"ऋग्वेदः सूक्तं १.६७" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yannf : replace
(लघु) Yann : replace
पङ्क्तिः १: पङ्क्तिः १:
वनेषु जायुर्मर्तेषु मित्रो वर्णीते शरुष्टिं राजेवाजुर्यम |
वनेषु जायुर्मर्तेषु मित्रो वर्णीते शरुष्टिं राजेवाजुर्यम
कषेमो न साधुः करतुर्न भद्रो भुवत सवाधिर्होता हव्यवाट ॥
कषेमो न साधुः करतुर्न भद्रो भुवत सवाधिर्होता हव्यवाट ॥
हस्ते दधानो नर्म्णा विश्वान्यमे देवान धाद गुहा निषीदन |
हस्ते दधानो नर्म्णा विश्वान्यमे देवान धाद गुहा निषीदन
विदन्तीमत्र नरो धियन्धा हर्दा यत तष्टान मन्त्रानशंसन ॥
विदन्तीमत्र नरो धियन्धा हर्दा यत तष्टान मन्त्रानशंसन ॥
अजो न कषां दाधार पर्थिवीं तस्तम्भ दयां मन्त्रेभिः सत्यैः |
अजो न कषां दाधार पर्थिवीं तस्तम्भ दयां मन्त्रेभिः सत्यैः
परिया पदानि पश्वो नि पाहि विश्वायुरग्ने गुहा गुहं गाः ॥
परिया पदानि पश्वो नि पाहि विश्वायुरग्ने गुहा गुहं गाः ॥
य ईं चिकेत गुहा भवन्तमा यः ससाद धारां रतस्य |
य ईं चिकेत गुहा भवन्तमा यः ससाद धारां रतस्य
वि ये चर्तन्त्य रता सपन्त आदिद वसूनि पर ववाचास्मै ॥
वि ये चर्तन्त्य रता सपन्त आदिद वसूनि पर ववाचास्मै ॥
वि यो वीरुत्सु रोधन महित्वोत परजा उत परसूष्वन्तः |
वि यो वीरुत्सु रोधन महित्वोत परजा उत परसूष्वन्तः
चित्तिरपां दमे विश्वायुः सद्मेव धीराः सम्माय चक्रुः ॥
चित्तिरपां दमे विश्वायुः सद्मेव धीराः सम्माय चक्रुः ॥



१९:२७, २३ जनवरी २००६ इत्यस्य संस्करणं

वनेषु जायुर्मर्तेषु मित्रो वर्णीते शरुष्टिं राजेवाजुर्यम । कषेमो न साधुः करतुर्न भद्रो भुवत सवाधिर्होता हव्यवाट ॥ हस्ते दधानो नर्म्णा विश्वान्यमे देवान धाद गुहा निषीदन । विदन्तीमत्र नरो धियन्धा हर्दा यत तष्टान मन्त्रानशंसन ॥ अजो न कषां दाधार पर्थिवीं तस्तम्भ दयां मन्त्रेभिः सत्यैः । परिया पदानि पश्वो नि पाहि विश्वायुरग्ने गुहा गुहं गाः ॥ य ईं चिकेत गुहा भवन्तमा यः ससाद धारां रतस्य । वि ये चर्तन्त्य रता सपन्त आदिद वसूनि पर ववाचास्मै ॥ वि यो वीरुत्सु रोधन महित्वोत परजा उत परसूष्वन्तः । चित्तिरपां दमे विश्वायुः सद्मेव धीराः सम्माय चक्रुः ॥


"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.६७&oldid=4543" इत्यस्माद् प्रतिप्राप्तम्