"मत्स्यपुराणम्/अध्यायः २३१" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
(लघु) मत्स्यपुराणम् using AWB
पङ्क्तिः १: पङ्क्तिः १:
{{मत्स्यपुराणम्}}

<poem>
<poem>


पङ्क्तिः ५: पङ्क्तिः ७:
गर्ग उवाच।
गर्ग उवाच।
अनग्निर्दीप्यते यत्र राष्ट्रे यस्य निरन्धनः।
अनग्निर्दीप्यते यत्र राष्ट्रे यस्य निरन्धनः।
न दीप्यते चेन्धनवान् तद्राष्ट्रं पीड्यते नृपैः ।। २३१.१ ।।
न दीप्यते चेन्धनवान् तद्राष्ट्रं पीड्यते नृपैः ।। २३१.१ ।।


प्रज्वलेदप्सु मांसं वा तथार्द्रं वापि किञ्चन।
प्रज्वलेदप्सु मांसं वा तथार्द्रं वापि किञ्चन।
प्राकारं तोरणं द्वारं नृपवेश्म सुरालयम् ।। २३१.२ ।।
प्राकारं तोरणं द्वारं नृपवेश्म सुरालयम् ।। २३१.२ ।।


एतानि यत्र दीप्यन्ते तत्र राज्ञो भयं भवेत्।
एतानि यत्र दीप्यन्ते तत्र राज्ञो भयं भवेत्।
विद्युता वा प्रदह्यन्ते तदापि नृपतेर्भयम् ।। २३१.३ ।।
विद्युता वा प्रदह्यन्ते तदापि नृपतेर्भयम् ।। २३१.३ ।।


अनैशानि तमांसि स्युर्विना पांसुरजांसि च।
अनैशानि तमांसि स्युर्विना पांसुरजांसि च।
धूमश्चानग्निजो यत्र तत्र विन्द्यन्महाभयम् ।। २३१.४ ।।
धूमश्चानग्निजो यत्र तत्र विन्द्यन्महाभयम् ।। २३१.४ ।।


तडित्त्वनभ्रे गगने भयं स्यादृक्षवर्जिते।
तडित्त्वनभ्रे गगने भयं स्यादृक्षवर्जिते।
दिवा सतारे गगने तथैव भयमादिशेत् ।। २३१.५ ।।
दिवा सतारे गगने तथैव भयमादिशेत् ।। २३१.५ ।।


ग्रहनक्षत्र-वैकृत्ये ताराविषमदर्शने।
ग्रहनक्षत्र-वैकृत्ये ताराविषमदर्शने।
पुरुवाहन-यानेषु चतुष्पान्मृगपक्षिषु ।। २३१.६ ।।
पुरुवाहन-यानेषु चतुष्पान्मृगपक्षिषु ।। २३१.६ ।।


आयुधेषु च दीप्तेषु धूमायत्सु तथैव च।
आयुधेषु च दीप्तेषु धूमायत्सु तथैव च।
निर्गमत्सु च कोशाच्च संग्रामस्तुमुलो भवेत् ।। २३१.७ ।।
निर्गमत्सु च कोशाच्च संग्रामस्तुमुलो भवेत् ।। २३१.७ ।।


विनाग्निं विस्फुलिङ्गाश्च दृश्यन्ते यत्र कुत्रचित्।
विनाग्निं विस्फुलिङ्गाश्च दृश्यन्ते यत्र कुत्रचित्।
स्वभावाच्चापि पूर्यन्ते धनूंषिं विकृतानि च ।। २३१.८ ।।
स्वभावाच्चापि पूर्यन्ते धनूंषिं विकृतानि च ।। २३१.८ ।।


विकारश्चायुधानं स्यात् तत्र संग्राममादिशेत्।
विकारश्चायुधानं स्यात् तत्र संग्राममादिशेत्।
त्रिरात्रो पोषितश्चात्र पुरोधाः सुसमाहितः ।। २३१.९ ।।
त्रिरात्रो पोषितश्चात्र पुरोधाः सुसमाहितः ।। २३१.९ ।।


समिद्भिः क्षीरवृक्षाणां सर्षपैश्च घृतेन च।
समिद्भिः क्षीरवृक्षाणां सर्षपैश्च घृतेन च।
होमं कुर्यादग्निमन्त्रैः ब्राह्मणांश्चैव भोजयेत् ।। २३१.१० ।।
होमं कुर्यादग्निमन्त्रैः ब्राह्मणांश्चैव भोजयेत् ।। २३१.१० ।।


दद्यात्सुवर्णञ्च तथा द्विजेभ्यो गाश्चैव वस्त्राणि तथा भुवञ्च।
दद्यात्सुवर्णञ्च तथा द्विजेभ्यो गाश्चैव वस्त्राणि तथा भुवञ्च।

