"ऋग्वेदः सूक्तं १.५८" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann : replace
(लघु) Yann regex १ : regexp
पङ्क्तिः १: पङ्क्तिः १:
{{Rig Veda|१}}

<div class="verse">
<pre>
नू चित सहोजा अम्र्तो नि तुन्दते होता यद दूतो अभवद विवस्वतः ।
नू चित सहोजा अम्र्तो नि तुन्दते होता यद दूतो अभवद विवस्वतः ।
वि साधिष्ठेभिः पथिभी रजो मम आ देवताताहविषा विवासति ॥
वि साधिष्ठेभिः पथिभी रजो मम आ देवताताहविषा विवासति ॥
पङ्क्तिः १९: पङ्क्तिः २३:


*[[ऋग्वेद:]]
*[[ऋग्वेद:]]
</pre>
</div>

१०:०१, २४ जनवरी २००६ इत्यस्य संस्करणं


ऋग्वेदः सूक्तं १.५८


नू चित सहोजा अम्र्तो नि तुन्दते होता यद दूतो अभवद विवस्वतः । 
वि साधिष्ठेभिः पथिभी रजो मम आ देवताताहविषा विवासति ॥ 
आ सवमद्म युवमानो अजरस्त्र्ष्वविष्यन्नतसेषु तिष्ठति । 
अत्यो न पर्ष्ठं परुषितस्य रोचते दिवो न सानु सतनयन्नचिक्रदत ॥ 
कराणा रुद्रेभिर्वसुभिः पुरोहितो होता निषत्तो रयिषाळमर्त्यः । 
रथो न विक्ष्व रञ्जसान आयुषु वयानुषग वार्या देव रण्वति ॥ 
वि वातजूतो अतसेषु तिष्ठते वर्था जुहूभिः सर्ण्या तुविष्वणिः । 
तर्षु यदग्ने वनिनो वर्षायसे कर्ष्णं त एम रुशदूर्मे अजर ॥ 
तपुर्जम्भो वन आ वातचोदितो यूथे न साह्वानव वाति वंसगः । 
अभिव्रजन्नक्षितं पाजसा रजः सथातुश्चरथं भयते पतत्रिणः ॥ 
दधुष टवा भर्गवो मानुषेष्वा रयिं न चारुं सुहवं जनेभ्यः । 
होतारमग्ने अतिथिं वरेण्यं मित्रं न शेवं दिव्याय जन्मने ॥ 
होतारं सप्त जुह्वो यजिष्ठं यं वाघतो वर्णते अध्वरेषु । 
अग्निं विश्वेषामरतिं वसूनां सपर्यामि परयसा यामि रत्नम ॥ 
अछिद्रा सूनो सहसो नो अद्य सतोत्र्भ्यो मित्रमहः शर्म यछ । 
अग्ने गर्णन्तमंहस उरुष्योर्जो नपात पूर्भिरायसीभिः ॥ 
भवा वरूथं गर्णते विभावो भवा मघवन मघवद्भ्यःशर्म । 
उरुष्याग्ने अंहसो गर्णन्तं परातर्मक्षू धियावसुर्जगम्यात ॥

*[[ऋग्वेद:]]
"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.५८&oldid=4475" इत्यस्माद् प्रतिप्राप्तम्