शतशोऽथ सहस्रशः ।। २४९.७० ।।

वारुणानि च भूतानि विविधानि महेश्वरः।
पातालतलवासीनि विलयं समुपानयत् ।। २४९.७१ ।।

तस्मिंश्च भ्राम्यमाणेऽद्रौ संघृष्टाश्च परस्परम्।
न्यपतन् पतगोपेताः पर्वताग्रान्महाद्रुमाः ।। २४९.७२ ।।

तेषां सङ्घर्षणाच्चाग्निरर्चिभिः प्रज्वलन् मुहुः।
विद्युद्भिरिव नीलाभ्रमावृणोत् मन्दरं गिरिम् ।। २४९.७३ ।।

ददाह कुञ्जरांश्चैव सिंहांश्चैव विनिःसृतान्।
विगतासूनि सर्वाणि सत्वानि विविधानि च ।। २४९.७४ ।।

तमग्निममरश्रेष्ठः प्रदहन्तमितस्ततः।
वारिणा मेघजेनेन्द्रः शमयामास सर्वतः ।। २४९.७५ ।।

ततो नाना रसास्तत्र सुस्रुवुः सागराम्भसि।
महाद्रुमाणां निर्यासा बहवश्चौषधीरसाः ।। २४९.७६ ।।

तेषाममृतवीर्य्याणां रसानां पयसैव च।
अमरत्वं सुरा जग्मुः काञ्चनच्छविसन्निभाः ।। २४९.७७ ।।

अथ तस्य समुद्रस्य तज्जातमुदकं पयः।
रसान्तरैर्विमिश्रञ्च ततः क्षीरादभूद् घृतम् ।। २४९.७८ ।।

तता ब्रह्माणमासीनं देवा वचनमब्रुवन्।
श्रान्ताः स्म सुभृशं ब्रह्मन्नोद्भवत्यमृतञ्च यत् ।। २४९.७९ ।।

ऋते नारायणात् सर्वे दैत्या देवोत्तमास्तथा।
चिरायितमिदञ्चापि सागरस्य तु मन्थनम् ।। २४९.८० ।।

ततो नारायणं देवं ब्रह्मा वचनमब्रवीत्।
विधत्स्वैषां बलं विष्णो! भवानेव परायणम् ।। २४९.८१ ।।

विष्णुरुवाच।
बलं ददामि सर्वेषां कर्मैतद्ये समास्थिताः।
क्षुभ्यतां क्रमशः सर्वैर्मन्दरः परिवर्त्यताम् ।। २४९.८२ ।।