०८:४२, १६ जनवरी २०१६ इत्यस्य संस्करणं

मत्स्यपुराणम्
अध्यायः १
अध्यायः २
अध्यायः ३
अध्यायः ४
अध्यायः ५
अध्यायः ६
अध्यायः ७
अध्यायः ८
अध्यायः ९
अध्यायः १०
अध्यायः ११
अध्यायः १२
अध्यायः १३
अध्यायः १४
अध्यायः १५
अध्यायः १६
अध्यायः १७
अध्यायः १८
अध्यायः १९
अध्यायः २०
अध्यायः २१
अध्यायः २२
अध्यायः २३
अध्यायः २४
अध्यायः २५
अध्यायः २६
अध्यायः २७
अध्यायः २८
अध्यायः २९
अध्यायः ३०
अध्यायः ३१
अध्यायः ३२
अध्यायः ३३
अध्यायः ३४
अध्यायः ३५
अध्यायः ३६
अध्यायः ३७
अध्यायः ३८
अध्यायः ३९
अध्यायः ४०
अध्यायः ४१
अध्यायः ४२
अध्यायः ४३
अध्यायः ४४
अध्यायः ४५
अध्यायः ४६
अध्यायः ४७
अध्यायः ४८
अध्यायः ४९
अध्यायः ५०
अध्यायः ५१
अध्यायः ५२
अध्यायः ५३
अध्यायः ५४
अध्यायः ५५
अध्यायः ५६
अध्यायः ५७
अध्यायः ५८
अध्यायः ५९
अध्यायः ६०
अध्यायः ६१
अध्यायः ६२
अध्यायः ६३
अध्यायः ६४
अध्यायः ६५
अध्यायः ६६
अध्यायः ६७
अध्यायः ६८
अध्यायः ६९
अध्यायः ७०
अध्यायः ७१
अध्यायः ७२
अध्यायः ७३
अध्यायः ७४
अध्यायः ७५
अध्यायः ७६
अध्यायः ७७
अध्यायः ७८
अध्यायः ७९
अध्यायः ८०
अध्यायः ८१
अध्यायः ८२
अध्यायः ८३
अध्यायः ८४
अध्यायः ८५
अध्यायः ८६
अध्यायः ८७
अध्यायः ८८
अध्यायः ८९
अध्यायः ९०
अध्यायः ९१
अध्यायः ९२
अध्यायः ९३
अध्यायः ९४
अध्यायः ९५
अध्यायः ९६
अध्यायः ९७
अध्यायः ९८
अध्यायः ९९
अध्यायः १००
अध्यायः १०१
अध्यायः १०२
अध्यायः १०३
अध्यायः १०४
अध्यायः १०५
अध्यायः १०६
अध्यायः १०७
अध्यायः १०८
अध्यायः १०९
अध्यायः ११०
अध्यायः १११
अध्यायः ११२
अध्यायः ११३
अध्यायः ११४
अध्यायः ११५
अध्यायः ११६
अध्यायः ११७
अध्यायः ११८
अध्यायः ११९
अध्यायः १२०
अध्यायः १२१
अध्यायः १२२
अध्यायः १२३
अध्यायः १२४
अध्यायः १२५
अध्यायः १२६
अध्यायः १२७
अध्यायः १२८
अध्यायः १२९
अध्यायः १३०
अध्यायः १३१
अध्यायः १३२
अध्यायः १३३
अध्यायः १३४
अध्यायः १३५
अध्यायः १३६
अध्यायः १३७
अध्यायः १३८
अध्यायः १३९
अध्यायः १४०
अध्यायः १४१
अध्यायः १४२
अध्यायः १४३
अध्यायः १४४
अध्यायः १४५
अध्यायः १४६
अध्यायः १४७
अध्यायः १४८
अध्यायः १४९
अध्यायः १५०
अध्यायः १५१
अध्यायः १५२
अध्यायः १५३
अध्यायः १५४
अध्यायः १५५
अध्यायः १५६
अध्यायः १५७
अध्यायः १५८
अध्यायः १५९
अध्यायः १६०
अध्यायः १६१
अध्यायः १६२
अध्यायः १६३
अध्यायः १६४
अध्यायः १६५
अध्यायः १६६
अध्यायः १६७
अध्यायः १६८
अध्यायः १६९
अध्यायः १७०
अध्यायः १७१
अध्यायः १७२
अध्यायः १७३
अध्यायः १७४
अध्यायः १७५
अध्यायः १७६
अध्यायः १७७
अध्यायः १७८
अध्यायः १७९
अध्यायः १८०
अध्यायः १८१
अध्यायः १८२
अध्यायः १८३
अध्यायः १८४
अध्यायः १८५
अध्यायः १८६
अध्यायः १८७
अध्यायः १८८
अध्यायः १८९
अध्यायः १९०
अध्यायः १९१
अध्यायः १९२
अध्यायः १९३
अध्यायः १९४
अध्यायः १९५
अध्यायः १९६
अध्यायः १९७
अध्यायः १९८
अध्यायः १९९
अध्यायः २००
अध्यायः २०१
अध्यायः २०२
अध्यायः २०३
अध्यायः २०४
अध्यायः २०५
अध्यायः २०६
अध्यायः २०७
अध्यायः २०८
अध्यायः २०९
अध्यायः २१०
अध्यायः २११
अध्यायः २१२
अध्यायः २१३
अध्यायः २१४
अध्यायः २१५
अध्यायः २१६
अध्यायः २१७
अध्यायः २१८
अध्यायः २१९
अध्यायः २२०
अध्यायः २२१
अध्यायः २२२
अध्यायः २२३
अध्यायः २२४
अध्यायः २२५
अध्यायः २२६
अध्यायः २२७
अध्यायः २२८
अध्यायः २२९
अध्यायः २३०
अध्यायः २३१
अध्यायः २३२
अध्यायः २३३
अध्यायः २३४
अध्यायः २३५
अध्यायः २३६
अध्यायः २३७
अध्यायः २३८
अध्यायः २३९
अध्यायः २४०
अध्यायः २४१
अध्यायः २४२
अध्यायः २४३
अध्यायः २४४
अध्यायः २४५
अध्यायः २४६
अध्यायः २४७
अध्यायः २४८
अध्यायः २४९
अध्यायः २५०
अध्यायः २५१
अध्यायः २५२
अध्यायः २५३
अध्यायः २५४
अध्यायः २५५
अध्यायः २५६
अध्यायः २५७
अध्यायः २५८
अध्यायः २५९
अध्यायः २६०
अध्यायः २६१
अध्यायः २६२
अध्यायः २६३
अध्यायः २६४
अध्यायः २६५
अध्यायः २६६
अध्यायः २६७
अध्यायः २६८
अध्यायः २६९
अध्यायः २७०
अध्यायः २७१
अध्यायः २७२
अध्यायः २७३
अध्यायः २७४
अध्यायः २७५
अध्यायः २७६
अध्यायः २७७
अध्यायः २७८
अध्यायः २७९
अध्यायः २८०
अध्यायः २८१
अध्यायः २८२
अध्यायः २८३
अध्यायः २८४
अध्यायः २८५
अध्यायः २८६
अध्यायः २८७
अध्यायः २८८
अध्यायः २८९
अध्यायः २९०
अध्यायः २९१ 








