"ऋग्वेदः सूक्तं १.६७" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann regex १ : regexp
(लघु) Yann १ : replace
पङ्क्तिः १: पङ्क्तिः १:
{{Rig Veda|१}}
{{Rig Veda2|[[ऋग्वेदः मण्डल ]]}}


<div class="verse">
<div class="verse">

११:१६, २४ जनवरी २००६ इत्यस्य संस्करणं


ऋग्वेदः सूक्तं १.६७


वनेषु जायुर्मर्तेषु मित्रो वर्णीते शरुष्टिं राजेवाजुर्यम । 
कषेमो न साधुः करतुर्न भद्रो भुवत सवाधिर्होता हव्यवाट ॥ 
हस्ते दधानो नर्म्णा विश्वान्यमे देवान धाद गुहा निषीदन । 
विदन्तीमत्र नरो धियन्धा हर्दा यत तष्टान मन्त्रानशंसन ॥ 
अजो न कषां दाधार पर्थिवीं तस्तम्भ दयां मन्त्रेभिः सत्यैः । 
परिया पदानि पश्वो नि पाहि विश्वायुरग्ने गुहा गुहं गाः ॥ 
य ईं चिकेत गुहा भवन्तमा यः ससाद धारां रतस्य । 
वि ये चर्तन्त्य रता सपन्त आदिद वसूनि पर ववाचास्मै ॥ 
वि यो वीरुत्सु रोधन महित्वोत परजा उत परसूष्वन्तः । 
चित्तिरपां दमे विश्वायुः सद्मेव धीराः सम्माय चक्रुः ॥


*[[ऋग्वेद:]]
"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.६७&oldid=4545" इत्यस्माद् प्रतिप्राप्तम्