शान्तिविधानवर्णनम्
 
गर्ग उवाच।
अनग्निर्दीप्यते यत्र राष्ट्रे यस्य निरन्धनः।
न दीप्यते चेन्धनवान् तद्राष्ट्रं पीड्यते नृपैः ।। २३१.१ ।।

प्रज्वलेदप्सु मांसं वा तथार्द्रं वापि किञ्चन।
प्राकारं तोरणं द्वारं नृपवेश्म सुरालयम् ।। २३१.२ ।।

एतानि यत्र दीप्यन्ते तत्र राज्ञो भयं भवेत्।
विद्युता वा प्रदह्यन्ते तदापि नृपतेर्भयम् ।। २३१.३ ।।

अनैशानि तमांसि स्युर्विना पांसुरजांसि च।
धूमश्चानग्निजो यत्र तत्र विन्द्यन्महाभयम् ।। २३१.४ ।।

तडित्त्वनभ्रे गगने भयं स्यादृक्षवर्जिते।
दिवा सतारे गगने तथैव भयमादिशेत् ।। २३१.५ ।।

ग्रहनक्षत्र-वैकृत्ये ताराविषमदर्शने।
पुरुवाहन-यानेषु चतुष्पान्मृगपक्षिषु ।। २३१.६ ।।

आयुधेषु च दीप्तेषु धूमायत्सु तथैव च।
निर्गमत्सु च कोशाच्च संग्रामस्तुमुलो भवेत् ।। २३१.७ ।।

विनाग्निं विस्फुलिङ्गाश्च दृश्यन्ते यत्र कुत्रचित्।
स्वभावाच्चापि पूर्यन्ते धनूंषिं विकृतानि च ।। २३१.८ ।।

विकारश्चायुधानं स्यात् तत्र संग्राममादिशेत्।
त्रिरात्रो पोषितश्चात्र पुरोधाः सुसमाहितः ।। २३१.९ ।।

समिद्भिः क्षीरवृक्षाणां सर्षपैश्च घृतेन च।
होमं कुर्यादग्निमन्त्रैः ब्राह्मणांश्चैव भोजयेत् ।। २३१.१० ।।

दद्यात्सुवर्णञ्च तथा द्विजेभ्यो गाश्चैव वस्त्राणि तथा भुवञ्च।
एवं कृते पापमुपैति नाशं यदग्नि-वैकृत्यभवं द्विजेन्द्र! ।। २३१.११ ।।